बहूनां निवासिनः गृहेषु भृङ्गाः आक्रान्ताः सन्ति, पुरातनभवनानां वायुप्रवाहनलिकेषु छत्राः निगूढाः सन्ति ।
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"मया विगतदिनेषु गृहे अनेकवारं तन्तुः दृष्टः। मम परिवारः दंशितुं भीतः अस्ति। किं समुदायः मां वक्तुं शक्नोति यत् किं भवति?" , Chaoyang District, and Residents of many homeholds in Unit 4 समुदायस्य WeChat समूहे सहायतां याचन्ते स्म, तेषां गृहेषु ततैः सदृशाः कीटाः बहुवारं दृश्यन्ते, येन तेषां जीवने कष्टं जातम् इति।
शिकायतां प्राप्य सामुदायिककर्मचारिणः सामुदायिक अग्निशामक आयुक्ताः च तत्क्षणमेव निवासिनः गृहं गत्वा स्थितिं पश्यन्ति स्म। भ्रमणानन्तरं मुख्यतया भवन १३ इत्यस्य यूनिट् ३ इत्यस्य चतुर्थतः ६ तलपर्यन्तं तथा च यूनिट् ४ इत्यस्य निवासिनः गृहेषु कीटाः दृश्यन्ते । यतः समुदायः पुरातनः अस्ति, भवने बहवः छिद्राणि सन्ति, अतः छत्रस्य स्थानं निर्धारयितुं कठिनम् अस्ति ।
अग्निशामकाः वेण्ट्-मध्ये छत्ताः सन्ति वा इति परीक्षन्ते । स्ट्रीट् फोटो सौजन्येन
भ्रमणकाले केचन निवासिनः पाकशालायां स्नानगृहे च कीटान् प्राप्नुवन् इति उक्तवन्तः, अग्निशामकेन च निर्धारितं यत् छत्रं वायुप्रवाहनलिके निगूढं भवेत् इति अतः सामुदायिककर्मचारिणः छतमार्गं उद्घाटयितुं समुदायस्य सम्पत्तिप्रबन्धनेन सह सम्पर्कं कृत्वा प्रत्येकस्मिन् छतौ वायुप्रवाहनलिकानां निरीक्षणं कृतवन्तः निश्चितम्, अनेकेषु वायुप्रवाहनलिकेषु कीटाः प्राप्ताः, एकस्मिन् वायुप्रवाहनलिके च मधुमक्खीचूर्णं प्राप्तम्।
सामुदायिककर्मचारिभिः तत्क्षणमेव होङ्गमियाओ अग्निशामकदलेन सह सम्पर्कः कृतः । स्थले अन्वेषणानन्तरं निर्धारितं यत् निवासिनः गृहेषु प्राप्ताः कीटाः भृङ्गाः एव सन्ति अग्निशामकाः तत्क्षणमेव गुरुव्यावसायिकसुरक्षावस्त्रं धारयन्ति स्म, भवने वेण्ट्-मध्ये कीटनाशकानां प्रयोगं कृतवन्तः। तदनन्तरं समुदायेन भवनस्य वेण्ट्-मध्ये व्यापकं कीटाणुनाशकं बहुवारं कर्तुं कर्मचारिणां व्यवस्था कृता, येन गुप्त-संकटाः पूर्णतया निराकृताः
"समुदायस्य अग्निशामकानाम् च धन्यवादः यत् तेषां नियन्त्रणं कृत्वा अहम् अधुना सुरक्षितः अनुभवामि, कीट-आक्रमणात् न पुनः भयम् अनुभवामि। ते अस्मान् भृङ्गानाम्, तन्तुनां च भेदं व्याख्यातवन्तः। यदि समानाः कीटाः दृश्यन्ते तर्हि वयं तेषां व्यवहारं कथं कर्तव्यम् इति ज्ञास्यामः of Nanlang Homestead इति उक्तवान्।
समुदायस्य कर्मचारिणः स्मरणं कृतवन्तः यत् भृङ्गाः तन्तुभ्यः लघुतराः भवन्ति, तेषां व्यक्तित्वं तुल्यकालिकरूपेण सौम्यम् अस्ति यदि कस्यचित् निवासीयाः गृहे एकः मधुमक्खी दृश्यते तर्हि व्यक्तिगतरक्षणं गृहीत्वा स्वयमेव कीटाणुनाशकं वा निष्कासनं वा अनुशंसितम्। यदि भवन्तः बहूनां भृङ्गानाम् अन्वेषणं कुर्वन्ति तर्हि रक्षात्मकं उपायं विना स्वयमेव तान् न निष्कासयन्तु ।