2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् ग्रीष्मकाले चोङ्गकिङ्ग्-नगरे एरोस्पेस्-अनुभव-परियोजनानां श्रृङ्खला आयोजिता, यत्र ड्रोन्-प्रतियोगिता, एरोस्पेस्-विज्ञान-प्रदर्शनी, एयरोस्पेस्-अन्वेषणं च सन्ति, येन बहवः युवानः भागं ग्रहीतुं आकर्षिताः
नानपिङ्ग-अन्तर्राष्ट्रीय-सम्मेलन-प्रदर्शन-केन्द्रे चोङ्गकिङ्ग्-नगरस्य नान'आन्-मण्डले अत्र वायु-अन्तरिक्ष-विषयक-रुचि-प्रबोधन-क्रियाकलापाः आयोजिताः, तथैव वायु-अन्तरिक्ष-क्षेत्रे भौतिक-वस्तूनाम्, आदर्शानां च बहूनां संख्यायां आयोजनं कृतम् अत्र विभिन्नवयसः बालकाः विशालस्य विमानस्य अनुकरणीयस्य उड्डयनकेबिनस्य पुरतः पङ्क्तिं कृत्वा तस्य अनुभवं कुर्वन्ति ।
वायु-भूमौ सहकारि-सङ्घर्षः, ड्रोन-फुटबॉल-क्रीडा, विमानस्य आपत्कालीन-अवरोहणं च इत्यादीनि विविधानि अन्तरक्रियाशील-परियोजनानि अपि सर्वेषां कृते एयरोस्पेस्-क्षेत्रे नवीनतम-प्रौद्योगिकी-परिदृश्यानां निकटतया अनुभवं कर्तुं शक्नुवन्ति बुद्धिमान् नवीनतायाः विशालः प्रभावः युवानां जिज्ञासां विज्ञानस्य प्रौद्योगिक्याः च आकांक्षां च उत्तेजितवान् अस्ति। अगस्तमासस्य मध्यभागात् आरभ्य चोङ्गकिङ्ग्-नगरे अष्टम-राष्ट्रीय-युवा-ड्रोन्-प्रतियोगिता अपि आयोजिता अस्ति, एषा प्रतियोगिता पञ्चसु वर्गेषु विभक्ता अस्ति: नियन्त्रणं, प्रोग्रामिंग्, संयोजनं च, यत्र प्रायः १७,००० किशोराः भागं ग्रहीतुं आकर्षयन्ति तदतिरिक्तं बालानाम् रचनात्मकप्रदर्शनक्रियाकलापाः, ड्रोन् प्रकाशः छाया च आतिशबाजीप्रदर्शनानि, विज्ञानलोकप्रियीकरणव्याख्यानानि अन्ये च क्रियाकलापाः सम्पूर्णे चोङ्गकिङ्ग्-नगरे आयोजिताः आसन्