2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, लुआङ्ग प्रबाङ्ग, लाओस, १७ अगस्त (रिपोर्टरः झाओ जूमा हुआइझाओ) लाओस्देशे चीनसहायकायाः लुआङ्गप्रबाङ्ग-अस्पतालस्य उन्नयनपरियोजनायाः आधिकारिकरूपेण उद्घाटनं कृत्वा १६ दिनाङ्के लाओस्-देशाय समर्पितं। लाओ-स्वास्थ्यमन्त्रालयस्य, लाओ-चीन-सहकारसमितेः, लाओस्-नगरे चीन-दूतावासस्य, परियोजना-निर्माण-एककस्य च प्रासंगिकाः कर्मचारिणः हस्तान्तरण-समारोहे उपस्थिताः आसन्
लाओस्-देशस्य स्वास्थ्यमन्त्री बेन्फेङ्ग् स्वभाषणे अवदत् यत् लुआङ्ग-प्रबाङ्ग-अस्पतालस्य उन्नयनेन चीनस्य लाओस्-देशस्य जनानां आजीविकायाः दृढसमर्थनं प्रतिबिम्बितम् अस्ति। लाओस् चीनस्य अनुभवात् शिक्षितुं इच्छुकः अस्ति यत् सुधारं व्यापकरूपेण गभीरं कर्तुं शक्नोति तथा च चिकित्सा-स्वास्थ्यसेवाक्षेत्रे चीनेन सह सहकार्यं अधिकं सुदृढं कर्तुं इच्छति।
लाओस्देशे चीनदेशस्य राजदूतः फाङ्ग हाङ्गः अवदत् यत् चीनदेशः लाओस्-देशेन सह चिकित्सा-स्वास्थ्यक्षेत्रे स्वस्य सुधार-अनुभवं साझां कर्तुं इच्छति, चीन- साझीकृतभविष्यस्य सह लाओससमुदायः, चीन-लाओसस्वास्थ्यसमुदायस्य निर्माणं च।
लाओसदेशस्य लुआङ्ग प्रबाङ्ग-अस्पतालस्य निर्माणं चीनस्य साहाय्येन कृतम् अस्ति अस्मिन् उन्नयन-नवीनीकरण-परियोजनायां नूतनानां शल्यचिकित्सा-हृदय-विभाग-भवनानां, चीनीय-विशेषज्ञानाम् अपार्टमेण्ट्-निर्माणं, मलजल-उपचार-स्थानकानि, अग्निकुण्डानि, पम्प-कक्षाणि च सन्ति पूर्वं सहायतां प्राप्तानि भवनानि सम्बद्धानि उपकरणानि च प्रदास्यन्ति। परियोजनायाः हस्तान्तरणस्य अनन्तरं चीनदेशः स्थानीयचिकित्सा-स्वास्थ्य-मानकेषु चिकित्सा-उपचार-क्षमतासु च निरन्तरं सुधारं कर्तुं, उत्तर-लाओस्-देशस्य केन्द्रीय-अस्पतालरूपेण लुआङ्ग-प्रबाङ्ग-अस्पतालस्य निर्माणं कर्तुं, स्थानीयजनानाम् आजीविकायाः प्रभावीरूपेण सुधारं कर्तुं च वर्षत्रयपर्यन्तं तकनीकीसहायतां अपि करिष्यति |.