समाचारं

युवा राष्ट्ररक्षायां योगदानं ददाति सेनायाः आत्मानं च निर्माति - बैयुन् मण्डले २०२४ तमस्य वर्षस्य उत्तरार्धे सैन्यनियुक्त्यर्थं शारीरिकपरीक्षा आरब्धा

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"वैद्य, अधुना एव मम शीतकालः अस्ति। शारीरिकपरीक्षायाः परिणामेषु तस्य प्रभावः भविष्यति वा?"
"यदि भवतः शारीरिकपरीक्षायाः परिणामाः मानकानि पूरयन्ति तर्हि भवन्तः भर्तीप्रक्रियायाः अग्रिमपदे प्रवेशं करिष्यन्ति..."
सैन्यसेवायां प्रथमपदं सुनिश्चित्य ७ अगस्तदिनाङ्के बैयुनजिल्लामन्त्रालयेन २०२४ तमस्य वर्षस्य उत्तरार्धे भर्तीकृते शारीरिकपरीक्षायाः आयोजनं कृतम् ।बहुविषयेषु सख्तपरीक्षणद्वारा एतत् सुनिश्चितं कृतम् यत् युवा अभ्यर्थिनः नामाङ्कनमानकान् पूरयन्ति स्म, राष्ट्रियरक्षानिर्माणे च योगदानं दत्तवन्तः ।
शारीरिकपरीक्षा बैयुन जिला अस्पतालस्य शारीरिकपरीक्षाविभागे भवति, अनुभविना चिकित्सादलेन सम्पादिता भवति। भर्तीशारीरिकपरीक्षास्थले बैयुनमण्डलस्य विभिन्ननगरेभ्यः (नगरेभ्यः, गलीभ्यः) युवानः मसौदाकृताः विविधशारीरिकसूचकानाम् सख्तपरीक्षणं कर्तुं व्यवस्थितरूपेण पङ्क्तिं कृतवन्तः। शारीरिकपरीक्षावस्तूनाम् ऊर्ध्वता, वजनं, दृष्टिः, श्रवणशक्तिः, रक्तचापः, विद्युत्हृदयचित्रणं, रक्तदिनचर्या, मूत्रदिनचर्या इत्यादीनि बहवः सामग्रीः सन्ति येन प्रत्येकस्य युवा आवेदकस्य स्वास्थ्यस्य स्थितिः व्यापकतया सटीकतया च मूल्याङ्किता भवति इति सुनिश्चितं भवति।
बैयून-मण्डलस्य मानवसंसाधन-सशस्त्रसेना-मन्त्रालयः शारीरिकपरीक्षाकार्यस्य गुणवत्तायाः महत्त्वं ददाति तथा च शारीरिकपरीक्षाकार्यं निष्पक्षं निष्पक्षं च भवतु इति सुनिश्चित्य "नियुक्तानां नागरिकानां शारीरिकपरीक्षामानकानां" आधारेण सख्तकार्यप्रक्रियाः मानकानि च निर्माति . तस्मिन् एव काले शारीरिकपरीक्षायाः परिणामाः व्यावसायिकवैद्यैः कठोररूपेण नियन्त्रिताः भवन्ति येन उत्तमशारीरिकसुष्ठुतायुक्ताः उत्कृष्टयुवकाः सेनायाः सदस्यतां प्राप्तुं चयनं भवति इति सुनिश्चितं भवति
बैयुन्-मण्डलस्य मानवशस्त्रमन्त्रालयस्य मन्त्री ताङ्ग शियोङ्गः व्यक्तिगतरूपेण निरीक्षणार्थं मार्गदर्शनार्थं च स्थलस्य भ्रमणं कृतवान्, युवाभिः अभ्यर्थिभिः सह सौहार्दपूर्णतया संवादं कृतवान्, अवसरं पोषयितुं, कार्यैः सह स्वआदर्शानाम् अभ्यासं कर्तुं, निर्माणस्य विकासस्य च समर्थनं कर्तुं च प्रोत्साहितवान् व्यावहारिकक्रियाभिः सह राष्ट्ररक्षायाः। ताङ्ग शियोङ्गः अवदत् यत् भर्तीकार्यं राष्ट्ररक्षायाः सैन्यनिर्माणस्य च स्रोतः मूलभूतपरियोजना च अस्ति, तथा च सेनायाः कृते उत्कृष्टसैनिकानाम् वितरणं सुनिश्चित्य भर्तीकार्यस्य शारीरिकपरीक्षायाः सख्यं नियन्त्रणं करणीयम्।
अस्याः भर्तीशारीरिकपरीक्षायाः बहुसंख्यकयुवकानां सकारात्मकप्रतिक्रिया प्राप्ता अस्ति। ते सर्वे व्यक्तवन्तः यत् सेनायाम् सम्मिलितुं देशस्य सेवां च प्रत्येकस्य युवानस्य दायित्वं दायित्वं च अस्ति, ते च स्वव्यक्तिगत आदर्शान् देशस्य समग्रविकासे समावेशयितुं राष्ट्ररक्षाकार्ये स्वशक्तिं योगदानं दातुं च इच्छन्ति। क्वान्हु-वीथितः एकः युवा नवयुवकः जू शुयाङ्गः अवदत् यत् - "सेनायाः सदस्यः मम स्वप्नः एव आसीत् । अहं आशासे यत् सैन्यशिबिरे मम इच्छां शरीरं च क्षीणं करिष्यामि, उत्तमः व्यक्तिः भवेयम्, राष्ट्ररक्षाकार्ये च योगदानं दास्यामि!
संवाददाता झोउ जिहान
गुइझोउ दैनिक आकाश नेत्र समाचार संवाददाता ली झोंगडी
सम्पादकः लुओ चाङ्ग
द्वितीय परीक्षण ली झोंगडी
हु लिहुआ इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया