समाचारं

ट्रम्पः पुनः हैरिस् इत्यस्य उपरि आक्रमणं करोति : सा उन्मत्तवत् हसति, बाइडेन् इत्यस्मात् अपेक्षया ताडयितुं सुकरम् अस्ति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] अगस्तमासस्य १७ दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः पुनः अमेरिकी उपराष्ट्रपतिः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च हैरिस् इत्यस्य उपरि आक्रमणं कृतवान् रायटर्-पत्रिकायाः ​​अनुसारं तस्मिन् दिने पेन्सिल्वेनिया-नगरे प्रचारसभायां ट्रम्पः हैरिस्-महोदयस्य उपहासं कृतवान् यत् सा वर्तमानराष्ट्रपति-बाइडेन्-महोदयात् "पराजयः सुकरः" अस्ति इति

सभायां ट्रम्पः २०२० तमस्य वर्षस्य अमेरिकीनिर्वाचने तथाकथितस्य "निर्वाचनधोखाधड़ी" अभवत् इति स्वस्य दावान् पुनः उक्तवान्, जलवायुपरिवर्तनस्य धमकी च खण्डितवान् सः हैरिस् इत्यस्य उपरि आरोपं कृतवान् यत् सः फ्रैकिंग् इत्यस्य प्रतिबन्धं प्रवर्तयित्वा "कट्टरपंथी नीतयः" अनुसरणं कर्तुं प्रयतते । पेन्सिल्वेनिया-देशे राज्यस्य आर्थिकवृद्धेः चालकेषु अन्यतमं तैलं निष्कासयितुं फ्रैकिंग्-इत्यस्य बहुधा उपयोगः भवति ।

ट्रम्पः अवदत् यत् बाइडेन् इत्यस्मात् अपेक्षया हैरिस् इत्यस्य पराजयः सुकरः इति सः मन्यते। सः स्वभाषणस्य समये हैरिस् इत्यस्य उपरि व्यक्तिगतं आक्रमणं कृतवान् यत् "किं भवता तस्याः हसः श्रुतः? एतत् उन्मत्तस्य हास्यम् अस्ति।"

ट्रम्पः अपि अवदत् यत् सः हैरिस् इत्यस्मात् "बहु उत्तमः" दृश्यते। ट्रम्पः अवदत् यत् सः एकं भाष्यकारं श्रुतवान् यत् हैरिस् इत्यस्याः दौडस्य महत्तरं लाभः अस्ति यतः सा "उत्तमरूपेण अस्ति। ते अवदन् यत् तस्याः बृहत्तमः लाभः अस्ति यत् सा सुन्दरी अस्ति मां यत् अहं तस्याः अपेक्षया श्रेष्ठः दृश्यमानः आसम्।"

परन्तु रायटर्-पत्रिकायाः ​​कथनमस्ति यत्, फ्रैकिंग्-प्रतिबन्धं परितः हैरिस्-विरुद्धं ट्रम्प-महोदयस्य आरोपाः पक्षपातपूर्णाः सन्ति । यद्यपि २०१९ तमे वर्षे डेमोक्रेटिक-पक्षस्य प्राथमिक-निर्वाचने भागं गृहीतवती तदा हैरिस्-महोदयः फ्रैकिंग्-प्रतिबन्धस्य आह्वानं कृतवान् तथापि तस्याः अभियानेन अस्मिन् मासे प्रारम्भे एकं वक्तव्यं प्रकाशितं यत् हैरिस्-महोदयेन स्वस्य स्थितिः परिवर्तिता, अधुना फ्रैकिंग्-प्रतिबन्धस्य समर्थनं न कृतम् इति

पेन्सिल्वेनिया संयुक्तराज्यसंस्थायाः "रस्ट् बेल्ट्" इत्यत्र स्थितेषु स्विंग्-राज्येषु अन्यतमम् अस्ति, अस्य १९ निर्वाचनमतानि सन्ति, अमेरिकीनिर्वाचनस्य परिणामे निर्णायकं भूमिकां निर्वहति । २०१६ तमे वर्षे ट्रम्पः पेन्सिल्वेनिया-नगरे प्रायः ४४,००० मतैः विजयं प्राप्तवान्, येन तस्मिन् वर्षे ट्रम्पः निर्वाचने विजयं प्राप्तवान् । परन्तु २०२० तमे वर्षे बाइडेन् पेन्सिल्वेनिया-नगरे ८०,००० तः अधिकैः मतैः विजयं प्राप्तवान् ।

अधुना अमेरिकादेशे द्वयोः दलयोः २०२४ तमस्य वर्षस्य निर्वाचनस्य प्रमुखं पेन्सिल्वेनिया-देशः इति मन्यते, टीवी-मध्ये बहुसंख्याकाः प्रचारविज्ञापनाः स्थापिताः च । वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​सांख्यिकीजालस्थलस्य एड्इम्पैक्ट् इत्यस्य आँकडानां उद्धृत्य उक्तं यत् यदा बाइडेन् इत्यनेन जुलैमासस्य अन्ते निर्वाचनात् निवृत्तेः घोषणा कृता तदा अमेरिकादेशस्य सप्तसु स्विंग् राज्येषु प्रचारविज्ञापनव्ययः ११० मिलियन अमेरिकीडॉलर् अतिक्रान्तः, यस्मिन् पेन्सिल्वेनिया-देशस्य भागः अस्ति प्रायः ४२ मिलियन अमेरिकीडॉलर् ।

एडइम्पैक्ट् इत्यस्य अनुसारं अगस्तमासस्य अन्ते नवम्बरमासस्य अमेरिकीनिर्वाचनपर्यन्तं डेमोक्रेट्-रिपब्लिकन्-दलस्य सदस्याः पेन्सिल्वेनिया-देशे ११४ मिलियन-डॉलर्-मूल्यकं विज्ञापनसमयं बुकं कृतवन्तः, द्वितीयस्थाने एरिजोना-देशेन ५५ मिलियन-डॉलर्-मूल्यं बुकं कृतम्

रायटर्स् इत्यनेन दर्शितं यत् ट्रम्पः पेन्सिल्वेनिया-मतदातानां समर्थनं पुनः प्राप्तुं आशास्ति, विशेषतः तेषां श्वेतवर्णीयानाम् मतदातानां समर्थनं पुनः प्राप्तुं यस्य महाविद्यालयशिक्षा नास्ति। परन्तु विश्लेषकाः चेतवन्तः यत् ट्रम्पस्य हैरिस् इत्यस्य उपरि व्यक्तिगतः आक्रमणः मध्यममतदातानां मध्ये तस्य समर्थनं क्षतिं कर्तुं शक्नोति।

अमेरिकीनिर्वाचनस्य मतदानदिवसः यथा यथा समीपं गच्छति तथा तथा ट्रम्प-हैरिस्-योः विवादः अधिकाधिकं तीव्रः अभवत् । अधुना एव ट्रम्पः सार्वजनिकरूपेण हैरिस् इत्यस्य उपरि बहुवारं आक्षेपं कृतवान्, येन रिपब्लिकनपक्षस्य अन्तः प्रश्नाः अपि उत्पन्नाः। परन्तु बहवः रिपब्लिकन्-जनाः ये इच्छन्ति स्म यत् सः हैरिस्-महोदयं न्यूनतया व्यक्तिगत-आक्रमणैः अधिक-नीति-आलोचनाभिः च लक्ष्यं करोतु इति, ट्रम्पः प्रतिवदति स्म यत्, "भवन्तः विश्वासं कुर्वन्ति वा न वा, अहं बहु शान्तः अस्मि" इति

अगस्तमासस्य १५ दिनाङ्के स्थानीयसमये अमेरिकादेशस्य न्यूजर्सीनगरे आयोजिते पत्रकारसम्मेलने ट्रम्पः हैरिस् इत्यस्य क्षमतायां बुद्धिमत्तायाः च विषये प्रश्नं कृतवान् । "तस्याः बुद्धिमत्तायाः विषये मम बहु आदरः नास्ति तथा च अहं मन्ये सा भयंकरः राष्ट्रपतिः भविष्यति" इति ट्रम्पः अवदत् "ते मां सुन्दरः भवितुम् इच्छन्ति, परन्तु ते वयस्काः मम कृते सुन्दराः न सन्ति। ते मां कारागारे स्थापयितुम् इच्छन्ति। " " .

रिपब्लिकन्-पक्षस्य अन्तः हैरिस्-इत्यस्य उपरि व्यक्तिगत-आक्रमणानां टोन्-डाउन-करणाय आह्वानस्य विषये किं चिन्तितम् इति पृष्टः ट्रम्पः प्रतिवदति स्म यत् "व्यक्तिगत-आक्रमणानां विषये अहं तया सह अतीव क्रुद्धः अस्मि यतोहि सा अस्मिन् देशे यत् कृतवती । अहं बहु क्रुद्धः अस्मि her.

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​१७ दिनाङ्के प्रकाशितेन नवीनतमेन सर्वेक्षणेन ज्ञातं यत् ट्रम्प-हैरिस्-योः स्विंग्-राज्येषु अद्यापि "समरूपेण मेलनं" अस्ति । एरिजोना-उत्तर-कैरोलिना-देशयोः क्रमशः ५०% तः ४५% यावत्, ४९% तः ४७% यावत् च हैरिस् ट्रम्पस्य नेतृत्वं करोति । नेवाडादेशे ४९% तः ४७% यावत्, जॉर्जियादेशे च ५०% तः ४६% यावत् ट्रम्पः अग्रणीः अस्ति ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।