समाचारं

रेफरी प्रमाणपत्रपरीक्षां दत्तवान् इति कारणेन नेटिजनाः याङ्ग वी, याङ्ग यून् च आह्वयन्ति स्म, यत्र प्रमाणपत्रस्य भारः २ किलोग्रामात् अधिकं दृश्यते।

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा पेरिस-ओलम्पिक-क्रीडायाः रेफरी-बेन्चे गुओ जिंग्जिङ्ग्, झू लिङ्ग् इत्यादयः चीनदेशीयाः मुखाः प्रादुर्भूताः, तदा बहवः नेटिजनाः अपि टिप्पणीक्षेत्रे याङ्ग-वे-याङ्ग-युन्-इत्येतयोः आह्वानं कृतवन्तः, आशां कुर्वन्तः यत् ते रेफरी-प्रमाणीकरणपरीक्षां अपि दातुं शक्नुवन्ति इति

अगस्तमासस्य १० दिनाङ्के याङ्ग वेइ इत्यनेन नेटिजन्स् इत्यस्य प्रतिक्रियारूपेण एकं भिडियो स्थापितं यत् सः रेफरी प्रमाणपत्रपरीक्षां दातुं प्रार्थितवान् ।

तस्य भारः २ किलोग्रामात् अधिकः इति प्रमाणं स्थापितवान्

निवृत्तेः अनन्तरं सः यत् उतार-चढावम् अनुभवितवान् तत् स्मरणं कुर्वन्

२००८ तमे वर्षे याङ्ग वेई इत्यस्य निवृत्तेः अनन्तरं सः शीघ्रमेव परीक्षां दत्त्वा ज्ञातवान् यत् तस्य पत्नी याङ्ग युन् गर्भवती अस्ति इति परिवारस्य पटलं प्रति गत्वा गु क्षियाओजिया इत्यस्मै बालजिम्नास्टिकक्लबं उद्घाटितवान् तथा च प्रतिभानां संवर्धनं कृतवान् । परन्तु कतिपयवर्षेभ्यः परिश्रमस्य अनन्तरं सः उद्यमशीलतायाः स्पर्धायां पराजितः अभवत् । ततः अहं व्यापारं आरभ्य, फिटनेस-एरोबिक्स-ज्ञानं साझां कर्तुं, एकस्मिन् एव समये मालविक्रयणं च आरब्धवान् अधुना वर्षत्रयं गतम्।

याङ्ग वेई शोचति स्म यत् जीवनस्पर्धाः ओलम्पिकस्पर्धाभिः सह बहु सदृशाः सन्ति प्रक्रिया उबड़-खाबडः अस्ति, सुलभा च नास्ति । क्रीडकाः सर्वेभ्यः यत् प्रसारयितुम् इच्छन्ति तत् स्पर्धायाः अदम्यभावना यावत् ते स्वजीवनं उत्तमरीत्या परिवर्तयितुम् इच्छन्ति तावत् ते कियत् अपि विशालं बाधकं पारयितुं शक्नुवन्ति।

नेटिजन टिप्पणीः : ४४ वर्षं भित्तुं वयः अस्ति

अस्मिन् विषये बहवः नेटिजनाः व्यक्तवन्तः यत् भविष्ये याङ्ग वेई, याङ्ग युन् च रेफरी-बेन्चे द्रष्टुं अद्यापि आशास्ति ।

न तावत् उत्तमम् : शिक्षकः याङ्ग वेई, ४८ वर्षीयः सफलतां प्राप्तुं योग्यः आयुः अस्ति अहं चतुर्वर्षेभ्यः लॉस एन्जल्स-नगरस्य रेफरी-पीठिकायां प्रकाशमानस्य प्रतीक्षां करोमि।

4ever1an: रेफरी भवतु वा प्रशिक्षकः भवतु, एकं चिनुत, जिम्नास्टिकदलस्य भवतः आवश्यकता अस्ति।

हुआङ्गताओ बोबो सोडा : शिक्षकः, ४४ वर्षे, सफलतां प्राप्तुं समयः अस्ति!

ग्रीष्मकालस्य संक्रान्तिः मामा : अग्रे गच्छतु बालकाः प्रौढाः सन्ति... ते इदानीं बहिः गन्तुं शक्नुवन्ति।

केचन जनाः अपि द्वयोः वर्तमानस्थितेः विषये अतीव ईर्ष्याम् अनुभवन्ति इति व्यक्तवन्तः ।

कृष्णाकाशः - तस्य जीवनस्य प्रथमार्धं देशाय समर्पितं आसीत्, तस्य जीवनस्य उत्तरार्धं च स्वपरिवारस्य समीपं प्रत्यागत्य व्यतीतवान् तौ द्वौ अपि सिद्धौ दम्पती स्तः, यस्य मम ईर्ष्या भवति।

ये ज़ी लिली।Yyw: मम कृते याङ्ग वेई, यांग युन् च रोचते स्म मया भवन्तं सुन्दरं, सुन्दरं, शक्तिशाली च इति चिन्तितम्। स्वपरिवारं सम्यक् चालयितुं अपि महत्त्वपूर्णम् अस्ति जीवने भवन्तः एव विजयी भवन्ति।

याङ्ग वेई, याङ्ग युन् च परस्परं स्पर्धां कर्तुं कियत् सुलभौ स्तः?

ओलम्पिक-सर्वतोऽपि जिम्नास्टिक-विजेता याङ्ग-वेई ५ वर्षे एव क्रीडा-दले सम्मिलितवती;

२००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायां याङ्ग-वे-इत्यनेन जिम्नास्टिक-क्रीडायां व्यक्तिगत-सर्वतोऽपि स्वर्णपदकं प्राप्तम् । क्रीडायाः अनन्तरं कॅमेरा-अभिमुखः याङ्ग-वेई स्वस्य उत्साहं दमनं कर्तुं न शक्तवान्, उच्चैः च अवदत्- "अधुना अहं भवन्तं बहु स्मरामि!"

अस्मिन् वर्षे पेरिस्-ओलम्पिक-क्रीडायाम् अपि तौ एकत्र जिम्नास्टिक-स्पर्धायाः विषये टिप्पणीं कृतवन्तौ, याङ्ग-वेइ-इत्यस्य व्यावसायिक-भाष्यस्य च बहु स्वागतं जातम् ।

परन्तु ओलम्पिकविजेतानां अपि कष्टानि सन्ति गतवर्षस्य अक्टोबर्-मासस्य १२ दिनाङ्के ओलम्पिकविजेता याङ्ग वेइ इत्यनेन प्रकटितं यत् तस्य श्वसनस्य समस्या अस्ति, सः किञ्चित्कालं यावत् श्वसितुम् न शक्नोति, आजीवनं वेण्टिलेटर्-यंत्रं धारयितुं आवश्यकम् इति।

सः अवदत् यत् सः कदापि न अपेक्षितवान् यत् एकः राष्ट्रियक्रीडकः इति नाम्ना सः ४० वर्षे वेण्टिलेटर्-यंत्रे स्थापितः भविष्यति इति ।

(स्रोतः प्रातः समाचारः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया