समाचारं

डाली तस्य कार्येण एतावत् प्रभावितः अभवत् यत् सः तं "रोमस्य स्वामी" इति आह्वयत्!

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina




डारियो कैम्पनिलेइटालियनवंशस्य कलाकारः (डारियो कैम्पनिल्) १९४८ तमे वर्षे एप्रिलमासस्य २१ दिनाङ्के रोमनगरे जन्म प्राप्नोत् । सः बाल्यकालात् एव चित्रकलायां अनुरागं धारयति स्म, षड्वर्षाणि यावत् सः मातुलात् जलरङ्गचित्रणसाधनं प्राप्तवान् । यदा सः १४ वर्षीयः आसीत् तदा वृक्करोगः तं मासत्रयं यावत् शयने एव स्थापयति स्म ।


यद्यपि डारियो इत्यस्य शैक्षणिकपृष्ठभूमिः औद्योगिकनिर्माणे आसीत् तथापि सः शास्त्रीयशैल्याः चित्रकलायां विशेषतः स्थिरजीवने स्वशक्तिं समर्पयति स्म । १९६७ तमे वर्षे इटलीदेशस्य नोर्मा-नगरे प्रथमवारं कलाप्रतियोगितायां भागं गृहीत्वा कनिष्ठतमः प्रतियोगी इति पुरस्कारं प्राप्तवान् ।


१८ वर्षे डारियो इटालियन-अतिवास्तविक-गुरुं जियोर्जियो डी चिरिको इत्यनेन सह मिलितवान्, अस्याः समागमस्य तस्य उपरि गहनः प्रभावः अभवत् । डी चिरिको इत्यनेन युवां डारिओ आत्मनः अन्वेषणं निरन्तरं कर्तुं, पारम्परिककलाविद्यालयशिक्षणे न लप्यताम् इति सल्लाहं दत्तवान् । प्रेरितः परिश्रमेण आत्म-अनुशासनेन च डारियो सिद्धं कृतवान् यत् तस्य सर्वोत्तमः शिक्षकः स्वयं एव अस्ति ।


२० वर्षे डारियो रोमनगरस्य गैलेरिया एसेडेरा इत्यत्र स्वकृतीनां सफलप्रदर्शनं कृत्वा अन्तर्राष्ट्रीयसंग्रहकर्तृणां ध्यानं आकर्षितवान् । यद्यपि १९६८ तमे वर्षे सः सेनायाः सदस्यः अभवत् तथापि एकः रोमनसेनापतिः तस्मै रक्षामन्त्रालयस्य कार्यालयाय चित्राणि रचयितुं नियुक्तवान् अतः सः स्वस्य सैन्यजीवनस्य अधिकांशं समयं स्टूडियोमध्ये एव यापयति स्म


डारियो आङ्ग्लभाषां शिक्षितुं चित्रप्रदर्शनार्थं च लण्डन्नगरं गतः, हाइड् पार्कस्य एकस्मिन् कोणे चित्राणि विक्रीय चेल्सीनगरे समूहप्रदर्शनेषु भागं गृहीत्वा स्वावलम्बी अभवत् लण्डन्-नगरात् निर्गन्तुं पूर्वं तस्य कृतयः जे.मिडिल्टन-दर्पणालये नियमितरूपेण विक्रीयन्ते स्म, प्रथमवारं कलां जीवनयापनसाधनत्वेन दृष्टवान् ।


रोमनगरं प्रत्यागत्य सः पेरिस्-नगरस्य कलापरामर्शदात्री लुसिल् तुइलियर् इत्यनेन सह मिलितवान् सा डारियो इत्यस्याः पारम्परिककलापरित्यागं कृत्वा अतियथार्थवादीनां कृतीनां निर्माणार्थं तस्य कल्पनायाः उपरि अवलम्बनं कृतवान् ।


डारियो स्पेनदेशस्य काडाक्स्-नगरं गत्वा अतियथार्थवादीनां गुरुं साल्वाडोर डाली इत्यनेन सह मिलितवान्, यः तस्य कार्येण एतावत् प्रभावितः अभवत् यत् सः तं "रोमस्य स्वामी" इति आह्वयत्, नूतनानां तकनीकानां रचनानां च अन्वेषणाय प्रेरणाम् अयच्छत्


डारियो अमेरिकादेशस्य कैलिफोर्निया-नगरं गतः, तस्य कार्यस्य लॉस एन्जल्स-नगरे हार्दिकं स्वागतं जातम्, बेवर्ली-हिल्स्-नगरस्य द अकोस्टा-गैलरी-इत्यनेन एकल-प्रदर्शनस्य व्यवस्था कृता, चलच्चित्र-सङ्गीत-उद्योगे संग्राहकैः सह सम्पर्कः कृतः, पुस्तकस्य, एल्बमस्य च आवरणं चित्रयितुं आमन्त्रणं च आनयत्


१९८६ तमे वर्षे डारियो पैरामाउण्ट् पिक्चर्स् इत्यस्य ७५ तमे वर्षे चिह्नस्य निर्माता इति चयनितः, तस्य डिजाइनं कृतं लोगो सर्वेषु प्रकाशनेषु दृश्यते स्म । १९८८ तमे वर्षे सः कार्मेल्-नगरं गत्वा एकं चित्रशालां उद्घाटितवान्, हवाई-देशे नियमितरूपेण कार्याणि प्रदर्शितवान् । १९९० तमे वर्षे सः सैन्फ्रांसिस्को खाड़ीक्षेत्रं गत्वा तत्रत्यानां चित्रशालासु स्वकार्यं दर्शितवान् ।


१९९५ तमे वर्षे हाङ्गकाङ्ग-विन्सेन्ट्-ली-इत्यस्य आमन्त्रणेन सः हाङ्गकाङ्ग-बालशिक्षा-सेवा-परिषदः कृते धनसङ्ग्रहार्थं कलाकारेन यान्केल्-गिन्ज्बर्ग्-इत्यनेन सह दान-कला-गाले भागं गृहीतवान्, अमेरिकी-राष्ट्रपति-बिल्-क्लिण्टन-महोदयस्य अभिनन्दनपत्रं च प्राप्तवान्


सम्प्रति हवाई-देशस्य माउई-नगरे निवसन् डारियो स्वस्य कलाकृतीनां माध्यमेन प्रेरणादायक-अन्वेषण-कार्यं निरन्तरं कुर्वन् अस्ति, यस्य लक्ष्यं भवति यत् सः स्वस्य यथार्थ-आत्मस्य अभिव्यक्तिं करोति, नूतन-क्षितिज-अन्वेषणं कर्तुं च शक्नोति डारियो इत्यस्य कलात्मकवृत्तिः कार्याणि च अस्मान् समृद्धं दृश्यं आनन्दं दत्तवन्तः, अतियथार्थवादीकलानां विषये अस्माकं अवगमनं, प्रशंसाञ्च प्रेरितवन्तः।




स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।

अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति