समाचारं

तुर्किये-नगरस्य इज्मिर्-वन-अग्निः आवासीयक्षेत्रेषु प्रसृतः, शतशः जनाः निष्कासिताः

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तुर्कीदेशस्य आन्तरिकमन्त्री अली येल्लिकाया इत्यनेन स्थानीयसमये अगस्तमासस्य १७ दिनाङ्के उक्तं यत् तुर्कीदेशस्य पश्चिमे बन्दरगाहनगरे इज्मिर्-नगरे वन-अग्निः आवासीयक्षेत्रेषु प्रसृता, येन प्रायः ९०० जनानां निष्कासनं कर्तुं बाध्यता अभवत्

इज्मिरस्य कार्सियाकामण्डले आरब्धः अग्निः त्रयः दिवसाः यावत् प्रचण्डः अस्ति। अस्मिन् क्षेत्रे निरन्तरं उच्चतापमानस्य, शुष्कतायाः च कारणात् प्रचण्डवायुना प्रभावेण अग्निः तीव्रगत्या प्रसृतः । १७ दिनाङ्के प्रातःकाले एव वन्यजलाग्निः आवासीयक्षेत्रेषु औद्योगिकक्षेत्रे च प्रसृता । एतावता जनानां मृत्योः सूचना न ज्ञाता, परन्तु वन्यजीवानां पारिस्थितिकीतन्त्राणां च महती क्षतिः भवति ।

विगतदिनेषु तुर्कीदेशस्य इज्मिर्, बोलु, मनिसाप्रान्तेषु सहितं अनेकेषु स्थानेषु वनानां अग्निः प्रज्वलितः अस्ति । केवलं १६ तमे दिनाङ्के तुर्कीदेशे ७२ अग्नयः प्रज्वलिताः, एतावता तेषु ६९ अग्नयः नियन्त्रिताः सन्ति । सम्प्रति अग्निशामकविभागः विमानहस्तक्षेपादिविविधमाध्यमेन प्रासंगिकक्षेत्रेषु अग्निशामककार्यक्रमं निरन्तरं कुर्वन् अस्ति तुर्कीदेशस्य कृषिवनमन्त्रालयेन चेतावनी दत्ता यत् आगामिसप्ताहे तुर्कीदेशस्य अनेकभागेषु उच्चतापमानं, अत्यन्तं न्यूनार्द्रता, अत्यन्तं प्रबलवायुः च निरन्तरं भविष्यति, येन वनानां अग्निप्रकोपस्य जोखिमः वर्धते।

सम्पादक/झाओ होंगक्सिन