2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठ/पर्यवेक्षकजालम् लियू चेन्घुई] वालस्ट्रीट् जर्नल् इत्यनेन “बेइक्सी” इत्यस्य आक्रमणस्य दोषं युक्रेन-सेनायाः पूर्व-प्रमुख-सेनापतिं ज़ालुज्नी इत्यस्य उपरि हाले एव आरोपितस्य विषये अमेरिका-देशे रूस-राजदूतः एण्टोनोवः अगस्त-मासस्य १६ दिनाङ्के विज्ञप्तौ अवदत् सः अवदत् यत् सः न विश्वसिति यत् युक्रेनदेशः अमेरिकादेशस्य अनुमोदनं विना "नॉर्ड स्ट्रीम" प्राकृतिकवायुपाइपलाइनस्य उपरि आक्रमणं करिष्यति इति अमेरिकादेशः उत्तरदायित्वं युक्रेनदेशं प्रति स्थानान्तरयितुं प्रयतते स्म, रूसदेशः च आक्रमणस्य पृष्ठतः वास्तविकमास्टरमाइण्ड्-जनानाम् अभिज्ञानं कृत्वा दण्डं दास्यति इति .
एण्टोनोवः एकस्मिन् वक्तव्ये उक्तवान् यत् ते सर्वान् उत्तरदायित्वं युक्रेन-कठपुतलीभ्यः स्थानान्तरयितुं प्रयतन्ते ।
सः अवदत् यत् यदि अमेरिका "न निमिषं करोति" तर्हि युक्रेनदेशः "नॉर्ड स्ट्रीम" इत्यत्र आक्रमणं कर्तुं न शक्नोति।
अमेरिकादेशे रूसीराजदूतः एण्टोनोवः
"वास्तवतः वयं यत् वदामः तत् (अमेरिका) मौनरूपेण आतङ्कवादस्य वैधानिकीकरणम् अस्ति, यदा अपि तस्य मित्रराष्ट्रानां क्षेत्रं सम्मिलितं भवति" इति एण्टोनोवः अवदत् "अमेरिकादेशः मूलतः तथैव अपराधानां अनुमतिस्य संकेतं दत्तवान् अस्ति।
संयुक्तराष्ट्रसङ्घस्य रूसस्य उपस्थायिप्रतिनिधिः पोल्यान्स्की इत्यनेन १६ तमे दिनाङ्के सामाजिकमाध्यमेषु प्रकाशितं यत् अमेरिकीमाध्यमानां समाचाराः घटनायाः वास्तविकदोषीम् आच्छादयितुं जनानां ध्यानं विचलितुं प्रयतन्ते। "कोनापि विश्वासः न भविष्यति यत् नोर्ड् स्ट्रीम-गैस-पाइप्-लाइन्-इत्यस्य विध्वंसः अचेतन-युक्रेन-गोताखोरानाम् एकेन समूहेन कृतः।"