अबिनाडेल् डोमिनिकायाः राष्ट्रपतित्वेन शपथं गृहीतवान्
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १६ दिनाङ्के डोमिनिकादेशस्य सैन्टो डोमिन्गोनगरे डोमिनिकादेशस्य राष्ट्रपतित्वेन शपथग्रहणं कृत्वा अबिनाडेल् (दक्षिणे) भाषणं कृतवान् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली मुजी
सिन्हुआ न्यूज एजेन्सी, सैन्टो डोमिंगो, १६ अगस्त (रिपोर्टरः चेन् हाओकुआन्) डोमिनिकनराष्ट्रपतिनिर्वाचितः अबिनाडेल् राजधानी सैन्टो डोमिन्गोनगरे १६ तमे दिनाङ्के शपथग्रहणं कृतवान्, तस्य द्वितीयं राष्ट्रपतिकार्यकालस्य आरम्भः अभवत्।
उद्घाटनसमारोहः १६ दिनाङ्के मध्याह्ने सैन्टो डोमिन्गोनगरस्य एडुआर्डो ब्रिटो राष्ट्रियरङ्गमण्डपे अभवत् । अस्मिन् समारोहे अबिनाडेल् शपथग्रहणं कृतवान्, डोमिनिकन-सीनेट्-सङ्घस्य अध्यक्षः रिकार्डो डी लॉस् सैन्टोस् च तस्य उपरि राष्ट्रपति-पट्टिकां स्थापितवान् ।
ततः अबिनाडेल् भाषणं कृतवान्, नूतनसर्वकारः भ्रष्टाचारस्य दृढविरोधं निरन्तरं करिष्यति, सामाजिकसमतायाः प्रचारं करिष्यति, सर्वेषां डोमिनिकनजनानाम् जीवने सुधारं करिष्यति इति प्रतिज्ञां कृतवान्
अगस्तमासस्य १६ दिनाङ्के अबिनाडेल् (वामतः चतुर्थः) डोमिनिकायाः राष्ट्रपतित्वेन शपथग्रहणं कृत्वा डोमिनिकादेशस्य सैन्टो डोमिन्गोनगरे भाषणं कृतवान् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली मुजी
डोमिनिकादेशे १९ मे दिनाङ्के राष्ट्रपतिनिर्वाचनं भविष्यति, यत्र कुलम् नव अभ्यर्थिनः प्रतिस्पर्धां करिष्यन्ति। डोमिनिकननिर्वाचनआयोगेन २४ दिनाङ्के पुष्टिः कृता यत् अबिनाडेल् निर्वाचने विजयं प्राप्तुं आवश्यकानां मतानाम् पूर्णबहुमतं प्राप्तवान्, तस्य नूतनं कार्यकालम् अस्मिन् वर्षे अगस्तमासस्य १६ दिनाङ्के आरभ्य २०२८ तमे वर्षे समाप्तं भविष्यति।
अबिनाडेल् इत्यस्य जन्म १९६७ तमे वर्षे सैन्टो डोमिन्गो-नगरे अभवत् ।२०२० तमे वर्षे सः आधुनिकक्रान्तिकारीदलस्य उम्मीदवाररूपेण राष्ट्रपतिपदार्थं प्रत्यायितवान्, विजयं च प्राप्तवान् ।
डोमिनिकनदेशस्य राष्ट्रपतिनिर्वाचनं प्रत्येकं चतुर्वर्षेषु भवति । प्रासंगिककायदानानुसारं यदि कश्चन अभ्यर्थी प्रथमचरणस्य मतदानस्य आर्धाधिकं मतं प्राप्नोति तर्हि सः प्रत्यक्षतया अध्यक्षः निर्वाचितः भविष्यति।