४४ तमे एसएडीसी शिखरसम्मेलने क्षेत्रीय आर्थिकसमायोजनं औद्योगिकीकरणं च केन्द्रितम् अस्ति
2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकदिवसीयं ४४तमं दक्षिणाफ्रिकाविकाससमुदायस्य (SADC) शिखरसम्मेलनं १७ तमे स्थानीयसमये जिम्बाब्वेदेशस्य राजधानी हरारेनगरे आयोजितम्। सभा क्षेत्रीय आर्थिकसमायोजनम्, औद्योगिकीकरणम् इत्यादिषु विषयेषु केन्द्रितम् आसीत् ।
16 एसएडीसी देशानाम् सर्वकारप्रमुखाः प्रतिनिधिश्च सभायां उपस्थिताः आसन् समागमस्य विषयः आसीत् "स्थायि आर्थिकविकासस्य नूतनावकाशानां तालान् उद्घाटयितुं एसएडीसी औद्योगिकीकरणस्य प्रवर्धनार्थं च नवीनतायाः उपयोगः। तस्मिन् दिने समागमे जिम्बाब्वेदेशस्य राष्ट्रपतिः म्नाङ्गग्वा आधिकारिकतया अङ्गोलादेशस्य राष्ट्रपतिः लौरेन्को इत्यस्य उत्तराधिकारी भूत्वा एसएडीसी-सङ्घस्य नूतनः परिवर्तनशीलः अध्यक्षः अभवत् ।
स्वभाषणे म्नाङ्गग्वा इत्यनेन उक्तं यत् एसएडीसी-देशैः मूल्यशृङ्खलावृद्ध्यर्थं सर्वेषु आर्थिकक्षेत्रेषु नवीनरणनीतयः कार्यान्वितव्याः, विशेषतः क्षेत्रस्य समृद्धखनिजानाम् अन्यप्राकृतिकसम्पदां च मूल्यं योजयितुं। एसएडीसी क्षेत्रे विकासं प्रवर्धयन्तः परियोजनाः कार्यक्रमाश्च सशक्ततया कार्यान्वितं करिष्यति। तस्मिन् एव काले एसएडीसी-देशैः स्वस्य सार्वभौमत्वस्य आर्थिकस्वनिर्णयस्य च अधिकारस्य दृढतया रक्षणं करणीयम् ।
म्नाङ्गग्वा इत्यनेन यदा जिम्बाब्वे-देशे वर्षाणां पाश्चात्य-प्रतिबन्धानां सामना कृतः तदा तेषां दृढसमर्थनार्थं एसएडीसी-देशानां धन्यवादः कृतः, तथा च एसएडीसी-देशेभ्यः एकीकृत्य क्षेत्रस्य विकासप्रक्रियायाः संयुक्तरूपेण प्रवर्धनार्थं सर्वेषां जनानां लाभाय च आह्वानं कृतवान्
एसएडीसी-सङ्घस्य सम्प्रति १६ सदस्यराज्यानि सन्ति, तस्य उद्देश्यं समानतायाः, परस्परलाभस्य, संतुलनस्य च आधारेण मुक्त-अर्थव्यवस्थायाः निर्माणं, शुल्क-बाधां भङ्गयितुं, परस्पर-व्यापारं निवेशं च प्रवर्धयितुं, जनानां, माल-सेवानां, मुक्त-आदान-प्रदानस्य साकारीकरणं च अस्ति क्रमेण शुल्कं मुद्रां च एकीकृत्य, अन्ततः क्षेत्रीय-आर्थिक-एकीकरणं प्राप्तुं च ।
स्रोत सीसीटीवी न्यूज
सम्पादक यांग यू
द्वितीय परीक्षण यांग ताओ
पाङ्ग बो इत्यस्य तृतीयः परीक्षणः