समाचारं

बीजिंग हुआइरोउ जिला श्रमिकसङ्घसङ्घः समूहमनोवैज्ञानिकपरामर्शप्रशिक्षणक्रियाकलापानाम् आरम्भं करोति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षक: बीजिंग हुआइरो जिला महाकार्यालय समूह मनोवैज्ञानिक परामर्श प्रशिक्षण गतिविधियों प्रारम्भ
श्रमिक दैनिक-चीन श्रमिक दैनिक संवाददाता लाई Zhikai संवाददाता झांग Xueshan
अगस्तमासस्य १५ दिनाङ्कात् १६ दिनाङ्कपर्यन्तं बीजिंग-हुआइरो-जिल्ला-व्यापारसङ्घ-सङ्घः "हृदयस्य विकासे सहायतां कर्तुं हृदयस्य स्वास्थ्यस्य रक्षणाय च" समूहमनोवैज्ञानिकपरामर्शप्रशिक्षणक्रियाकलापस्य आयोजनं कृतवान् प्रत्येकस्य नगरस्य तथा नगरसङ्घस्य अध्यक्षः वा उपाध्यक्षः वा श्रमिकसङ्घस्य, प्रत्येकस्य प्रत्यक्षतया सम्बद्धस्य तृणमूलव्यापारसङ्घस्य, पूर्णकालिकः (अंशकालिकः) मनोवैज्ञानिकसेवाकर्मचारिणः च प्रशिक्षणे भागं गृहीतवन्तः
प्रशिक्षणस्य आकर्षणं प्रभावशीलतां च वर्धयितुं सैद्धान्तिकव्याख्यानैः, प्रकरणविश्लेषणैः, समूहचर्चाभिः, व्यावहारिकव्यायामैः इत्यादीनां माध्यमेन प्रशिक्षणं क्रियते। शिक्षकः हिमभङ्गक्रीडाणां उपयोगं करोति यत् छात्राः परस्परं परिचिताः सन्ति तथा च सैद्धान्तिकशिक्षणेन सह संयुक्तं तनावं समाप्तं करोति, येन छात्राः मनोवैज्ञानिकसमूहपरामर्शक्रियाकलापानाम् मूलभूतसिद्धान्तं अवगच्छन्ति, मनोवैज्ञानिकसमूहपरामर्शक्रियाकलापयोजनानां परिकल्पनायां कार्यान्वयनञ्च निपुणतां प्राप्नुवन्ति , तथा मनोवैज्ञानिकसमूहपरामर्शक्रियाकलापानाम् संगठनकौशलं सुधारयितुम् समूहचर्चाम् व्यावहारिकव्यायामानां च एकीकरणं सुनिश्चितं करोति यत् छात्राः मनोवैज्ञानिकपरामर्शप्रविधिषु अधिकतया निपुणतां प्राप्नुवन्ति।
अस्मिन् प्रशिक्षणे प्रत्येकस्य यूनिटस्य मनोवैज्ञानिकसेवामेरुदण्डाः मनोवैज्ञानिकसेवाकार्यस्य संगठनात्मकरणनीतिषु कार्यान्वयनपद्धतिषु च निपुणतां प्राप्तवन्तः, येन अधिकव्यापकमानसिकस्वास्थ्यसेवाक्रियाकलापानाम् आधारः स्थापितः अग्रिमे चरणे हुआइरो जिला श्रमिकसङ्घसङ्घः विभिन्नेषु तृणमूलव्यापारसङ्घेषु २५ विशेषमनोवैज्ञानिकसेवाक्रियाकलापं करिष्यति तस्मिन् एव काले मनोवैज्ञानिकसेवामेरुदण्डानां प्रशिक्षणक्षेत्ररूपेण तेषां संगठनात्मकक्षमतासु सुधारं कर्तुं क्रियाकलापानाम् उपयोगः भविष्यति। यथा मेरुदण्डप्रशिक्षणस्य द्वयप्रवर्धनं प्राप्तुं तथा च कर्मचारिणां मानसिकस्वास्थ्यं सुनिश्चितं कर्तुं शक्यते।
स्रोतः : श्रमिकाः दैनिकग्राहकाः
प्रतिवेदन/प्रतिक्रिया