समाचारं

गुटेरेस् सूडानदेशे संघर्षस्य पक्षद्वयं मानवीयसहायतां सुनिश्चित्य उपायान् कर्तुं आह्वयति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [CCTV News Client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
अगस्तमासस्य १७ दिनाङ्के स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् स्वप्रवक्तुः माध्यमेन वक्तव्यं प्रकाशितवान्, यत्र देशस्य चाड्-देशयोः मध्ये आद्रे-सीमाबन्दरं मासत्रयं यावत् उद्घाटयितुं सूडानसर्वकारस्य निर्णयस्य प्रशंसाम् अकरोत् सः अवदत् यत् सूडानस्य दारफुर्-नगरे तीव्र-क्षुधा-पीडितानां कोटि-कोटि-जनानाम् कृते मानवीय-सहायतायाः प्रत्यक्षतमः प्रभावी च उपायः एषः एव |.
गुटेरेस् इत्यनेन बोधितं यत् सूडानदेशस्य सर्वेषां पक्षैः अन्तर्राष्ट्रीयमानवतावादीकानूनस्य, पूर्वं सहमतपद्धतीनां च अन्तर्गतं स्वदायित्वं स्वीकृत्य मानवीयप्रवेशस्य सुविधायै नागरिकानां रक्षणाय च ठोस-निरन्तर-उपायाः करणीयाः |. मानवीयसङ्गठनानां दारफुरे, सम्पूर्णे सूडानदेशे च आवश्यकतावशात् सर्वेषां नागरिकानां कृते पूर्णा, सुरक्षिता, निर्बाधतया च प्रवेशः भवितुमर्हति।
वक्तव्ये पुनः उक्तं यत् संयुक्तराष्ट्रसङ्घः सर्वैः हितधारकैः सह कार्यं कर्तुं पूर्णतया प्रतिबद्धः अस्ति यत् द्वन्द्वस्य समाप्त्यर्थं सूडान-जनानाम् दुःखं न्यूनीकर्तुं च साहाय्यं करोति।
१५ तमे स्थानीयसमये सूडानसर्वकारेण घोषितं यत् देशस्य चाड्-देशयोः मध्ये अद्रे-सीमापारं मासत्रयपर्यन्तं उद्घाटयिष्यति यत् चाड्-नगरात् पश्चिमसूडान-देशस्य दारफुर्-क्षेत्रं प्रति मानवीय-सहायता-आपूर्तिं सुलभं कर्तुं शक्नोति
२०२३ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के राजधानी-खारतूम-नगरे सूडान-सशस्त्रसेनायाः सूडान-द्रुत-सहायक-सेनायाः च मध्ये सशस्त्र-सङ्घर्षः अभवत् । (सीसीटीवी संवाददाता जू देझी)
प्रतिवेदन/प्रतिक्रिया