2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युक्रेन-सेनायाः स्वदेशे आक्रमणस्य अनन्तरं रूसदेशः अप्रत्याशितरूपेण अस्मिन् समये तस्य पृष्ठाङ्गणे सहसा अग्निः प्रज्वलितः, पञ्च मध्य-एशिया-देशाः रात्रौ एव जापान-देशस्य कृते पतिताः
यथा यथा रूसः युद्धे, संघर्षे च मग्नः अस्ति तथा मध्य एशियायां तस्य प्रभावः अनिवार्यतया दुर्बलः भवति । एतेन पाश्चात्यदेशानां, विशेषतः अमेरिका-जापान-देशयोः कृते मध्य-एशिया-देशैः सह स्वसम्बन्धं सुदृढं कर्तुं उत्तमः अवसरः प्राप्यते, यत् परम्परागतरूपेण रूसस्य प्रभावक्षेत्रं इति गण्यते, तस्मिन् प्रदेशे नूतनानां नियमानाम् पुनर्लेखनस्य प्रयासः भवति
मध्य एशियायाः भ्रमणकाले अमेरिकीविदेशसचिवस्य ब्लिन्केन् इत्यस्य वचनं कार्याणि च विशेषतया ध्यानं आकर्षितवन्तः । ब्लिन्केन् मध्य एशियायाः पञ्चानां देशानाम् प्रतिनिधिभ्यः स्पष्टं कृतवान् यत्...रूसदेशात् विशिष्टे क्षेत्रे अमेरिकादेशः विश्वसनीयः भागीदारः भवितुम् इच्छति ।
अमेरिकादेशः लोकतन्त्रस्य स्वतन्त्रतायाः च वातावरणं निर्वाहयितुम् मध्य एशियायाः देशानाम् समर्थनं कर्तुं प्रतिबद्धः अस्ति, तथैव आर्थिकसहकारः, ऊर्जासुरक्षा, खाद्यसंकटः, जलवायुपरिवर्तनं च इत्यादिषु क्षेत्रेषु सहकार्यस्य दृष्टिः प्रस्तावयति
अतः अपि महत्त्वपूर्णं यत्, ब्लिन्केन् मध्य एशियायाः पञ्चानां देशानाम् “सार्वभौमत्वं, स्वातन्त्र्यं, प्रादेशिक-अखण्डता च” इति अमेरिका-देशस्य समर्थने बलं दत्तवान्, यत् निःसंदेहं युक्रेन-कार्येषु रूसस्य हस्तक्षेपस्य पर्दाफाश-आलोचना आसीत्