समाचारं

विदेशीयमाध्यमाः : कदिरोवः मशीनगनेन सुसज्जितं टेस्ला साइबर्ट्ट्रक् चालयितुं विडियो स्थापितवान्, मस्कं चेचन्यादेशं गन्तुं आमन्त्रितवान् च

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टर झाङ्ग जिओया] एसोसिएटेड् प्रेस इत्यस्य अनुसारं रूसीगणराज्यस्य चेचन्या इत्यस्य नेता कदिरोवः १७ तमे स्थानीयसमये एकं भिडियो प्रकाशितवान्, यस्मिन् सः मशीनगनेन सुसज्जितं टेस्ला साइबर्ट्ट्रक् चालितवान् तथा च एकं निमन्त्रणं प्रदत्तम् कम्पनीयाः मुख्यकार्यकारीपदाधिकारिणं (CEO) अमेरिकन-उद्यमीं च मस्कं चेचन्या-राजधानी-ग्रोज्नी-नगरं गन्तुं प्रेषितवान् ।

एसोसिएटेड् प्रेस इत्यस्य अनुसारं कदिरोवः स्वस्य टेलिग्राम-चैनेल्-मध्ये एकं भिडियो स्थापितवान्, यस्मिन् कदिरोवः साइबर्ट्-वाहनं चालयति, तस्य शरीरे गोलाबारूदं लम्बमानं च ट्रकस्य पृष्ठभागे मशीनगनस्य पुरतः स्थितवान् इति दृश्यते

कदिरोवः १७ दिनाङ्के टेलिग्राम इत्यत्र एकं भिडियो स्थापितवान्, यस्मिन् सः कादिरोवस्य टेलिग्राम-चैनेल्-तः साइबर्ट्-ट्रक्-वाहनं चालितवान् ।

समाचारानुसारं कादिरोवः पोस्ट् मध्ये अस्य कारस्य प्रशंसाम् अकरोत् यत् "निःसंदेहं विश्वस्य उत्तमकारेषु अन्यतमम्! अहं वास्तवमेव तस्य प्रेम्णि अभवम् सः अपि अवदत् यत् सः कारं रूसीसेनायाः कृते दानं करिष्यति, " अहम् एतत् विश्वसिमि पशुः अस्माकं बलस्य बहु लाभं आनयिष्यति।"

कदीरोवः अपि एतत् अवसरं स्वीकृत्य मस्कं रूसीगणराज्यस्य चेचन्यादेशं गन्तुं आमन्त्रितवान् "अहं मन्ये रूसीविदेशमन्त्रालयः एतादृशं भ्रमणं न करिष्यति" इति ।

प्रतिवेदनानुसारं कदिरोवः अपि दावान् अकरोत् यत् सः मस्कतः साइबर्ट्ट्रक् प्राप्तवान् इति । एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् एतत् वक्तव्यं अद्यापि पुष्टिः न कृता, टेस्ला इत्यनेन तत्क्षणं टिप्पण्यार्थं प्रतिक्रिया न दत्ता।