सूडानस्य सशस्त्रसेनायाः मुख्यसेनापतिः - नूतनयुद्धविरामसम्झौते वार्ता न भवति
2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [CCTV News Client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
अगस्तमासस्य १७ दिनाङ्के स्थानीयसमये सूडानस्य सार्वभौमपरिषदः अध्यक्षः सशस्त्रसेनायाः मुख्यसेनापतिः च बुर्हानः अवदत् यत् सूडानसर्वकारः सूडानसशस्त्रसङ्घर्षस्य कृते नूतनयुद्धविरामसम्झौते वार्ता न करिष्यति, मध्यस्थैः दबावः कर्तव्यः इति the Sudanese Rapid Support Forces to comply with both sides' पूर्वं हस्ताक्षरितं "जेद्दाह-वक्तव्यं" तथा च पश्चिमसूडानस्य एकस्य नगरस्य फाशेर्-नगरस्य घेरणस्य समाप्तिविषये प्रासंगिकसुरक्षापरिषदः संकल्पाः।
बुर्हानः अपि अवदत् यत् सूडानसर्वकारेण मध्यस्थैः सऊदी अरब-अमेरिका-देशैः सह जेद्दाह-वक्तव्यस्य कार्यान्वयनस्य विषये चर्चां कर्तुं अनुरोधः कृतः।
२०२३ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के राजधानी-खारतूम-नगरे सूडान-सशस्त्रसेनायाः द्रुत-सहायक-सेनायाः च मध्ये सशस्त्र-सङ्घर्षः अभवत्, तदनन्तरं अन्येषु क्षेत्रेषु अपि प्रसृतः अद्यपर्यन्तं च अस्ति २०२३ तमस्य वर्षस्य मे-मासे द्वन्द्वस्य पक्षद्वयेन सऊदी अरबदेशस्य जेद्दाह-नगरे युद्धविरामवार्तालापः कृतः, "जेद्दाह-वक्तव्ये" च हस्ताक्षरं कृतम् । ततः परं पक्षद्वयेन बहुविधाः अल्पकालीनयुद्धविरामसम्झौताः कृताः, परन्तु कस्यापि पूर्णतया अनुपालनं न कृतम् । सूडानदेशे सशस्त्रसङ्घर्षस्य कृते युद्धविरामवार्तालापस्य नूतनः दौरः अगस्तमासस्य १४ दिनाङ्के स्विट्ज़र्ल्याण्ड्देशस्य जेनेवानगरे आरब्धः । द्रुतसमर्थनबलेन भागं ग्रहीतुं प्रतिनिधिमण्डलं प्रेषितम्, सूडानसशस्त्रसेना तु अद्यावधि प्रतिनिधिं न प्रेषितवान् । (मुख्यालयस्य संवाददाता झाओ युआनफाङ्गः)