समाचारं

थाईलैण्ड्देशस्य राजनैतिकस्थितिः "त्रयः स्तम्भाः" सन्ति ।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:52
थाईलैण्ड्देशस्य हाउस् आफ् कॉमन्स् इत्यस्य विशेषसमागमः अगस्तमासस्य १६ दिनाङ्के प्रधानमन्त्रीपदस्य उम्मीदवारस्य विषये मतदानं कृतम्। फेउ थाई दलस्य नेता पेथोन्थन् चिनावाट् इत्यनेन आर्धाधिकं समर्थनं प्राप्तम्, सः सफलतया निर्वाचितः च ।
३७ वर्षे सा यिंगलुक् शिनावात्रा इत्यस्य पश्चात् थाईलैण्ड्देशस्य द्वितीया महिलाप्रधानमन्त्री, कनिष्ठतमप्रधानमन्त्री च भविष्यति । प्रासंगिकप्रक्रियानुसारं थाईलैण्डराजस्य अनुमोदनानन्तरं पेथोन्थन् आधिकारिकतया प्रधानमन्त्रीपदं स्वीकुर्यात्।
पेथोन्टन् इत्यस्य सत्तायाः उदयः बहुधा तस्य पृष्ठतः चीनवाट्-परिवारस्य राजनैतिक-ब्राण्ड्-कारणात् आसीत् तथापि थाईलैण्ड्-देशस्य राजनैतिकक्षेत्रे तीव्रप्रतिस्पर्धायाः कारणात् प्रायः चिनावाट्-परिवारस्य शक्तिः पलटिता आसीत्, तेषां विदेशेषु वा अपि निर्वासनं गन्तव्यम् आसीत् कारागारे भवन्तु।
२००१ तमे वर्षे थक्सिन् शिनावात्रा नामकः धनी व्यापारी फेउ थाई पार्टी इत्यस्य पूर्ववर्ती थाई राक् थाई पार्टी इत्यस्य नेतृत्वं कृत्वा निर्वाचने प्रचण्डविजयं प्राप्तवान्, थाईलैण्ड्देशस्य प्रधानमन्त्री च अभवत् २००६ तमे वर्षे द्वितीयकार्यकाले थाक्सिन्-सैन्येन थाक्सिन्-सर्वकारस्य पतनार्थं तख्तापलटं कृतम्, थक्सिन् १५ वर्षाणि यावत् विदेशेषु निर्वासनं कृतवान्
२००८ तमे वर्षे सेप्टेम्बरमासे थाक्सिन् इत्यस्य भ्राता सोमचाई प्रधानमन्त्री निर्वाचितः, परन्तु संवैधानिकन्यायालयेन निर्वाचनं धोखाधड़ी इति निर्णयानन्तरं केवलं मासत्रयानन्तरं पदात् निष्कासितः
२०११ तमे वर्षे थाक्सिन्-भगिनी यिंगलुक् शिनावात्रा फेउ थाई-पक्षस्य नेतृत्वं कृत्वा सामान्यनिर्वाचने विजयं प्राप्तवती, थाईलैण्ड्-देशस्य प्रथमा महिलाप्रधानमन्त्री च अभवत् । २०१४ तमे वर्षे यिंगलुक् शिनावात्रा इत्यस्याः बहुकोटिरूप्यकाणां तण्डुलक्रयणयोजनायाः कारणात् कर्तव्यस्य अवहेलनायाः कारणेन न्यायालयेन प्रधानमन्त्रिपदात् निष्कासिता, यया थाई-सर्वकारस्य प्रायः ३०० अरब-बाट्-रूप्यकाणां हानिः अभवत्
सैता इत्यस्य निष्कासनस्य व्याख्या अपि केनचित् जनमतेन कृता यत् रूढिवादीनां सैन्यबलानाम् आक्रमणं थाक्सिन्, फेउ थाई पार्टी च अस्मिन् सन्दर्भे पेथोन्टान् सफलतया किमर्थं निर्वाचितः?
वार्ताकाराः पश्यन्तु : फाङ्ग लिआङ्ग, ली याओ
सम्पादकः शि रुइगङ्ग
सम्पादकः झाओ ज़िन
प्रतिवेदन/प्रतिक्रिया