समाचारं

ओल्गा फ्लोरियन |

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina




ओल्गा विसिंजर फ्लोरियनओल्गा विसिङ्गर् फ्लोरियन (१८४४-१९२६) आस्ट्रियादेशस्य महिला चित्रकारः आसीत्, यः स्वस्य पुष्पस्थलजीवनस्य, परिदृश्यस्य च कृते प्रसिद्धः आसीत् । सा १८७०-१८८० तमे दशके अवान्ट-गार्डे-समूहस्य आस्ट्रिया-देशस्य इमोशनल् इम्प्रेशनिज्म्-इत्यस्य प्रमुखेषु चित्रकारेषु अन्यतमः इति मन्यते ।


सा प्रारम्भे पियानो-वादनस्य अध्ययनं कृतवती, परन्तु १८७० तमे दशके मेल्किओर् फ्रिच्, अगस्ट् शेफर, एमिल जैकब्स् इत्येतयोः पाठं स्वीकृत्य चित्रकलायां अध्ययनं कृतवती ।


ओल्गा इत्यस्याः कलात्मकवृत्तिः तस्मिन् एव वर्षे आरब्धा यस्मिन् वर्षे सा स्वपतिना सह विवाहं कृतवती, सा निजीचित्रकलापाठं प्राप्तुं आरब्धा, १८८४ तमे वर्षे च स्वकीयं स्टूडियो स्थापितवती तस्याः प्रारम्भिककार्यं यथार्थवादीशैल्याः आधिपत्यं आसीत्, परन्तु १८९० तमे दशके मध्यभागे सा गतिशीलशैल्याः, द्रवरूपेण च ब्रशस्ट्रोक् कृते प्रसिद्धा प्रभाववादीशैल्यां गतवती

तस्याः कार्यं न केवलं वियनानगरे स्थानीयतया प्रशंसितं, अपितु पेरिस्-शिकागो-नगरयोः अन्तर्राष्ट्रीयप्रदर्शनेषु वैश्विकमान्यतां प्राप्तवान् ।


ओल्गा इत्यस्याः कार्यं परिदृश्येषु पुष्पेषु च केन्द्रितम् अस्ति, तथा च सा चरमदृष्टिकोणानां दूरस्थक्षितिजानां च उपयोगं कृत्वा नूतनानां स्थानिकदृश्यानुभवानाम् प्रयोगं करोति, स्वस्य "निकटदृश्यानां" माध्यमेन छायाचित्रणस्य युवामाध्यमस्य सन्दर्भं ददाति

सा महत्त्वाकांक्षी कलाकारा आसीत्, तस्याः चित्राणि न केवलं सम्पूर्णे यूरोपे, अपितु १८९३ तमे वर्षे शिकागोनगरे, १९०० तमे वर्षे पेरिस्-नगरे, १९०४ तमे वर्षे सेण्ट्-लुईस्-नगरे च विश्वमेलासु प्रदर्शितानि


स्वस्य कलात्मकसाधनानां अतिरिक्तं विसिङ्गर्-फ्लोरियन् एकः ज्ञाता व्यापारी, महिलाधिकारस्य पक्षधरः च आसीत् । सा स्वपरिवारस्य धनं सामाजिकजालं च कलाविपण्यं आरोहयितुं उपयुज्यते स्म, स्वस्य सार्वजनिकप्रतिबिम्बं वर्धयितुं वियनानगरस्य उच्चसमाजस्य आयोजनेषु च नित्यं गच्छति स्म ।

तस्याः ग्राहकाः बवेरियादेशस्य राजकुमारः रीजेण्ट् लुड्विग्, बुल्गारियादेशस्य राजा फर्डिनाण्ड्, आर्क्ड्यूक् कार्ल् लुड्विग्, रोथ्स्चाइल्ड्, सम्राट् फ्रांज् जोसेफ् प्रथमः अपि आसन् ।


२०१९ तमे वर्षे वियनानगरस्य बेल्वेडेर्-महलस्य, लियोपोल्ड्-सङ्ग्रहालयस्य च प्रमुखप्रदर्शनद्वयेन विसिङ्गर्-फ्लोरियन्-इत्यस्य पुनः जनदृष्टौ आगतम् । तस्याः दैनिके तस्याः कलात्मकविचाराः कलात्मकविकासः च विस्तरेण अभिलेखितः अस्ति, येन अस्मान् अस्य बहुमुखी कलाकारस्य गहनतया अवगमनाय एकः अद्वितीयः दृष्टिकोणः प्राप्यते ।










स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।

अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति