समाचारं

"gecko tail docking" इत्यनेन स्थितिः रक्षितुं शक्यते वा?

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १४ दिनाङ्के जापानदेशस्य प्रधानमन्त्री फुमियो किशिडा प्रधानमन्त्रिनिवासस्थाने पत्रकारसम्मेलनं कृत्वा आगामिनि लिबरल् डेमोक्रेटिकपक्षस्य राष्ट्रपतिनिर्वाचनात् निवृत्तः भविष्यति इति घोषितवान् वार्ता निर्गतमात्रेण जनमतस्य कोलाहलः आसीत् ।
२०२१ तमस्य वर्षस्य सितम्बरमासे फुमियो किशिदा लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षत्वेन निर्वाचितः, प्रधानमन्त्रीपदं च स्वीकृतवान् । अधुना यथा त्रिवर्षीयः कार्यकालः समाप्तः भवितुम् अर्हति, तथा च जापानीप्रधानमन्त्री त्रीणि कार्यकालानि अनुमन्यते इति सन्दर्भे फुमियो किशिडा इत्यनेन सहसा निर्वाचनं त्यक्तम्? अस्य कदमस्य जापानस्य राजनैतिकस्थितौ किं प्रभावः भविष्यति ?
सम्प्रति किशिदा फुमिओ इत्यस्याः त्यागपत्रं बहुविधकठिनतानां अधीनं असहायः कदमः इति भासते।. प्रथमं किशिदा इत्यस्य कार्यकाले राजनैतिकप्रदर्शनं दुर्बलम् आसीत् । अर्थव्यवस्थायाः दृष्ट्या किशिदा इत्यनेन कार्यभारं स्वीकृत्य नूतन-आर्थिक-सौदां कार्यान्वितुं प्रयत्नः कृतः, "नवीनपूँजीवादस्य" अवधारणा च निर्मितवती, समाजे धनिनां निर्धनानाञ्च मध्ये अन्तरं सर्वकारीयपुनर्वितरणस्य माध्यमेन संकुचितं कर्तुं प्रयत्नः कृतः परन्तु अर्थव्यवस्थायां नीतेः उत्तेजकः प्रभावः सीमितः अस्ति, सकलराष्ट्रीयउत्पादवृद्धिः दुर्बलः अस्ति, जापानस्य कृते दीर्घकालीनस्य आर्थिकमन्दतायाः पलायनं कठिनम् अस्ति तस्मिन् एव काले येन-मूल्यानां मूल्यं निरन्तरं क्षीणं भवति, वैश्विकमहङ्गानि प्रभावेण सह, जापानस्य विदेशेषु आयातितानां उत्पादानाम् मूल्येषु तीव्रवृद्धिः अभवत्, निवासिनः वास्तविकवेतनं न्यूनीकृतम्, जनाः च शिकायतुं प्रवृत्ताः
द्वितीयं, किशिदा-प्रशासने लिबरल्-डेमोक्रेटिक-दलस्य अन्तः नित्यं आन्तरिक-काण्डाः अभवन्, जनसमर्थनं च निरन्तरं न्यूनं भवति स्म तेषु "कालाधनस्य" घटना यस्मिन् लिबरल् डेमोक्रेटिक पार्टी इत्यस्य बहवः गुटाः स्वस्य जेबं रेखांकयितुं राजनैतिकधनसङ्ग्रहस्य प्रकटरूपेण उपयोगं कुर्वन्ति स्म, रिश्वतपत्रं च प्राप्नुवन्ति स्म, तस्य महती नकारात्मकः प्रभावः अभवत्, अनेकेषां दलस्य अन्तःस्थेषु असन्तुष्टिः च उत्पन्ना तदनन्तरं यत् अभवत् तत् श्रृङ्खलाप्रतिक्रियाणां श्रृङ्खला आसीत्, येन "किशिदागुटः", "अबे गुटः" "मोटेगीगुटः" च स्वस्वगुटस्य विघटनं कृतवन्तः । जनमतसर्वक्षणेन ज्ञायते यत् किशिडा-सर्वकारस्य समर्थन-दरः प्रथमवारं सत्तां प्राप्तस्य ५०% अधिकतः प्रायः २०% यावत् न्यूनीकृतः अस्ति ।
तृतीयम्, किशिदा दलस्य अन्तः प्रमुखगुटैः सह दरारं विकसितवान्, येन तस्य समर्थनं प्राप्तुं कठिनं भवति । किशिदा सफलतया लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षत्वेन निर्वाचितः अभवत् यत्र अबे, आसो, मोटेगी च कोररूपेण स्थापितानां त्रयाणां प्रमुखदलस्य प्राचीनानां समर्थनस्य कारणात् सः तारो कोनो इत्यस्य एकस्मिन् झटके पराजितः अभवत्, यस्य जनसमर्थनस्य दरः तस्मात् बहु अधिकः आसीत् तस्य।एतेन इदमपि ज्ञायते यत् लिबरल् डेमोक्रेटिक पार्टी इत्यस्य वर्तमानस्य आन्तरिकनिर्वाचनं जनसमर्थनदरात् दूरतरं महत्त्वपूर्णम् अस्ति।. यद्यपि कार्यभारग्रहणस्य आरम्भे, दलस्य बृहत्तमस्य गुटस्य अबे-गुटस्य साहाय्येन किशिदा संक्रमणं सुचारुरूपेण कर्तुं शासनस्य स्थिरतां वर्धयितुं च प्रमुखपदेषु अधिकान् अबे-गुटस्य कर्मचारिणः नियुक्तवान्, "कृष्णसुवर्णम् " घटनाक्रमेण द्वयोः गुटयोः विच्छेदः जातः। दूरम्। अपि च, किशिदा इत्यस्य प्रथमः कदमः होङ्गिके एसोसिएशन् इत्यस्य विघटनं कर्तुं अपि आसो इत्यस्य मनसि अप्रमत्तः अभवत्, येन विरहः वर्धमानः अभवत् । "निहोन् केइजाई शिम्बुन्" इति प्रतिवेदनानुसारं किशिदा "अमेरिकादेशस्य यात्रायाः प्रतिवेदनस्य" नामधेयेन तारो आसो इत्यनेन सह मिलितवान्, यत् एकसप्ताहस्य अनन्तरं, अगस्तमासस्य २ दिनाङ्के, द्वयोः पक्षयोः सम्बन्धः सुलभः भवितुम् अर्हति इति , सः केन्द्रीयदलस्य मुख्यालये सभां कृतवान् यद्यपि समागमः प्रायः एकघण्टापर्यन्तं यावत् अभवत् तथापि अन्ते किशिदायाः पुनः निर्वाचनस्य समर्थनं न प्रकटितवान् ।
चतुर्थं, राजीनामा लिबरल डेमोक्रेटिक पार्टी इत्यस्य कृते स्वस्य रक्षणस्य रक्षणस्य च महत्त्वपूर्णः उपायः अस्ति यत् स्वस्य प्रतिबिम्बं पुनः स्थापयितुं स्वसमायोजनम् अस्ति। प्रधानमन्त्रिणः अनुमोदनस्य मूल्याङ्कनस्य क्षयः आगामिवर्षे प्रतिनिधिसभानिर्वाचने लिबरल् डेमोक्रेटिकपक्षस्य आसनानि प्रभावितं कर्तुं शक्यते। अन्तर्निहिततां परिहरितुं लिबरल् डेमोक्रेटिक पार्टी यत् सर्वोत्तमम् अस्ति तत् अस्ति यत् यदा शासनं जनानां मध्ये अलोकप्रियं भवति तदा पुनः प्रतिनिधिनिर्वाचनं करोति यत् कठिनतां पारयितुं शक्नोति। यथा किशिदा १४ दिनाङ्के पत्रकारसम्मेलने अवदत् यत् "लिबरल् डेमोक्रेटिक पार्टी इत्यनेन स्वनवीनीकरणं समायोजनं च कर्तव्यम्" तथा च "नवस्य लिबरल् डेमोक्रेटिक पार्टी" इत्यस्य पुनः आकारः कर्तव्यःअस्मिन् समये किशिदा "गेको-पुच्छः" इव अस्ति, तथा च लिबरल् डेमोक्रेटिक-दलः पतनं रक्षितुं नूतनान् उम्मीदवारान् नामाङ्कयितुं उत्सुकः अस्ति ।
अतः फुमियो किशिडा इत्यस्य निर्वाचनात् निवृत्तेः जापानस्य राजनैतिकस्थितौ लिबरल् डेमोक्रेटिक पार्टी इत्यस्य निर्वाचनप्रकारे च किं प्रभावः भविष्यति? वस्तुतः किशिदा इत्यस्य निवृत्त्या जापानस्य समग्रराजनैतिकपरिदृश्ये अल्पः प्रभावः भविष्यति । सम्प्रति लिबरल् डेमोक्रेटिक पार्टी अद्यापि विपक्षदलैः सह महत् अन्तरं धारयति, तस्य सत्ताधारी आधारः च तुल्यकालिकरूपेण ठोसः अस्ति ।तथा च नूतनस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनस्य कृते जापानस्य मूलभूतराजनैतिकरेखायाः मौलिकरूपेण प्रभावः कठिनः अस्ति।. सामान्यतया जापानीराजनीतिः कूटनीतिश्च अद्यापि "दक्षिण-प्रवणतायाः" "रूढिवादी" च प्रवृत्तिं दर्शयिष्यति, भविष्ये च राजनैतिकसुरक्षायाः आर्थिकसुरक्षायाः च दृष्ट्या चीनस्य उपरि दबावः निरन्तरं भवितुं शक्नोति
लिबरल डेमोक्रेटिक पार्टी इत्यस्य निर्वाचनप्रकारात् न्याय्यं चेत् यद्यपि सम्प्रति ये राजनेतारः पदं प्राप्तुं सम्भावनाः सन्ति ते उत्तमानाम् मध्ये स्पर्धां कुर्वन्ति इति भासते तथापि वस्तुतः प्रत्येकस्य अभ्यर्थिनः भिन्नप्रमाणेन दोषाः सन्ति, तथा च जनानां मध्ये एकीकृतः अपेक्षितः उम्मीदवारः नास्ति and the Liberal Democratic Party , निर्वाचनस्य परिणामे महती अनिश्चितता वर्तते। वर्तमान समये निर्वाचनार्थं प्रत्याययन्तः राजनेतारः जनस्य ध्यानं समर्थनं च प्राप्तुं स्पर्धां कर्तुं केनचित् तथाकथितेन "कठिन" व्यवहारे प्रवृत्ताः सन्ति । १५ अगस्तदिनाङ्के "निहोन् केइजाई शिम्बुन्" इति प्रतिवेदनानुसारं शिन्जिरो कोइजुमी, ताकायुकी कोबायशी च १५ अगस्तदिनाङ्के प्रातःकाले "युद्धसमाप्तिस्मारकदिवसस्य" नामधेयेन यासुकुनीतीर्थस्य श्रद्धांजलिम् अकुर्वताम्
परन्तु ज्ञातव्यं यत् जापानस्य "जेनरेशन जेड्" इत्यस्मिन् युवानः राजनीतिविषये अधिकाधिकं उदासीनाः सन्ति, आर्थिकमन्दतायाः मध्यं राजनेतानां प्रदर्शनेषु ध्यानं दत्त्वा अपि अधिकं क्लान्ताः सन्ति।जनसामान्यस्य दृष्टौ यः कोऽपि सत्तां प्राप्नोति सः अन्यः अपि तथैव राजनेता एव । लिबरल् डेमोक्रेटिक पार्टी इत्यस्य "स्व-नवीनीकरणं" समायोजनं च न साहाय्यं कर्तुं शक्नोति, परन्तु केवलं आत्म-आरामः एव ।
प्रतिवेदन/प्रतिक्रिया