2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, बैंकॉक्, १७ अगस्त (रिपोर्टरः चेन् किआन्सी लिन् हाओ) थाई-सर्वकारस्य राजपत्रजालस्थलेन १७ दिनाङ्के राजकीय-फरमानं जारीकृतम्, यत्र राज्ञः ७२ तमे जन्मदिनस्य अवसरे त्रयः वर्गाः कैदिनः क्षमा भविष्यन्ति इति घोषितम्, यत्... अगस्त १८ दिनाङ्कात् प्रभावी भवति। पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रायाः वकिलः वेन् या पश्चात् पुष्टिं कृतवान् यत् सम्प्रति पैरोल्-प्राप्तः थाक्सिन् शिनावात्रा अपि क्षमाप्राप्तेषु अन्यतमः अस्ति।
"थक्सिन् तेषु जनासु अन्यतमः अस्ति, येषां कृते फरमानस्य अनुच्छेदः ३, अनुच्छेदः ६, मदः ३ च क्षमा कृता अस्ति।" विमोचन प्रमाणपत्र।
थाईलैण्ड्देशस्य अनेकमाध्यमानां समाचारानुसारं न्यायमन्त्रालयस्य परिचर्यामन्त्री थावी इत्यनेन एतस्याः वार्तायाः पुष्टिः कृता यत् मूलतः अस्य मासस्य अन्ते समाप्तं भवितुम् अर्हति स्म इति दण्डः पूर्वमेव समाप्तः भविष्यति। तस्य प्रारम्भिकबोधानुसारं क्षमायाः विषये प्रायः ३०,००० जनाः सम्मिलिताः सन्ति ।
थाक्सिन् २००१ तः २००६ पर्यन्तं थाईलैण्ड्-देशस्य प्रधानमन्त्रीरूपेण कार्यं कृतवान् । २००६ तमे वर्षे सैन्य-अङ्करोपेन थाक्सिन्-सर्वकारस्य पतनम् अभवत् । २०२३ तमस्य वर्षस्य अगस्तमासे थाक्सिन् बहुवर्षेभ्यः निर्वासनानन्तरं थाईलैण्डदेशं प्रत्यागतवान्, तत्क्षणमेव पुलिसैः गृहीतः । थाईलैण्ड्-देशस्य सर्वोच्चन्यायालयस्य निर्णयानुसारं थाक्सिन् इत्यस्य विरुद्धं आरोपितत्रयेषु अपराधेषु दोषी इति ज्ञात्वा अष्टवर्षकारावासस्य दण्डः दत्तः । स्वास्थ्यकारणात् थक्सिन् दण्डस्य द्वितीयदिने चिकित्सायै चिकित्सालये स्थानान्तरितः। तस्मिन् एव वर्षे सेप्टेम्बरमासे थैलैण्डदेशस्य राजा थाक्सिन् इत्यस्य दण्डं एकवर्षं यावत् न्यूनीकृतवान् । अस्मिन् वर्षे फेब्रुवरीमासे थाक्सिन् इत्यस्य पैरोलः प्राप्तः ।