समाचारं

ल्हासा हाफ् मैराथन् समुद्रतलात् ३,६५० मीटर् ऊर्ध्वतः आरभ्यते

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १७ दिनाङ्के प्रतियोगिनः दौडं समाप्तं कृत्वा पोटाला-महलस्य पुरतः पदकानि धारयन्तः छायाचित्रं गृहीतवन्तः । तस्मिन् एव दिने तिब्बतस्वायत्तक्षेत्रस्य ल्हासानगरे २०२४ तमस्य वर्षस्य ल्हासा-अर्ध-मैराथन्-क्रीडायाः आरम्भः अभवत् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता डिङ्ग जेन्ग्निडा

सिन्हुआ न्यूज एजेन्सी, ल्हासा, १७ अगस्त (रिपोर्टरः डिङ्ग जेन्ग्निडा लू दान्याङ्ग) १७ दिनाङ्के २०२४ तमस्य वर्षस्य ल्हासा हाफ मैराथन् तिब्बत स्वायत्तक्षेत्रस्य ल्हासानगरे आरब्धा एषा देशस्य सर्वाधिक ऊर्ध्वतायुक्ता मैराथन् अस्ति, यत्र प्रायः ५,००० जनाः आकर्षयन्ति। देशस्य सर्वेभ्यः उत्साहीजनाः भागं ग्रहीतुं पञ्जीकरणं कृतवन्तः ।

अस्मिन् आयोजने अर्धमैराथन्, दौडः (१० किलोमीटर्) तथा स्वस्थधावनम् (५ किलोमीटर्) इति त्रयः वर्गाः सन्ति । एकघण्टायाः अधिकस्य तीव्रप्रतियोगितायाः अनन्तरं तिब्बतस्य नाग्कु-नगरस्य डोण्डुप् त्सेरिङ्गः पुरुषाणां हाफ्-मैराथन्-विजेतृत्वं १ घण्टा, १२ मिनिट्, ५७ सेकेण्ड् च यावत्, तिब्बतस्य शान्नन्-नगरस्य तेन्जिन् कुझेन् च १ घण्टा, २५ मिनिट्, २० सेकेण्ड् च यावत् विजयं प्राप्तवान् .हाफ मैराथन महिलाविजेता।

"अहं तिब्बती-मध्य-दूर-धावन-दले एकः क्रीडकः अस्मि। भवतु ल्हासा-नगरस्य ऊर्ध्वतायाः कारणात् गताः ३ किलोमीटर्-पर्यन्तं किञ्चित् कठिनाः आसन्, परन्तु अहं स्वस्य धैर्येन धैर्यं कृतवान्। अहं विशेषतया प्रशिक्षकस्य परिवारस्य च कृतज्ञः अस्मि यत् तेषां कृते समर्थनं साहाय्यं च।" तेन्जिन् कुझेन् अवदत्।

ल्हासा-नगरस्य केन्द्रं समुद्रतलात् प्रायः ३,६५० मीटर्-उच्चम् अस्ति । नानजिङ्गनगरस्य ली जियान'आन् ७२ वर्षीयः अस्ति । "मया २०१६ तमे वर्षे धावनं आरब्धम्, ९१ मैराथन-दौडयोः भागं गृहीतम्। अस्मिन् समये ल्हासा-अर्ध-मैराथन्-क्रीडायां भागं ग्रहीतुं अहं बहु उत्साहितः अस्मि। किङ्घाई-तिब्बत-पठारे अर्ध-मैराथन्-दौडं सम्पन्नं कर्तुं मम आजीवनं गौरवम् अस्ति। अण् उक्तवान् ।

अस्मिन् आयोजने दानचक्रचालकसमूहः, दानरोलरस्केटिङ्गसमूहः च अस्ति, येन अधिकाः जनाः क्रीडायाः मजां आनन्दयितुं शक्नुवन्ति । तदतिरिक्तं आयोजकाः दौडस्य अनन्तरं पुनर्प्राप्तिक्षेत्राणि, चिकित्सा-उद्धारसेवाकेन्द्राणि, आक्सीजन-आपूर्तिः, समाप्त-आक्सीजन-कक्षाणि च स्थापितवन्तः येन एथलीट्-जनाः दौडस्य अनन्तरं शारीरिकरूपेण स्वस्थतां प्राप्तुं साहाय्यं कुर्वन्ति |.