आपदापश्चात् पुनर्निर्माणे सहायतार्थं ग्रामीणपुनरुत्थानस्य प्रवर्धनार्थं च जलटैंकरः फाङ्गशान्-नगरस्य ज़ीयुआन्-ग्रामे प्रविष्टवान्
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अर्धवर्षात् अधिकं यावत् अहं प्रतिदिनं ग्रामजनैः सह दिवारात्रौ निवसन् अस्मि। अहं 15 अगस्तदिनाङ्के बीजिंग इन्वेस्टमेण्ट् रेल कम्पनी तथा ज़ीयुआन् ग्रामयोः मध्ये युग्मितसहायतासंगोष्ठ्यां स्वं गणयामि , Da'anshan Township, Fangshan District, Beijing शी बो, Xiyuan ग्रामस्य Da'anshan Township, Fangshan District, कम्पनीयाः प्रथमसचिवः, विगत अष्टमासेषु ग्रामे स्वस्य अनुभवस्य विषये चर्चां कृतवान्।
फाङ्गशान-मण्डलस्य दा'अन्शान्-नगरस्य क्षयुआन्-ग्रामः १,००० मीटर्-उच्चतायां पर्वतस्य पार्श्वे स्थितः अस्ति । Xiyuan Village इत्यत्र गत्वा भवन्तः चटपटे क्षेत्रेषु धावन्तः समतलाः डामरमार्गाः प्राप्नुवन्ति, येषु प्रत्येकं पदे अद्वितीयं दृश्यं प्राप्यते ।
शि बो इत्यनेन परिचयः कृतः यत् ग्रामीणपुनर्जीवनस्य उत्तमप्रवर्धनार्थं तथा च फाङ्गशानमण्डलस्य डा'अनशान-नगरस्य क्षयुआन्-ग्रामस्य आपदा-उत्तर-पुनर्निर्माणे सहायतां कर्तुं सः ८ मासाः पूर्वं प्रथमसचिवरूपेण ज़ीयुआन्-ग्रामे प्रेषितः आसीत् मम गहनतया अवगतिः आसीत् ग्रामस्य सुन्दरदृश्यानि, नवीनवायुः, सरललोकरीतिः च आकृष्टः अभवत् ।
“यतो हि अहं ग्रामे स्थितः अस्मि, तस्मात् अहं सर्वदा आशां कृतवान् यत् अहं कम्पनीयाः निर्देशानुसारं जीविष्यामि, ग्रामस्य कृते किमपि करिष्यामि च।” “जलपानस्य कष्टम्” इति । ततः शि बो इत्यनेन ग्रामसमित्या समितिना सह पूर्णसञ्चारस्य अनन्तरं बीजिंगरेलवेनिवेशनिगमेन ग्रामजनानां पेयजलसमस्यायाः समाधानार्थं जलवाहनानां क्रयणार्थं २,००,००० युआन् दानं कृतम्। संगोष्ठीदिने जलटंकरः ग्रामं प्रविष्टवान् ।
२०२४ तमस्य वर्षस्य जुलैमासे मुख्यजलप्रलयस्य ऋतुः प्रविष्टस्य फाङ्गशानमण्डले वर्षाणां आगमनात् पूर्वं शि बो एसोसिएशन् इत्यनेन ग्रामसमित्याभ्यां सह मिलित्वा ग्रामजनानां बन्धुजनानाम्, मित्राणां च दर्शनार्थं मार्गदर्शनं कृतम्, तथा च दूरभाषसूचना इत्यादिद्वारा मार्गदर्शनं कृतम् केन्द्रीकृतपुनर्वासादिभिः पद्धत्या समये एव संकटं परिहरितुं प्रयत्नाः करणीयाः, तत्सह, स्थानान्तरितजनानाम् जीवनसुरक्षां प्रदातुं, ग्रामस्य कृते दृढं जलप्रलयनिवारणबाधां निर्मातुं च प्रयत्नाः करणीयाः अवकाशदिनेषु सः कम्पनीतः सहकारिभिः सह ग्रामजनानां गृहेषु अपि लघु-लघु-शोक-पुटं वहति स्म ।
संवाददाता ज्ञातवान् यत् क्षयुआन् ग्रामस्य विकासाय उत्तमसमर्थनार्थं बीजिंग इन्वेस्टमेण्ट् रेल कम्पनी अपि ग्रामे १६ एकर् सामूहिकभूमिं प्रतिवर्षं एकलक्ष युआन् मूल्येन पट्टे दत्तवती, उच्चगुणवत्तायुक्तं क्रयणार्थं नगरस्य बीजस्थानकेन सह सम्पर्कं कर्तुं च साहाय्यं कृतवती ताजाः कुक्कुटशाकादिबीजानि, सस्यानां माध्यमेन च रोपणेन ग्रामसामूहिकआर्थिकविकासः वर्धते।
बीजिंग इन्वेस्टमेण्ट् रेल कम्पनीयाः पार्टीसमितेः उपसचिवः मा ज़ियाओफाङ्गः अवदत् यत् रेलकम्पनी जियुआन् ग्रामस्य रेलकम्पन्योः च वास्तविकस्थितीनां संयोजनं निरन्तरं करिष्यति, परिश्रमं करिष्यति, जियुआनस्य विकासे वास्तविकं योगदानं च दास्यति। तस्मिन् एव काले सः ग्रामस्य प्रथमसचिवं जनस्य स्थितिं जनमतं च अधिकं ज्ञातुं, सेतुरूपेण, कडिरूपेण च उत्तमं भूमिकां निर्वहतु, ग्रामस्य कृते व्यावहारिकं कार्याणि सद्कार्यं च कर्तुं, ग्रामस्य कर्तव्यानि च उत्तमरीत्या कर्तुं प्रोत्साहितवान् प्रथमः सचिवः ।