2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिक्योरिटीज टाइम्स् इति वृत्तपत्रस्य अनुसारं अगस्तमासस्य १६ दिनाङ्के पूर्वसमये ब्लूमबर्ग् इत्यनेन अन्तःस्थजनानाम् उद्धृत्य उक्तं यत् फेडरल् रिजर्वस्य अध्यक्षः जेरोम पावेल् अद्यैव बृहत् अमेरिकीबैङ्कानां मुख्यकार्यकारीणां उपस्थितौ बन्दद्वारे सभायां भागं गृहीतवान्, ततः परं परिहाराय फेडरल् रिजर्व् इत्यनेन सह सहकार्यं कर्तुं प्रोत्साहितवान् बाइडेन् प्रशासनस्य हस्ताक्षरराजधानीसंकुलस्य विषये वर्षाणां यावत् कानूनीयुद्धम्।
विषये परिचितानाम् अनुसारं पावेल् इत्यनेन जेपी मॉर्गन चेस् इत्यस्य सीईओ जेमी डिमोन्, सिटीग्रुप् इत्यस्य सीईओ जेनेट् फैन्, 1999 इत्यादीनां बृहत्बैङ्कानां प्रमुखान् अवदत् ।योजनायाः प्रमुखसंशोधनविषये जनसामान्यं टिप्पणीं कर्तुं अवसरं प्राप्स्यति।अस्य सभायाः आयोजनं प्रमुखानां अमेरिकीबैङ्कानां कृते उद्योगसङ्गठनेन वित्तीयसेवामञ्चेन कृतम् आसीत् ।
नवीनतमप्रकाशनानाम् अनुसारं .प्रमुखानां अमेरिकीबैङ्कानां मुख्यकार्यकारीणां पावेल् इत्यनेन पृष्टं यत् किं प्रमुखसंशोधनानाम् घोषणां कुर्वन् जनटिप्पणीं याचते सति फेडः अन्येभ्यः नियामकेभ्यः स्वतन्त्रतया कार्यं करिष्यति वा इति।
केचन प्रतिभागिनः प्रकाशितवन्तः यत् पावेल् इत्यनेन तेषु यत् धारणा त्यक्ता तत् एव आसीत्नूतनविनियमानाम् परिवर्तनस्य घोषणायां फेडः अन्येभ्यः नियामकेभ्यः स्वतन्त्रतया कार्यं कर्तुं शक्नोति। पावेल् इत्यनेन बेसल्-सम्झौतेः कार्यान्वयनार्थं यूरोपीयसङ्घस्य नियमानाम् उल्लेखः कृतः, यूरोपीयसङ्घस्य संस्करणेन बङ्कानां समग्रपूञ्जी १०% वर्धयिष्यति इति दर्शितवान् ।
प्रस्तावितानां नूतनानां पूंजीनियमानां विषये पावेलस्य बङ्केभ्यः टिप्पणीः उच्चस्तरीयटिप्पण्याः इति वर्णिताः इति विषये परिचिताः जनाः अवदन्, यत् सः अन्तिमविनियमपर्यन्तं कथं योजनां करोति इति विषये केन्द्रितः, यत् नूतनसार्वजनिकनिवेशं प्राप्तुं अध्ययनं प्रकाशयित्वा च अंशतः सिद्धं भविष्यति प्रस्तावानां प्रभावस्य।
पावेलः प्रमुखान् अमेरिकीबैङ्कान् चेतयति,पश्चात् मुकदमानां परिहाराय ते इदानीं फेड-समित्याः समक्षं स्वप्रश्नान् प्रस्तूयन्ते।
स्मर्यतां यत् गतवर्षस्य जुलैमासे अमेरिकीनियामकाः परिवर्तनशीलानाम् अन्तर्राष्ट्रीयमानकानां प्रतिक्रियारूपेण तथा च हाले क्षेत्रीयबैङ्कसंकटस्य प्रतिक्रियारूपेण बैंकपूञ्जीआवश्यकतानां व्यापकपुनरीक्षणस्य प्रस्तावानां श्रृङ्खलां अनावरणं कृतवन्तः। प्रस्तावे १०० अरब डॉलरात् अधिकं सम्पत्तियुक्तैः बङ्कैः प्रायः १६% पूंजीवृद्धिः, अष्टसु बृहत्तमेषु अमेरिकीबैङ्केषु च प्रायः १९% पूंजीवृद्धिः अपेक्षिता अस्ति
प्रस्तावः दशकाधिकपूर्वं आरब्धस्य बेसलतृतीयसुधारस्य सम्बन्धी अस्ति, यस्य नाम "बेसेल् तृतीयस्य अन्त्यक्रीडा" इति अभवत् । समर्थकाः वदन्ति यत् एषः प्रस्तावः सिलिकन वैलीबैङ्कस्य, सिग्नेचरबैङ्कस्य च पतनेन उजागरितानां केषाञ्चन समस्यानां समाधानम् अस्ति।
परन्तु अद्यैव तत् ज्ञातम्फेडरल रिजर्व इत्यनेन अन्येभ्यः अमेरिकी नियामकसंस्थाभ्यः संशोधिता योजना प्रस्तुता अस्ति यत् नूतना योजना बृहत् लेनदेनबैङ्कानां पूंजी आवश्यकतां महत्त्वपूर्णतया न्यूनीकरोति। एतेन कदमेन वालस्ट्रीट्-बैङ्कानां भारः महत्त्वपूर्णतया न्यूनीकरिष्यते ।
सम्प्रति वित्तीयविपणयः आगामिसप्ताहे भवितुं शक्नुवन्तः वैश्विककेन्द्रीयबैङ्कानां जैक्सनहोल् वार्षिकसभायां केन्द्रीकृताः सन्ति। तेषु फेड् अध्यक्षस्य पावेल् इत्यस्य भाषणं वार्षिकसभायां प्रमुखं सूचकं भविष्यति इति न संशयः।
फेडरल् रिजर्व् इत्यनेन गुरुवासरे उक्तं यत् फेडरल् रिजर्वस्य अध्यक्षः पावेल् आगामिशुक्रवासरे, अगस्तमासस्य २३ दिनाङ्के पूर्वसमये प्रातः १० वादने कान्सास् सिटी फेड् इत्यनेन आयोजिते जैक्सन् होल् आर्थिकसंगोष्ठ्यां आर्थिकदृष्टिकोणस्य विषये वदिष्यति। अस्याः सभायाः विषयः अस्ति यत् "मौद्रिकनीतेः प्रभावशीलतायाः, संचरणस्य च पुनर्मूल्यांकनम्" इति ।
जैक्सन् होल् आर्थिकसंगोष्ठी विश्वस्य दीर्घकालं यावत् चलितेषु केन्द्रीयबैङ्कसम्मेलनेषु अन्यतमम् अस्ति । प्रतिवर्षं ७० देशेभ्यः प्रतिभागिनः एकत्र आगत्य भिन्नानि दृष्टिकोणानि अनुभवानि च साझां कुर्वन्ति । विश्वस्य केन्द्रीयबैङ्कानां कृते एषा निश्चितरूपेण “वर्षस्य घटना” अस्ति । कान्सास्-नगरस्य फेडरल् रिजर्व्-बैङ्केन आयोजितः जैक्सन्-होल्-आर्थिक-संगोष्ठी फेडरल्-रिजर्व्-संस्थायाः एफओएमसी-इत्यस्य अतिरिक्तं सर्वाधिकं प्रेक्षितेषु सभासु अन्यतमम् अस्ति
अस्मिन् वर्षे जैक्सन् होल् वार्षिकसभा अगस्तमासस्य २२ तः २४ पर्यन्तं ग्राण्ड् टेटोन् राष्ट्रियनिकुञ्जस्य जैक्सन् लेक् लॉज् इत्यत्र भविष्यति।
जैक्सनहोल्-नगरे वैश्विक-केन्द्रीय-बैङ्कानां वार्षिक-समागमः मौद्रिक-नीतेः महत्त्वपूर्ण-बिन्दुषु संकेतं दातुं फेडरल्-रिजर्व-सङ्घस्य कृते एकः खिडकी अभवत् । फेडरल् रिजर्वस्य अध्यक्षः बहुधा गोष्ठ्यां उपस्थितः भवति, भविष्यस्य मौद्रिकनीतेः विषये स्वस्य स्थितिं च व्याख्यायते । पावेल् इत्यस्य भाषणेन केन्द्रीयबैङ्कस्य त्रिदिवसीयवार्षिकसभायां मुख्यभाषणं दातुं फेड-अध्यक्षस्य परम्परा निरन्तरं कृता।
फेडरल् रिजर्व् व्याजदरेषु कटौतीं कर्तुं प्रवृत्तः अस्ति, तथा च व्यापकतया अपेक्षा अस्ति यत् फेडरल् रिजर्व् १७, १८ सेप्टेम्बर् दिनाङ्केषु अग्रिमे सत्रे व्याजदरेषु कटौतीं आरभेत। परन्तु व्याजदरकटनस्य विस्तारस्य विषये अद्यापि बहवः असहमताः सन्ति । यद्यपि अधिकांशः अर्थशास्त्रज्ञाः अपेक्षन्ते यत् फेडः सितम्बरमासे व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति तथापि सिटीग्रुप्, जेपी मॉर्गन चेस् च सहितं केषुचित् प्रमुखेषु वालस्ट्रीट्-संस्थासु केचन उद्योग-अन्तःस्थाः अधिकाधिक-स्थूल-५० आधार-बिन्दु-कटाहस्य भविष्यवाणीं कुर्वन्ति
द्रष्टव्यं यत्अन्तिमेषु वर्षेषु अमेरिकी-शेयर-बजारे प्रायः जैक्सन-होल्-वार्षिक-समागमे पावेल्-महोदयस्य भाषणस्य परितः विशालाः आघाताः अभवन् । यथा, २०२२ तमे वर्षे पावेलस्य भाषणेन अमेरिकी-शेयर-बजारं स्तब्धं जातम् केवलं ९ निमेषेषु एव "वेदना" इति विषयः प्रत्यक्षतया तस्मिन् दिने अमेरिकी-शेयर-सूचकाङ्कानां त्रयः प्रमुखाः ३% तः ४% यावत् पतिताः २०२३ तमे वर्षे विपण्यं अशांतं भविष्यति, परन्तु पावेलस्य भाषणात् पूर्वदिने गुरुवासरे एव अभवत्, तस्मिन् दिने पञ्चमासेषु सर्वाधिकं बिन्दु-अवरोहणं जातम्, नास्डैक-संस्थायाः प्रायः २% न्यूनता अभवत्
दैनिक आर्थिक समाचार, व्यापक प्रतिभूति समय, जन सूचना
अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति तथा च निवेशसल्लाहं न भवन्ति कृपया उपयोगात् पूर्वं सत्यापयन्तु। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।
दैनिक आर्थिकवार्ता