समाचारं

युक्रेनदेशः उन्मत्तः भवति वा ? युद्धस्थितौ विस्फोटकं विपर्ययः ! आपत्काले ७६,००० रूसीजनाः पलायिताः, चीनदेशः स्वस्य स्थितिं प्रकटितवान्!

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द पेपर इत्यस्य अनुसारं बहुकालपूर्वं रूसस्य आपत्कालीनस्थितिमन्त्रालयेन घोषितं यत् कुर्स्क्-ओब्लास्ट्-नगरात् ७६,००० तः अधिकाः जनाः सुरक्षितक्षेत्रेषु निर्गताः सन्ति रूसस्य आपत्कालीनस्थितिमन्त्रालयः अवदत् यत् - "सञ्चालनकमाण्डः जनानां सहायतां कर्तुं दिवारात्रौ कार्यं कुर्वन् अस्ति। अधुना प्रथमा प्राथमिकता निवासिनः सुरक्षितक्षेत्रेषु स्थानान्तरयितुं वर्तते। अस्य कार्यस्य आरम्भात् आरभ्य कुलम् ७६,००० तः अधिकाः जनाः सन्ति have been evacuated." रूसस्य आपत्कालीनस्थितिः अस्थायी पुनर्वासकेन्द्रेषु जनाः आवश्यकं चिकित्सामनोवैज्ञानिकसहायतां प्राप्नुवन्ति इति मन्त्रालयेन बोधितम्। रूसीसशस्त्रसेनायाः जनरल् स्टाफस्य प्रमुखः गेरासिमोव् इत्यनेन अगस्तमासस्य ७ दिनाङ्के उक्तं यत् ६ दिनाङ्के प्रातः ५:३० वादने युक्रेनदेशस्य सैनिकाः सहस्रसैनिकाः यावत् कुर्स्क्-प्रान्तस्य क्षेत्रं कब्जाय आक्रमणं कृतवन्तः

ग्लोबल टाइम्स् इति पत्रिकायाः ​​अनुसारं विदेशमन्त्रालयस्य प्रवक्ता युक्रेन-सेनायाः रूसीक्षेत्रे प्रवेशस्य विषये एकस्य संवाददातुः प्रश्नस्य उत्तरं दत्तवान् संवाददाता पृष्टवान् - अद्यैव रूसस्य मुख्यभूमिस्थे कुर्स्क्-प्रान्ते युक्रेन-सेना आक्रमणं कृतवती इति कथ्यते । रूसदेशः दावान् अकरोत् यत् युक्रेन-सेनायाः आक्रमणेन ६० तः अधिकाः नागरिकाः मृताः अभवन्, रूसीसेना युक्रेन-सेनायाः आक्रमणं नियन्त्रितवती, कुर्स्क-प्रान्तेन आपत्कालस्य घोषणा कृता अमेरिकादेशः रूसीसीमातः आक्रमणानां प्रतिक्रियायै युक्रेनदेशः अमेरिकननिर्मितशस्त्राणां उपयोगं कर्तुं शक्नोति। अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ? चीनदेशेन उक्तं यत् चीनदेशेन प्रासंगिकस्थितेः संज्ञानं गृहीतम्। युक्रेन-विषये चीनस्य स्थितिः सुसंगता स्पष्टा च अस्ति, यत्र सर्वेभ्यः पक्षेभ्यः आह्वानं करोति यत् ते स्थितिं न्यूनीकर्तुं "त्रयसिद्धान्तानां" पालनम् कुर्वन्तु, अर्थात् युद्धक्षेत्रं न प्रसृतं भवेत्, युद्धं न व्याप्तं भवेत्, सर्वेषां पक्षेषु अपि कर्तव्यम् इति न युद्धस्य आश्रयः।

अन्तर्राष्ट्रीयसमुदायस्य प्रतिक्रिया अधिका सूक्ष्मा आसीत् । पाश्चात्त्यदेशाः उपरिष्टात् मौनम् एव तिष्ठन्ति, परन्तु विश्वसनीयस्रोतानां अनुसारं नाटो-सङ्घस्य अन्तः अस्याः स्थितिः कथं प्रतिक्रियां दातव्या इति विषये आपत्कालीनपरामर्शाः आरब्धाः सन्ति एकः उत्तरदायी प्रमुखः देशः इति नाम्ना चीनदेशः विवादानाम् शान्तिपूर्णनिराकरणस्य आह्वानं निरन्तरं कुर्वन् अस्ति, संवादस्य महत्त्वं च बोधयति। वर्तमानकालस्थितौ एषा वृत्तिः विशेषतया बहुमूल्या अस्ति । उपरिष्टात् एषः रूस-युक्रेन-देशयोः अन्यः संघर्षः एव इति दृश्यते । परन्तु वस्तुतः अस्य संकटस्य पृष्ठतः भूराजनैतिकं महत्त्वं तस्मात् परं गच्छति । कुर्स्क ओब्लास्ट् न केवलं रूसस्य कृते महत्त्वपूर्णः सामरिकः बफरक्षेत्रः अस्ति, अपितु यूरेशियादेशं सम्बद्धं कुर्वन् एकः प्रमुखः नोड् अपि अस्ति । युक्रेनदेशस्य एतत् कार्यवाही रूसस्य तलरेखायाः परीक्षणं कर्तुं शक्नोति।