समाचारं

मास्टर एन्जिल् : स्थूलं गोलशरीरं, युगान् अतिक्रम्य सौन्दर्यम्!

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


जीन-अगस्ट-डोमिनिक Ingres

(जीन-अगस्ट-डोमिनिक ingres)

1780—1867

फ्रेंच चित्रकार


इङ्ग्रेस् इत्यस्य चित्रकला सुरुचिपूर्णा, उत्तमः च अस्ति

आजीवनं शाश्वतं शुद्धं च सौन्दर्यं अनुसृत्य सः

कलारूपेण बहुधा गहनं शोधं कृतम्

तस्य कृतयः किञ्चित्पर्यन्तं कालस्य पृष्ठभूमिं प्रतिबिम्बयन्ति

तस्य कलात्मकनिर्माणकौशलं अद्वितीयम् अस्ति

तथा च सम्पूर्णस्य चित्रजगतः चित्रशैलीं, युक्तिं च प्रभावितं करोति।

तस्य विचाराः, दृष्टिकोणाः च परवर्तीनां कलाकारानां पीढीनां प्रभावं कृतवन्तः

आधुनिकचीनदेशे अपि अस्य गहनः प्रभावः अभवत्


"राजकुमारी ब्रोझी इत्यस्य चित्रम्" इति चित्रे एकस्याः गरिमामयस्य ललितस्य च महिलायाः चित्रणं कृतम् अस्ति यत् सा बहिः गन्तुं सज्जा अस्ति वा बहिः एव प्रत्यागतवती इति सूचयति इव । लेखकः पात्राणां त्वचां, विविधवस्तूनाम् बनावटं च सुकुमारतया सुकुमारतया च सम्पादयति नायिकायाः ​​सुरुचिपूर्णस्वभावात् बहिः।



इङ्ग्रेस् इत्यस्य जन्म फ्रान्सदेशस्य मोण्टौबन्-नगरे अभवत्

पिता शिल्पकारः अस्ति

रॉयल एकेडमी आफ् फाइन आर्ट्स् इत्यस्य शिक्षाविदः

बाल्यकालात् एव सः उत्तमं पारिवारिककलाशिक्षां प्राप्तवान्

नवशास्त्रीयचित्रकलायां उच्चऔपचारिकआवश्यकतानां पालनम्

ठोस परिपूर्ण कौशल में निपुणता


"ओडिसी, होमरस्य विजयः" ।

प्रारम्भे सः आदिमवादस्य विषये अनुरागी आसीत्

१७ वर्षे सः पूर्वमेव अतीव उत्तमः चित्रकारः आसीत्

तस्मिन् समये डेविड् नेपोलियनस्य मुख्यचित्रकारत्वेन कार्यं कुर्वन् आसीत्

डेविड् इत्यस्य स्टूडियोमध्ये

सः शास्त्रीय-ऐतिहासिक-विषयाणां, पौराणिक-कथानां च चित्रणं प्रति आकृष्टः अस्ति

तस्य उत्तमप्रदर्शनात्

डेविड् इत्यनेन अतीव प्रशंसितम्



"उपविष्टा मैडम मोइट्सियर"।


१८३४ तः १८४१ पर्यन्तं सः पुनः रोमनगरं गतः

पुनर्जागरणकालस्य गहनतया अध्ययनं कृतवान्

इटालियन शास्त्रीय स्वामी द्वारा कृतियाँ

विशेषतः राफेल सैन्सी


"राफेलः फर्मरीना च" ।


"बैरन बेट्टी" .

डेविट् इत्यत्र इटालियनशास्त्रीयपरम्परायां च शिक्षितः

इङ्ग्रेस् इत्यस्य शास्त्रीयन्यायस्य गहनतया अवगतिः आसीत्

यदा डेविड् बेल्जियमदेशे निर्वासनं गतः

सः फ्रांसीसी नवशास्त्रीयतावादस्य ध्वजवाहकः अभवत्

रोमान्टिकवादस्य विपरीतम्





"फ्रांकोइस मारियुस ग्राण्ट्" ।


"प्रासादे महिला"।

इङ्गरेस् इत्यनेन बोधितं यत् चित्रकलायां अस्थिषु अवश्यमेव ध्यानं दातव्यम्, मांसपेशिनां महत्त्वं च दूरं न्यूनं भवति इति सः मन्यते स्म यत् मांसपेशीनां अतिसटीकचित्रणं प्रतिरूपणस्य शुद्धतायाः बृहत्तमं बाधकं भविष्यति, अपि च अद्वितीयविचारानाम् अपव्ययः अपि भविष्यति, कार्यं च करिष्यति इति मध्यमः । एषः महत्त्वपूर्णः सौन्दर्यसिद्धान्तः अस्ति यस्य विषये पूर्वं कोऽपि न चिन्तितवान् । इङ्गरेस् इत्यनेन आकृतिस्य कटिः जानी-बुझकर लम्बीकृतः (त्रयः कशेरुकाः योजयित्वा) एषा "अस्थिहीनः" विविधता नग्नस्य अद्वितीयं आकर्षणं वर्धयति । तदतिरिक्तं वर्णमेलनं शान्तं, स्थिरं, मौलिकं च भवति, केचन जनाः अपि वदन्ति यत् वेनिसविद्यालये कोऽपि तस्य सङ्गतिं कर्तुं न शक्नोति इति ।


इङ्ग्रेस् इत्यस्य सृष्टयः प्राचीनस्वामिनः शैल्याः कठोरप्रतिकृतयः न सन्ति ।

शास्त्रीयकलानां प्रतिरूपणसौन्दर्यं ग्रहीतुं सः कुशलः अस्ति

एतत् शास्त्रीयं सौन्दर्यं प्रकृतौ द्रवयन्तु

सः शास्त्रीयसौन्दर्यात् संक्षिप्तं सरलं च शैलीं प्राप्तवान्

सदैव विन्केल्मैनस्य "शान्तमहात्म्यं, उदात्तं सरलता" सह।

यथा स्वस्य सिद्धान्ताः


तस्य चित्राणि १५ शताब्द्याः इटालियनचित्रकलाम् अवशोषयन्ति स्म

प्राचीनग्रीककुम्भकारस्य अलङ्कारिकचित्रम् अन्ये अवशेषाः च

चित्रकलाविधिः सुक्ष्मः अस्ति, रेखाप्रतिरूपणं प्रति ध्यानं ददाति च ।

विशेषतः चित्रचित्रकलायां उत्तमम्


"अवर लेडी आफ् हॉर्स्ट"।


"काउंटेस हॉर्सनवेलर"।

एतत् चित्रं तदा चित्रितं यदा कलाकारः ६५ वर्षीयः आसीत्, तस्य उत्तरकालस्य उत्कृष्टेषु उदाहरणेषु अन्यतमम् इति गणयितुं शक्यते । एतावता सः सर्वस्य सुन्दरस्य सुकुमारस्य च प्रेमी अभवत् । समग्रतया चित्रं किञ्चित् शो-ऑफ् आसीत्, परन्तु तत् वस्तुतः सुकृतम् आसीत्, अतः तस्य समीक्षकाः वक्तुं त्यक्तवन्तः । चरित्रप्रतिरूपणं सर्वथा कठोरं सटीकं च अस्ति, परन्तु एतस्याः असाधारणसटीकतायाः कारणात् अभिव्यक्तिविधिनां दृष्ट्या रेखाः सर्वथा आक्रान्ताः अभवन्, चित्रं च नष्टं जातम्, तथैव तस्य सजीवं सुस्पष्टं च आकर्षणं च नष्टम् अस्ति चित्रकारः एतत् चित्रकारं एतावत् आवश्यकं अनुभवति स्म यत् सः तस्य अभावस्य क्षतिपूर्तिं उज्ज्वलवर्णपटलैः कृतवान् ।



विशिष्टविधिषु

"रेखाः स्वच्छाः सन्ति, आकारः स्निग्धः च इति सुनिश्चित्य"।

अतः प्रायः प्रत्येकं चित्रं प्राप्तुं प्रयतते

कठोररचना, सरलवर्णाः, सुरुचिपूर्णप्रतिमा च


"फ्रांसेस्का रिमिनी तथा पाओलो"।



एन्जेल् इत्यस्य प्रतिष्ठा चरमस्थाने अस्ति

शास्त्रीयवादस्य अपि अन्त्यः अस्ति

रोमान्टिकतायाः उदयस्य युगः

सः नूतनस्य रोमान्टिकतायाः प्रतिनिधिभिः सह

डेलाक्रोक्स् तथा...

रोमान्टिकवादः वर्णस्य प्रयोगे बलं ददाति स्म

शास्त्रीयवादः रूपरेखानां अखण्डतायाः, रचनायाः कठोरतायां च बलं ददाति



एन्जिल्, आजीवनं शाश्वतं शुद्धं च सौन्दर्यं अनुसृत्य

सः मन्यते यत् अत्यन्तं सुन्दरं वस्तु वक्राणि एव सन्ति

सुन्दरतमं शरीरं चापरूपं शरीरम्

यतः मनुष्यस्य मनोवैज्ञानिकदृष्टौ मृदुचापः किमपि प्रतिरोधं न सम्मुखीभवति

सुखदं सुखं जनयितुं शक्नोति

इङ्ग्रेस् महिलानग्नतायां आदर्शं आदर्शं प्राप्नोत्

अतः गोल-स्थूल-वक्र-स्त्री-नग्न-चित्रणं बहु अस्ति ।


चित्रकलायां अस्थिषु अवश्यमेव ध्यानं दातव्यम् इति इङ्ग्रेस् इत्यनेन बोधितम्

मांसपेशिकाः द्वितीयस्थाने भवन्ति

सः मन्यते स्म यत् स्नायुः अतिसटीकतया आकृष्टाः सन्ति

शुद्धप्रतिरूपणस्य बृहत्तमं बाधकं भविष्यति

अद्वितीयविचारानाम् अपव्ययः अपि कृत्वा कार्यं मध्यमं कर्तुं शक्नोति।

एषः महत्त्वपूर्णः सौन्दर्यसिद्धान्तः अस्ति यस्य विषये पूर्वं कश्चन न चिन्तितवान् ।



चित्रकलासामग्रीषु, तकनीकेषु च प्रवेशः

धुन्धुमारभूरेण स्वरस्य, रोकोको कला च रक्तपृथिवीस्वरस्य विरुद्धम्

इङ्ग्रेस् लघुवर्णपृष्ठभूमिषु चित्रं कर्तुं स्थूलकणिकायुक्तं लिनेनं प्रयुञ्जते स्म ।

एन्जिल् स्वकृतौ नाजुकताम् अनुसृत्य गच्छति

पर्दायां प्रायः ब्रशस्ट्रोक् इफेक्ट् नास्ति

आदर्शचित्रं प्राप्तुं

सः रूक्षस्य दृढस्य च कैनवासस्य उपरि स्थूलतरं आधारं कृतवान्



इङ्गरेः पुनः पुनः सम्यक् रूपस्य अध्ययनं कृतवान्

राफेलं आदर्शरूपेण मन्यताम्

सौम्यतां लालित्यं च आदर्शं गृहीत्वा

सः शाश्वतसौन्दर्यस्य, प्राकृतिकसौन्दर्यस्य च आधाररूपेण बलं दातुं वकालतम् करोति

आदर्शीकरण, तर्कशीलता, अनिश्चितता, .

सामग्रीं विना रूपं सौन्दर्यम्


इङ्ग्रेस् इत्यस्य चित्रकला इतिहासे चरमसीमाम् अवाप्तवती

तस्य चित्राणि आधुनिकः चीनदेशस्य चित्रकारः अभवत्

तथा शैक्षणिकचित्रकलानां अध्ययनस्य प्रतिलिपिकरणस्य च आदर्शाः,

चित्रकलायां अध्ययनं कुर्वन्तः जनाः अवश्यमेव जानन्ति इति चित्रकारेषु अन्यतमः भवतु


"मसीह येशुना प्रतिबिम्बम्"।

विश्व कला चयन