समाचारं

तस्याः तैलचित्रस्य रेखाचित्रं सजीवं स्निग्धं च भवति, वर्णाः च नवीनाः ताजाः च सन्ति!

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina





गुआन पुक्सुए, १९६८ तमे वर्षे शाण्डोङ्ग-नगरस्य वेइफाङ्ग-नगरे जन्म प्राप्य १९८९ तमे वर्षे कुफू-सामान्यविश्वविद्यालयस्य ललितकलाविभागात् स्नातकपदवीं प्राप्तवान् । १९९३ तमे वर्षे बीजिंग-ललितकला-अकादमीयाः प्रशिक्षणवर्गे अध्ययनं कृत्वा यान् झेन्डो-महोदयस्य अधीनं अध्ययनं कृतवान् । १९९७ तमे वर्षे केन्द्रीयललितकला-अकादमीयाः अष्टम-तैलचित्रकला-प्रशिक्षणवर्गात् स्नातकपदवीं प्राप्तवान्, स्नातकोत्तरपाठ्यक्रमं च कृतवान् ।


१९९९ तमे वर्षे ९ तमे राष्ट्रियकलाप्रदर्शने कांस्यपदकं प्राप्तवान् । २००३ तमे वर्षे चीनदेशस्य द्वितीयराष्ट्रीयचित्रकलाअकादमीप्रदर्शने, शाण्डोङ्गतैलचित्रप्रदर्शने च कांस्यपदकं प्राप्तवान् । २००५ तमे वर्षे सप्तमे राष्ट्रियगुलाबी-जलरङ्गचित्रप्रदर्शने कांस्यपदकं, शाण्डोङ्गजलरङ्गगुलाबीचित्रप्रदर्शने विशेषपुरस्कारं च प्राप्तवान् २०११ तमे वर्षे चीने कलाकारानां दृष्टौ—समकालीनतैलचित्रप्रदर्शने उत्कृष्टकार्यपुरस्कारं प्राप्तवान् । २०१४ तमे वर्षे दृश्यकविता—चीनीतैलचित्रकला परिदृश्यप्रदर्शने उत्कृष्टतापुरस्कारं प्राप्तवान् ।


सः सम्प्रति शाण्डोङ्ग कलाविश्वविद्यालयस्य ललितकलाविद्यालये तैलचित्रकलास्टूडियो क्रमाङ्क ३ इत्यस्य प्राध्यापकः, स्नातकशिक्षकः, निदेशकः च अस्ति, शङ्घाई ललितकला अकादमीयां आगन्तुकप्रोफेसरः, डङ्कूकविश्वविद्यालये च 1990 तमे वर्षे डॉक्टरेट् अध्यापकः अस्ति दक्षिण कोरिया। चीनी कलाकारसङ्घस्य तैलचित्रकलासमितेः सदस्यः, चीनीकलाकारसङ्घस्य सदस्यः, चीनीसाहित्यकलास्वयंसेविकसङ्घस्य सदस्यः, उपमहासचिवः, शाण्डोङ्गकलाकारसङ्घस्य निदेशकः, तैलचित्रकलासमितेः उपनिदेशकः च , तथा शाण्डोङ्ग तैलचित्रकलासङ्घस्य उपाध्यक्षः । शाडोंग प्रान्तीय कला संग्रहालय में सार्वजनिक शिक्षा के विशिष्ट शिक्षक एवं शाडोंग प्रांतीय सांस्कृतिक केन्द्र में विशिष्ट शिक्षक।


"गुआन् पुक्सुए अभिव्यक्तिरूपेण वर्णखण्डानां रचनायां अधिकं ध्यानं ददाति। चित्रे वर्णखण्डानां महती उतार-चढावः भवति, स्वरविपरीतता च कदाचित् अत्यन्तं भवति। तस्य ब्रशकार्यं अपि विशेषतया सजीवं सुस्पष्टं च भवति, यत् चित्रस्य समृद्धिं बोधयति बहुस्तरीयचित्रणद्वारा अन्तरिक्षम् .

सा ब्रशवर्कस्य प्रयोगे अपि अधिकं सहजं भवति, सा विशेषतया स्वतन्त्रा, प्रयोक्तुं, आच्छादयितुं, डुलने च सुलभा अस्ति, यत्र किमपि जानी-बुझकर अनुसन्धानं, कठोर-आकारं वा नास्ति संवेदनशीलतायाः चालितस्य एतादृशे प्रदर्शने तस्याः कृतीषु न केवलं दृश्यस्थानिकगहनता भवति, अपितु विमानस्य तनावः अपि सुदृढः भवति, स्वतन्त्रं अनियंत्रितं च जीवनभावना अपि प्रकाशयति

तस्याः व्यक्तिगतं अभिव्यञ्जकं च ब्रशवर्क् स्वकीयां शैलीं निर्मितवती अस्ति, यत् समग्रस्थितिं नियन्त्रयितुं चित्रस्य संरचनां लयं च नियन्त्रयितुं औपचारिकभाषायाः उपयोगस्य उत्तमं क्षमतां प्रतिबिम्बयति अभिव्यञ्जकभाषायाः आधारेण सा स्वाभाविकतया पाश्चात्य-अर्थयुक्तां भाषां चीनीय-स्वतन्त्रभाषायां अपि परिवर्तयति स्म, चीनी-कलायाः "लेखनस्य" पाश्चात्य-चित्रकलायाः "व्यञ्जकस्य" च मिश्रणं साक्षात्कृतवती, यत् A contemporary Chinese and Western fusion इति दर्शयति चीनी तैलचित्रकारानाम् अवधारणा। " " .

(पाठः/चीनी कलाकारसङ्घस्य अध्यक्षः, ललितकला-केन्द्रीय-अकादमीयाः अध्यक्षः च Fan Di’an)














स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।

अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति