इन्डोनेशिया प्रथमवारं जकार्तानगरे नूतनराजधानीनगरे च युगपत् स्वातन्त्र्यदिवसस्य आयोजनं करोति
2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, जकार्ता, अगस्तमासस्य १७ (रिपोर्टरः ली ज़िकुआन्) १७ अगस्तदिनाङ्कः इन्डोनेशियादेशस्य स्वातन्त्र्यदिवसः अस्ति प्रथमवारं जकार्तानगरे नूतनराजधानी नुसन्तरानगरे च इन्डोनेशियादेशस्य ७९ वर्षाणि पूर्णानि इति युगपत् समारोहाः आयोजिताः स्वातन्त्र्यम् ।
इन्डोनेशियादेशस्य राष्ट्रपतिः जोको जोको तस्य पत्नी इलियाना च पूर्वीकालिमन्तन्-नगरस्य नुसन्तरा-नगरे स्थानीयपारम्परिकजातीयवेषभूषां धारयन् उत्सवे भागं गृहीतवन्तौ । आधिकारिकस्रोताः अवदन् यत् जोकोवी इत्यनेन अत्र इन्डोनेशियागणराज्यस्य स्वातन्त्र्यस्य ७९ तमे वर्षे २०२४ तमे वर्षे स्मरणसमारोहस्य अध्यक्षता कृता। निर्वाचितराष्ट्रपतिः प्रबोवो तस्य सह आसीत् ।
इदानीं जकार्तानगरे उपराष्ट्रपतिः मा'रुफः उत्सवसमारोहस्य अध्यक्षतां कृतवान् । उपराष्ट्रपतिः निर्वाचितः गिब्रान् तस्य सह आसीत् ।
१७ तोपशूलाभिः आरब्धः, तदनन्तरं एकनिमेषपर्यन्तं सीटीविस्फोटः अभवत् । इन्डोनेशिया-देशस्य जनानां कृते अस्य दिवसस्य विशेषः अर्थः अस्ति । १९४५ तमे वर्षे अगस्तमासस्य १७ दिनाङ्के इन्डोनेशियादेशस्य "स्वतन्त्रतायाः पिता" सुकार्नो इत्यनेन स्वातन्त्र्यघोषणापत्रं जारीकृत्य इन्डोनेशियागणराज्यस्य स्थापनायाः घोषणा कृता । तस्मिन् दिने समारोहे ७९ वर्षपूर्वं कृता एषा घोषणा पुनः पठिता ।
नुसन्तरा-नगरं जकार्ता-नगरात् प्रायः १२०० किलोमीटर्-दूरे अस्ति, विभिन्नद्वीपानां च अन्तर्गतम् अस्ति । इन्डोनेशियादेशस्य स्वातन्त्र्यदिवसस्य आयोजनं प्रथमवारं द्वयोः स्थानयोः एकत्रैव भवति ।
पूर्ववर्षेभ्यः तुलने जकार्तानगरस्य उत्सवस्य वातावरणं सर्वथा न्यूनीकृतं नास्ति तथा च वीथिषु सर्वत्र विविधाः वर्णाः ध्वजाः दृश्यन्ते . प्रातःकाले नगरस्य केन्द्रे स्वातन्त्र्यचतुष्कं इत्यादिषु स्थानेषु जनाः एकत्रिताः भूत्वा बृहत्पटले प्रसारितानि चित्राणि द्रष्टुं विविधरीत्या स्वातन्त्र्यदिवसम् आचरन्ति स्म।
कानूनीदृष्ट्या इन्डोनेशियादेशः २०२२ तमे वर्षे एव नूतनराजधानीकानूनम् पारयिष्यति । परन्तु नुसन्तरा अद्यापि बृहत्निर्माणस्य कालखण्डे अस्ति, राजधानी स्थानान्तरणार्थं इन्डोनेशिया-सर्वकारस्य आदेशः अद्यापि न घोषितः, यः "संक्रमणकालः" इति अपि ज्ञायते
स्वस्य कार्यकाले जोको राजधानीं नुसन्तरानगरं स्थापयितुं बहु धक्कायति स्म । अस्मिन् वर्षे जुलैमासस्य अन्ते सः कार्यार्थं नूतनराजधानीम् अगच्छत् । अगस्तमासस्य १२ दिनाङ्के सः नूतनराजधानीयां मन्त्रिमण्डलस्य प्रथमायाः पूर्णसमागमस्य अध्यक्षतां कृतवान् ।
अस्मिन् वर्षे अक्टोबर्-मासस्य २० दिनाङ्के शपथग्रहणं करिष्यति प्रबोवो अद्यैव उक्तवान् यत् यावत् सर्वे चरणाः न समाप्ताः न भवन्ति तावत् नूतनसर्वकारः नूतनराजधानीयाः विकासं निरन्तरं करिष्यति। (उपरि)