2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १९ दिनाङ्कात् २९ दिनाङ्कपर्यन्तं दक्षिणकोरिया-अमेरिकादेशयोः "उल्ची-स्वतन्त्रता-कवच" इति संयुक्तसैन्य-अभ्यासः भविष्यति । अभ्यासस्य सज्जतायाः भागरूपेण दक्षिणकोरियादेशः पश्चिमजलक्षेत्रे सुरक्षाअभ्यासं कुर्वन् अस्ति, अमेरिकीसैन्येन च गृहात् दक्षिणकोरियादेशं प्रति कवचयुक्तानि यूनिटानि प्रेषितानि।
दक्षिणकोरियादेशस्य समुद्रीयचौकीयां अलर्ट-अभ्यासः कृतः
दक्षिणकोरियादेशस्य पश्चिमजलक्षेत्रे दक्षिणकोरियादेशस्य नौसैनिकजहाजाः अभ्यासस्थले शीघ्रं प्रवेशार्थं समुद्रीयचौकीनां उपयोगं कुर्वन्ति । दक्षिणकोरिया-नौसेनायाः द्वितीय-बेडायाः उच्चगति-आक्रमण-नौका प्रस्थायति ।
एकस्मिन् निमेषे एव व्यायामस्थले स्वस्य ४० मि.मी. अस्मिन् समये पश्चिमजलरक्षणस्य उत्तरदायी अन्येषां नौसैनिकनौकानां युद्धप्रभावशीलता अपि सम्मिलितवती ।
कोरियादेशस्य मीडिया : दक्षिणकोरियादेशस्य पश्चिमजलक्षेत्रे तनावः निरन्तरं वर्धते
दक्षिणकोरियादेशस्य संचारमाध्यमेन उक्तं यत् दक्षिणकोरिया-उत्तरकोरिया-देशयोः सम्बन्धः अस्मिन् वर्षे एव तनावपूर्णः अस्ति, पश्चिमजलक्षेत्रे तनावः अपि वर्धमानः अस्ति। दक्षिणकोरिया-सैन्येन अस्मिन् वर्षे मार्चमासे बृहत्-प्रमाणेन प्रतिक्रिया-अभ्यासं कर्तुं समुद्री-सेना-सङ्घटनं नियोजितम् ।
अमेरिकीसैन्यः चीनदेशात् दक्षिणकोरियादेशं प्रति कवचयुक्तानि यूनिट् प्रेषयति यत् ते अभ्यासेषु भागं गृह्णन्ति
अस्मिन् सप्ताहे अमेरिकादेशस्य टेक्सास्-नगरे स्थितस्य अमेरिकीसेनायाः प्रथमबख्तरितविभागस्य थण्डर्-समूहः दक्षिणकोरियादेशस्य ग्योङ्गी-डो-देशस्य पोचेओन्-नगरे सेउङ्गजिन्-प्रशिक्षणक्षेत्रे स्थितः, आक्रामकसमूहेन सह संयुक्तरूपेण लाइव-फायर-अभ्यासं च कृतवान् दक्षिणकोरियासेनायाः प्रथमः बख्तरयुक्तः ब्रिगेड् "उल्ची फ्रीडम ग्रुप्" शील्ड्" अभ्यासेन सह स्पर्धां कर्तुं । उभयसेनायाः ३२० तः अधिकाः जनाः संयुक्तयुद्धसमूहस्य निर्माणं कृतवन्तः, अमेरिकीद्वितीयविभागस्य आरओके-अमेरिकायाः संयुक्तविभागस्य च "अपाचे" हेलिकॉप्टरबन्दूकपोताः अपि वायुकवरकार्यक्रमे भागं गृहीतवन्तः
स्रोतः CCTV4 "एशिया टुडे"।