समाचारं

नवमस्य लङ्काङ्ग-मेकाङ्ग-सहकारस्य विदेशमन्त्रिणां सभायाः संयुक्तं प्रेस-सञ्चारपत्रम्

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. थाईलैण्ड्-राज्यस्य चियाङ्ग-माई-नगरे लङ्काङ्ग-मेकाङ्ग-सहकारस्य (अतः परं “लङ्काङ्ग-मेकाङ्ग-सहकार्यम्” इति उच्यते) नवमं विदेशमन्त्रिणां सभा अभवत् सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो सदस्यः चीनगणराज्यस्य विदेशमन्त्री च वाङ्ग यी, थाईलैण्डराज्यस्य विदेशकार्याणां उपमन्त्री ऐसिली बिन्तातुजी च सहअध्यक्षतां प्राप्तवन्तौ। सोम किम दलः, कम्बोडियाराज्यस्य उपप्रधानमन्त्री विदेशमन्त्री च, लाओजनलोकतान्त्रिकगणराज्यस्य उपप्रधानमन्त्री विदेशमन्त्री च सलोमक्सायः, म्यांमारसङ्घस्य गणराज्यस्य उपप्रधानमन्त्री विदेशमन्त्री च थान सुई, तथा च... समाजवादीगणराज्यस्य वियतनामस्य उपविदेशमन्त्री गुयेन् मिन् हेङ्ग् इत्ययं सभायां भागं गृहीतवान् ।

2. प्रत्येकस्य देशस्य प्रतिनिधिमण्डलप्रमुखैः चतुर्थस्य लङ्काङ्ग-मेकाङ्ग-सहकारनेतृसभायाः अष्टमस्य च विदेशमन्त्रिणां सभायाः परिणामानां कार्यान्वयनस्य समीक्षा कृता, तथा च लङ्काङ्ग-मेकाङ्ग-सहकार-पञ्चस्य 2023 तमस्य वर्षस्य कार्यान्वयन-प्रगति-प्रतिवेदनस्य विषये स्वमतानि प्रकटितानि -वर्ष कार्ययोजना (2023-2027) प्रशंसित। प्रतिनिधिमण्डलप्रमुखाः सहमताः यत् लङ्काङ्ग-मेकाङ्ग-सहकार्यस्य द्रुतविकासगतिः निर्वाहनीया, व्यापकं व्यावहारिकं च सहकार्यं गभीरं कर्तव्यं, षट्देशेषु परस्परविश्वासं वर्धयितव्यं, साधारणहितानाम् विस्तारः करणीयः, सद्-परिजन-मैत्रीं अधिकं सुदृढं कर्तव्यम्, संयुक्तरूपेण च समुदायस्य निर्माणं करणीयम् शान्ति-समृद्धि-उन्मुखस्य लङ्काङ्ग-मेकाङ्ग-देशानां कृते भविष्यं साझां कृतवान् ।

3. प्रतिनिधिमण्डलप्रमुखैः जलसम्पदां, कृषिः, शिक्षा, दरिद्रतानिवारणं, स्वास्थ्यं, महिलासशक्तिकरणं, पर्यावरणं, समाचारमाध्यमम् इत्यादिषु क्षेत्रेषु षड्देशैः प्रस्तूयमाणानां शतशः परियोजनानां समर्थनार्थं लङ्काङ्ग-मेकाङ्ग-सहकारविशेषकोषस्य धन्यवादः कृतः क्षेत्राणि । प्रतिनिधिमण्डलप्रमुखैः उपर्युक्तपरियोजनानां कार्यान्वयनार्थं षट्देशानां प्रयत्नस्य कार्यक्षमतायाः च प्रशंसा कृता तथा च "२०२४ लङ्काङ्ग-मेकाङ्गसहकारविशेषकोषसमर्थनपरियोजनासूची" वितरणस्य स्वागतं कृतम्

4. प्रतिनिधिमण्डलप्रमुखाः शान्तिपूर्णसह-अस्तित्वस्य पञ्चसिद्धान्तान् स्मरणं कृतवन्तः, यथा संप्रभुतायाः प्रादेशिक-अखण्डतायाः च परस्परं सम्मानः, परस्परं अ-आक्रामकता, परस्परं आन्तरिक-कार्येषु हस्तक्षेपं न करणं, समानता, परस्पर-लाभः च, शान्तिपूर्ण-सह-अस्तित्वं च, पुनः च उक्तवन्तः यत् ते व्यापकपरामर्शस्य, संयुक्तयोगदानस्य, साझीकृतलाभानां च सिद्धान्तस्य आधारेण Lancang-Mekong सहकार्यं अग्रे सारयिष्यति , संयुक्तराष्ट्रसङ्घस्य चार्टर्, अन्तर्राष्ट्रीयकानूनस्य, आसियानचार्टरस्य तथा प्रत्येकस्य सदस्यराज्यस्य कानूनविनियमानाम् आदरं करिष्यति, साधारणं, व्यापकं, सहकारीं च बलं ददाति तथा शान्तिस्य, विकासस्य, समृद्धेः च स्थायिदृष्टिः, तथा च चीनस्य "एकमार्गः" उपक्रमेन, वैश्विकविकासपरिकल्पना, वैश्विकसुरक्षापरिकल्पना, वैश्विकसभ्यतापरिकल्पना, "आसियानसमुदायः" इत्यनेन प्रस्तावितं "मेखला-मार्गः" इति संयुक्तरूपेण निर्मातुं लङ्काङ्ग-मेकाङ्ग-सहकार्यं प्रोत्साहयति दृष्टि 2025", "आसियान संपर्क गुरुयोजना 2025", "आसियान एकीकरण पहल कार्ययोजना", "त्रिनदी बेसिन तन्त्रं चीनस्य संयुक्तविकासयोजना च" इत्यादयः मेकाङ्ग उपक्षेत्रीयसहकारतन्त्रैः उपर्युक्तानां साकारीकरणाय डॉकिंगं सुदृढं कर्तव्यम् दृष्टि।