2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, मास्को/कीव, अगस्त १७.यूक्रेनस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन १६ तमे दिनाङ्के युक्रेनदेशस्य राष्ट्रपतिं जेलेन्स्की इत्यस्मै सूचना दत्ता यत् युक्रेनदेशस्य सेना रूसदेशस्य कुर्स्क ओब्लास्टस्य केषुचित् क्षेत्रेषु १ तः ३ किलोमीटर् यावत् अग्रे गत्वा कब्जां कृतवती रूसीसैनिकाः। तस्मिन् दिने रूसस्य रक्षामन्त्रालयेन उक्तं यत् रूसीसेनासैनिकाः युक्रेनदेशस्य कुर्स्कक्षेत्रे रूसीसङ्घीयक्षेत्रे आक्रमणस्य प्रयासं विफलं कुर्वन्ति इति।
रूसस्य रक्षामन्त्रालयेन उक्तं यत् यदा युक्रेनदेशस्य सेना अस्य मासस्य षष्ठे दिने युक्रेनदेशस्य सीमान्तरे कुर्स्क्-प्रान्ते बृहत्-प्रमाणेन आक्रमणं कृतवती तदा आरभ्य युक्रेन-देशेन २६४० सैनिकाः, ३७ टङ्काः, ३२ बखरीवाहनानि च हारितानि सन्ति रूसदेशः स्वस्य वायुसेना, ड्रोन्, क्षेपणास्त्रयोः उपयोगेन युक्रेनदेशस्य यंत्रयुक्तब्रिगेड्द्वयं, एकं आक्रमणदलं, राष्ट्रियरक्षककर्मचारिणां उपकरणानां च एकं ब्रिगेड् च आक्रमणं कृतवान्
कुर्स्कक्षेत्रस्य कार्यवाहकः राज्यपालः स्मिर्नोवः १६ दिनाङ्के पुष्टिं कृतवान् यत् युक्रेन-सेना राज्यस्य ग्लुश्कोव्स्की-मण्डले शेम्-नद्याः सेतुः नष्टवती ग्लुश्कोव्स्की-मण्डलस्य केषुचित् आवासीयक्षेत्रेषु निष्कासनमार्गाः कटिताः सन्ति । सः अपि अवदत् यत् राज्यसर्वकारः युक्रेनसेनायाः आक्रमणेन निवासिनः हानिः गणयिष्यति।
रूसस्य रक्षामन्त्रालयेन १६ तमे दिनाङ्के सामाजिकमाध्यमेषु घोषितं यत् रूसीसशस्त्रसेनाभिः युक्रेनदेशस्य सुमी ओब्लास्ट् इत्यस्मिन् आवासीयक्षेत्रे अमेरिकननिर्मितौ "हैमास्" बहु रॉकेटप्रक्षेपकप्रणालीद्वयं नष्टम्। रूसी-नौसेनायाः कृष्णसागर-बेडायाः Mi-8, Ka-29 इति हेलिकॉप्टर्-इत्यनेन कृष्णसागरे क्रीमिया-द्वीपसमूहं प्रति गच्छन्तः पञ्च युक्रेन-देशस्य मानवरहिताः नौकाः नष्टाः अभवन्
रूसस्य रक्षामन्त्रालयेन १६ तमे दिनाङ्के जारीकृतस्य विशेषसैन्यकार्यक्रमस्य प्रगतिप्रतिवेदनस्य अनुसारं विगतसप्ताहे रूसीसशस्त्रसेनाभिः यूक्रेनदेशस्य सैन्य-औद्योगिकजटिल-उद्यमानां, विमानस्थानकस्य आधारभूतसंरचनानां, तथा च... आक्रमण-ड्रोन्-इत्यस्य संयोजनं, संयोजनं च भण्डारणस्थानेषु सप्तदश क्लस्टर-प्रहाराः कृताः । रूसदेशेन युक्रेनदेशस्य ईंधननिक्षेपस्थानेषु, सशस्त्रसेनानां आरक्षितसभाक्षेत्रेषु, राष्ट्रवादीसङ्गठनेषु, विदेशीयभाडेसैनिकानाम् अस्थायीनियोजनस्थानेषु च आक्रमणं कृतम्