रूस-युक्रेन-सीमायां दशदिनानां युद्धम् : युद्धं बेल्गोरोड्-नगरं यावत् प्रसृतं, रूस-देशः पूर्वमेव नाटो-संस्थायाः योजनायां सम्मिलितः इति आरोपं कृतवान्
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एजेन्सी फ्रांस्-प्रेस् इत्यस्य उद्धरणं दत्त्वा चीनसमाचारसेवायाः प्रतिवेदनानुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन १५ अगस्तदिनाङ्के युक्रेनदेशस्य सैन्यसेनापतयः सह मिलित्वा सामाजिकमञ्चेषु उक्तं यत् युक्रेनदेशस्य सेना रूसस्य कुर्स्क-प्रान्तस्य सीमान्तनगरं सुजा इति पूर्णतया नियन्त्रितवती अस्ति। युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन १५ दिनाङ्के उक्तं यत् युक्रेनदेशस्य सेना कुर्स्क् ओब्लास्ट् इत्यस्मिन् ८२ बस्तयः नियन्त्रितवती, येषु १,१५० वर्गकिलोमीटर् क्षेत्रं ३५ किलोमीटर् गभीरता च अस्ति।
२०२४ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के स्थानीयसमये रूसदेशस्य कुर्स्क-राज्ये रूस-युक्रेन-देशयोः मध्ये द्वन्द्वः निरन्तरं अभवत् । (वीडियो स्क्रीनशॉट्) The Paper Image
रूसस्य रक्षामन्त्रालयेन १५ दिनाङ्के युद्धप्रतिवेदनं प्रकाशितम् यत् तस्मिन् दिने कुर्स्क्-नगरस्य बहुषु आवासीयक्षेत्रेषु रूसदेशः युक्रेन-सेनायाः कार्याणि पराजितवान्, सुजा-नगरस्य पूर्वदिशि स्थितस्य ग्रामस्य नियन्त्रणं पुनः प्राप्तवान् इति केचन रूसीमाध्यमाः दर्शितवन्तः यत् रूसस्य रक्षामन्त्रालयस्य वक्तव्यस्य आधारेण युक्रेनदेशस्य सेना गतदिने प्रायः २ किलोमीटर् यावत् अग्रे गता। रूसस्य रक्षामन्त्री बेलोसोवः तस्मिन् दिने अवदत् यत् रूसदेशः स्वस्य आज्ञानियन्त्रणव्यवस्थायाः प्रभावशीलतां सुधारयिष्यति, सीमासुरक्षायाः रक्षणार्थं निधिषु सैनिकेषु च निवेशं वर्धयिष्यति इति। रूसदेशेन अपि १६ तमे दिनाङ्के उक्तं यत् नाटो-सङ्घः "पाश्चात्यगुप्तसेवाः" च युक्रेन-देशस्य कुर्स्क-क्षेत्रे आक्रमणयोजनायां प्रत्यक्षतया सम्बद्धौ स्तः ।
सुजानगरस्य स्थितिविषये उज्बेकिस्तानदेशस्य वक्तव्यस्य प्रतिक्रिया रूसस्य रक्षामन्त्रालयेन अद्यापि न दत्ता। पूर्वं चेचन्यादेशस्य "अखमत" विशेषसेनायाः नेता आप्टी अलाउडिनोवः १४ दिनाङ्के अवदत् यत् रूसीसेना अद्यापि सुजानगरे कार्याणि कुर्वती अस्ति, युक्रेनदेशस्य सेना नगरस्य पूर्णतया नियन्त्रणं न करोति इति
यदा युक्रेन-सेना अगस्त-मासस्य ६ दिनाङ्के ओकुर्स्क-प्रान्ते सीमापारं आक्रमणं कृतवती तदा आरभ्य पक्षद्वयस्य आदान-प्रदानस्य व्याप्तिः विस्तारिता अस्ति युक्रेनदेशस्य एकः अग्रपङ्क्तिसैनिकः मीडियाभ्यः प्रकटितवान् यत् बेल्गोरोड्-प्रान्ते रूस-युक्रेन-देशयोः मध्ये "उग्रयुद्धम्" अभवत् । रूसदेशेन अद्यापि बेल्गोरोड्-नगरे स्थलयुद्धं जातम् इति पुष्टिः न कृता, परन्तु राज्येन १५ दिनाङ्के संघीयस्तरस्य आपत्कालस्य घोषणा कृता । अन्येषु अवलोकनेषु सूचितं यत् कुर्स्क-प्रदेशे युक्रेन-सेनायाः अग्रिमः मन्दः अभवत्, पूर्वीय-युक्रेन-मोर्चायां दबावः अपि महत्त्वपूर्णतया निवृत्तः न अभवत्
बेल्गोरोड्-नगरे युद्धं "अत्यन्तं भयंकरं" अस्ति, युक्रेन-देशः सुजा-नगरस्य नियन्त्रणं करोति इति दावान् करोति
वाशिङ्गटन-पोस्ट्-पत्रिकायाः १५ दिनाङ्के युक्रेन-सैनिकैः सेनापतिभिः च प्रदत्तानां सूचनानां उद्धृत्य उक्तं यत् तस्य यूनिट् रूस-युक्रेन-सीमायां कतिपयान् मासान् यावत् नियोजितः आसीत्, ततः चतुर्दिनानि पूर्वं बेल्गोरोड्-नगरस्य कोलोडी-नगरात् पलायनस्य प्रयासे रूस-देशं प्रेषितः आसीत् कोलोटिलोव्का इत्यत्र सीमा । परन्तु बेल्गोरोड्-नगरे रूसीसेना "सज्जा" इव आसीत् .हिंसकं आक्रमणं कृत्वा बहवः जनाः गम्भीररूपेण घातिताः अभवन् ।
युक्रेन-सैनिकानाम् अनुसारं युक्रेन-सेना अस्मिन् क्षेत्रे प्रायः ६ माइल (प्रायः ९.६६ किलोमीटर्) यावत् अग्रे गता । परन्तु केचन सैनिकाः स्थानीयक्षेत्रे सैन्यकार्यक्रमेषु चिन्तिताः सन्ति, ते "स्वस्य (रूसी) क्षेत्रं न अवगच्छन्ति" "अन्धरूपेण कार्यं कुर्वन्ति" इति वदन्ति
अमेरिकन इन्टरप्राइज इन्स्टिट्यूट् (AEI) इत्यस्य मुक्तस्रोतगुप्तचरविश्लेषकः ब्रैडी आफ्रिकः विश्लेषितवान् यत् यूक्रेन-सेनायाः कुर्स्क-विरुद्धं अभियानं प्रारब्धस्य अनन्तरं बेल्गोरोड्-नगरे रूसीसेना उच्चसतर्कः आसीत् इति स्थितिः, तत्सहितं यत्... स्थानीय रूसीसेना गतग्रीष्मकालात् अनेके सीमापार-आक्रमणानन्तरं रक्षात्मकरेखां निर्मितवती, अधिकतीव्रयुद्धस्य कारणं भवितुम् अर्हति। अपि च, बेल्गोरोड्-नगरे युद्धं कुर्वन्तः युक्रेन-सैनिकाः कुर्स्क-नगरे युद्धं कुर्वन्तः सैनिकाः इव समर्थनं प्राप्नुवन्ति वा इति अस्पष्टम् ।
रूसदेशः बेल्गोरोड्-नगरे युक्रेन-सैनिकैः सह किमपि स्थलयुद्धस्य पुष्टिं न कृतवान् । परन्तु रूसस्य रक्षामन्त्री बेलोसोवः १५ दिनाङ्के एकस्मिन् सत्रे अवदत् यत् सैन्येन प्रथमं अन्यैः शक्तिशालिभिः विभागैः सह बेल्गोरोड् राज्यसर्वकारेण च सहकार्यं कर्तव्यं यत् बलप्रबन्धनव्यवस्थायाः कार्यक्षमतां सुधारयितुम्, उत्तरदायीव्यक्तिनां पहिचानं कर्तुं, कार्यकारी अधिकारिणां संख्यां वर्धयितुं च। मिशनसैनिकाः उपकरणानि च। तदतिरिक्तं सीमासुरक्षां सुनिश्चित्य रूसदेशः "अतिरिक्तबलानि धनं च" आवंटयति ।
१५ दिनाङ्के ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेन-सेना कुर्स्क-ओब्लास्ट्-नगरस्य सुजा-नगरं पूर्णतया नियन्त्रितवती अस्ति । युक्रेनदेशेन अपि कुर्स्क्-नगरे सैन्यनियन्त्रण-ब्यूरो-स्थापनस्य घोषणा कृता । रायटर्-पत्रिकायाः कथनमस्ति यत् एतेन ज्ञायते यत् युक्रेन-सेना अद्यापि "गभीरं कर्तुं" अभिप्रायं करोति । परन्तु युक्रेनदेशेन पूर्वं उक्तं यत् रूसीक्षेत्रं दीर्घकालं यावत् कब्जां कर्तुं तस्य अभिप्रायः नास्ति, परन्तु युक्रेनसीमायाः रक्षणार्थं गोलाकारस्य धमकीतः "सुरक्षितक्षेत्रं" स्थापयितुम् इच्छति।
रूसीस्वतन्त्रमाध्यमेन वर्स्ट्का इत्यनेन मास्कोनगरस्य मेयरकार्यालयस्य एकस्य स्रोतस्य उद्धृत्य उक्तं यत् युक्रेनदेशे सीमापारप्रहारैः रूसीराजनेतारः अधिकारिणः च "अति आहताः" अभवन्, ते च "अधिकं आतङ्किताः" भवन्ति प्रारम्भे मास्कोनगरस्य अधिकारिणः मन्यन्ते स्म यत् रूसीसेना "द्वौ वा त्रयः वा दिवसाः वा अधिकतमं सप्ताहे वा आक्रमणस्य समाप्तिम् कर्तुं शक्नोति" परन्तु एतत् गलत् अभवत्
रूसीसंसदे सम्पर्कयुक्तः अन्यः स्रोतः अवदत् यत् अधिकारिणः स्तब्धाः अभवन् यतोहि "कुर्स्क् मास्कोतः ५०० किलोमीटर् तः न्यूनम् अस्ति" (टिप्पणी: वास्तविकं दूरं प्रायः ५२६ किलोमीटर् अस्ति)। स्रोतः अवदत् यत् "युद्धम् अतीव समीपे अस्ति" तथा च जनाः "मास्कोतः केवलं कतिपयघण्टायाः वाहनयानयात्रायाः दूरस्थस्थानात् दुःखिताः सन्ति, निष्कासिताः च" इति । सः एतां स्थितिं "बेल्गोरोड्-प्रदेशस्य स्थितिः अपेक्षया अधिकं चिन्ताजनकम्" इति अपि अवदत् । तत्र रॉकेट्-ड्रोन्-आक्रमणं प्रायः सामान्यं जातम् ।
रूसस्य रक्षामन्त्रालयेन १५ दिनाङ्के सीमाक्षेत्रस्य सैन्यसुरक्षासमन्वयसमितेः स्थापनायाः घोषणा कृता, यस्याः बैठकः सप्ताहे न्यूनातिन्यूनं एकवारं भविष्यति, तस्य उत्तरदायित्वस्य व्याप्तिः च बेल्गोरोड्, ब्रायन्स्क्, कुर्स्क् च क्षेत्राणि समाविष्टानि सन्ति
यद्यपि कुर्स्क्-नगरे युक्रेन-सेना अग्रे गच्छति तथापि तस्य वेगः मन्दः अभवत् । युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की १५ दिनाङ्के अवदत् यत् युक्रेन-सेना प्रतिदिनं ५०० मीटर् तः १.५ किलोमीटर् यावत् भिन्न-भिन्न-दिशि अग्रे गच्छति। ब्रिटिश-"फाइनेन्शियल टाइम्स्" इति पत्रिकायाः कथनमस्ति यत्, एषः आँकडा: युक्रेन-देशेन १३ दिनाङ्के ज्ञापितस्य दूरस्य प्रायः अर्धभागः अस्ति । मक्सर उपग्रहचित्रेषु ज्ञायते यत् रूसीसेना कुर्स्क-नगरस्य पश्चिमदिशि स्थितस्य ल्गोव् (Lgov)-नगरं प्रति युक्रेन-सेनायाः अग्रे न गन्तुं खातयः खनति
व्हाइट हाउसस्य राष्ट्रियसुरक्षापरिषदः प्रवक्ता किर्बी १५ दिनाङ्के अवदत् यत् अमेरिकादेशेन “केचन रूसीसैनिकाः युक्रेनदेशात् परितः च कुर्स्कदेशं प्रति कार्याणि प्रेषयन्ति इति दृष्टम्” इति। अन्येन स्रोतेन सीएनएन-सञ्चारमाध्यमेन ज्ञातं यत् अनेकाः रूसी-ब्रिगेड्-आकारस्य सैनिकाः कुर्स्क्-नगरं स्थानान्तरिताः इति दृश्यते, यत्र प्रत्येकस्मिन् ब्रिगेड्-मध्ये न्यूनातिन्यूनं १,००० सैनिकाः सन्ति परन्तु इदं प्रतीयते यत् रूसदेशः अद्यापि बृहत्तराणि, उत्तमप्रशिक्षितानि च सैनिकाः न संयोजितवान्, अपितु मुख्यतया रूसस्य अन्येभ्यः प्रदेशेभ्यः आकृष्टानां अप्रशिक्षितानां भर्तीनां उपरि स्वस्य रक्षां सुदृढं कर्तुं अवलम्बते
सम्प्रति उज्बेकिस्तानस्य सेना अद्यापि उइघुर्-युद्धक्षेत्रे प्रचण्डं दबावं प्राप्नोति । अमेरिकीराजनैतिकवार्ताजालं पोलिटिको इत्यस्मै युक्रेनदेशस्य एकः सैनिकः अवदत् यत् यदा युक्रेनदेशस्य सेना कुर्स्क-आक्रमणं आरब्धवती तदा आरभ्य डोनेट्स्क-अग्रपङ्क्तौ स्थितिः क्षीणा अभवत् "अस्माभिः पूर्वापेक्षया न्यूनं गोलाबारूदं प्राप्तम्" इति सेल्स्की इत्यनेन १५ दिनाङ्के उक्तं यत् पूर्वीय-दक्षिण-युक्रेन-देशयोः स्थितिः अद्यापि कठिना अस्ति, परन्तु "वर्तमान-रक्षात्मक-कार्यक्रमाः मुख्यतया रूसी-सेनायाः टोरेट्स्क-पोक्रोव्स्क्-देशयोः प्रति अग्रे गन्तुं निवारयितुं उद्दिश्यन्ते पूर्वं ज़ेलेन्स्की इत्यनेन १४ दिनाङ्के उपर्युक्तस्थानद्वयं प्रति अतिरिक्तशस्त्राणि प्रेषयितुं आदेशः दत्तः आसीत् । रायटर्स् इत्यनेन उक्तं यत् एतत् वर्धमानस्य दबावस्य "मौनस्वीकारः" अस्ति।
पश्चिमदेशः प्रतिबन्धान् शिथिलं करिष्यति वा ? शान्तिवार्तायाः सम्भावनाः अनिश्चिताः सन्ति
युक्रेनदेशे सीमापार-आक्रमणस्य विषये पाश्चात्त्यदेशाः सामान्यतया "मौन-अनुमोदन"-वृत्तिम् आचरन्ति स्म, यत्र ते भागं न गृहीतवन्तः इति बोधयन्ति स्म, परन्तु युक्रेन-देशस्य समर्थनं पुनः पुनः उक्तवन्तः तदतिरिक्तं रूसदेशः अपि दावान् अकरोत् यत् आक्रमणे भागं गृह्णन्तः युक्रेनदेशस्य सैनिकाः बहुसंख्याकाः सन्ति "पोलिश, आङ्ग्लभाषा, फ्रेंचभाषा च सर्वत्र श्रूयते । अनेके कृष्णवर्णीयाः जनाः अपि सन्ति येषां विशिष्टा राष्ट्रियता अज्ञाता अस्ति
फ्रांसदेशस्य मीडिया फ्रांस् २४ इत्यनेन ज्ञापितं यत् रूसीराष्ट्रपतिसहायकः निकोलाई पत्रुशेवः १६ तमे दिनाङ्के अवदत् यत् नाटो तथा अमेरिकादेशस्य नेतृत्वे "पाश्चात्यगुप्तसेवाः" कुर्स्कक्षेत्रे युक्रेनदेशस्य आक्रमणयोजनायां प्रत्यक्षतया सम्बद्धाः सन्ति।
अमेरिका, ब्रिटेन इत्यादयः सर्वे दावान् कृतवन्तः यत् युक्रेनदेशे आक्रमणात् पूर्वं तेषां कृते अग्रिमसूचना न प्राप्ता तथापि यूक्रेनदेशस्य राष्ट्रपतिकार्यालयस्य मुख्यसल्लाहकारः पोडोल्जाक् इत्यनेन उक्तम् have to be unexpected", but "partner forces तेषां मध्ये चर्चाः अपि अभवन्, परन्तु ते सार्वजनिकाः न अभवन्।"
ब्रिटिश-रक्षामन्त्रालयेन १५ दिनाङ्के उक्तं यत् युक्रेन-सेना रूस-देशे कार्येषु ब्रिटिश-शस्त्राणां उपयोगं कर्तुं शक्नोति, परन्तु अद्यापि दीर्घदूरपर्यन्तं "स्टॉर्म-शैडो"-क्षेपणास्त्रस्य उपयोगं कर्तुं प्रतिबन्धिता अस्ति ब्रिटिशप्रसारणनिगमस्य (BBC) स्काई न्यूजस्य च समाचारानुसारं सूत्रेषु ज्ञातं यत् ब्रिटिशस्य "चैलेन्जर-2" मुख्ययुद्धटङ्कस्य उपयोगः युक्रेनदेशेन कुर्स्कसैन्यकार्यक्रमे कृतः अस्ति।
अमेरिकादेशः अद्यापि मूल्याङ्कनं कुर्वन् दृश्यते यत् एतत् अभियानं युद्धस्य राजनैतिकसैन्यगतिशीलतां कथं पुनः आकारयिष्यति यत् युक्रेनविरुद्धं अमेरिकीनिर्मितशस्त्राणां उपयोगे प्रतिबन्धान् अधिकं शिथिलं कर्तव्यं वा इति निर्णयं करिष्यति। अमेरिकी-अधिकारिणा सीएनएन-सञ्चारमाध्यमेन प्रकाशितं यत् अमेरिका-देशः अद्यापि युक्रेन-देशः कुर्स्क-नगरे दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगं कर्तुं न अनुमन्यते, न तु स्थितिः सम्भाव्य-उत्कर्षस्य चिन्तायाः कारणात्, अपितु सेना-रणनीतिक-क्षेपणास्त्र-प्रणालीनां (ATACMS) संख्यायाः कारणात् यत् अमेरिकातः युक्रेनपर्यन्तं सीमिताः सन्ति तथा च अमेरिकादेशस्य मतं यत् एतेषां क्षेपणानां उपयोगः क्रीमियादेशस्य आक्रमणं निरन्तरं कर्तुं सर्वोत्तमम् अस्ति।
१५ दिनाङ्के पोलिटिको इत्यस्य प्रतिवेदनानुसारं बाइडेन् प्रशासनं सम्प्रति युक्रेनदेशं "जोइण्ट् स्टैण्डोफ् अटैक् मिसाइल" (JASSM) इति दीर्घदूरपर्यन्तं क्रूज् क्षेपणास्त्रं प्रदातुं "उद्घाटितम्" अस्ति जेट् युद्धप्रभावशीलता। एकदा वितरितं जातं JASSM क्षेपणास्त्रं युक्रेनदेशं वायुसेनाशस्त्रागारस्य सर्वाधिकं शक्तिशालीं दीर्घतमं च शस्त्रं दास्यति।
समाचारानुसारं युक्रेनसमर्थकानाम् अमेरिकीविधायकानां समूहः रूसदेशे लक्ष्येषु आक्रमणं कर्तुं युक्रेनदेशस्य अमेरिकीनिर्मितशस्त्राणां प्रयोगे प्रतिबन्धान् शिथिलं कर्तुं बाइडेन् प्रशासने दबावं स्थापयति। सम्प्रति अमेरिकादेशेन एतादृशानि क्षेपणानि प्रदातुं शक्यन्ते वा इति विषये अन्तिमनिर्णयः न कृतः, श्वेतभवनं पञ्चदशकं च अद्यापि आन्तरिकवार्तालापं कुर्वन्ति इति कथ्यते परन्तु सूत्रेषु ज्ञातं यत् पञ्चदशपक्षः पूर्वमेव युक्रेन-देशेन सह तकनीकी-समस्यानां समाधानार्थं कार्यं कुर्वन् अस्ति, यत्र युक्रेन-युद्धविमानानि १,००० पाउण्ड्-भारशिखानि वहन्तः एतादृशानि २४०० पाउण्ड्-भारशिखानि २३० मील-दूरे (प्रायः ३७० किलोमीटर्) दूरे स्थितेषु लक्ष्येषु प्रक्षेपयितुं शक्नुवन्ति इति सुनिश्चित्य संवेदनशीलप्रौद्योगिकीनां समीक्षां करोति क्षेपणास्त्राणां ।
तदतिरिक्तं ग्लोबल नेटवर्क् इत्यनेन १६ दिनाङ्के ज्ञापितं यत् कनाडादेशस्य राष्ट्ररक्षामन्त्रालयस्य प्रवक्त्रेण अगस्तमासस्य १५ दिनाङ्के स्थानीयसमये सायं उक्तं यत् युक्रेनदेशाय प्रदत्तानां सैन्यसाधनानाम् उपयोगे कनाडादेशे किमपि भौगोलिकप्रतिबन्धः नास्ति। कनाडा-सर्वकारेण २०२९ तमवर्षपर्यन्तं युक्रेन-देशाय ४ अरब-डॉलर्-मूल्यकं सैन्यसहायतां प्रदातुं प्रतिज्ञा कृता अस्ति, यत्र "तेन्दुआ २" मुख्ययुद्धटङ्काः, बख्रिष्टसहायकवाहनानि, एम७७७ हौवित्जराः, गोलाबारूदं च सन्ति
अन्तिमेषु मासेषु रूस-युक्रेन-देशयोः क्रमेण शान्तिवार्तायां "नम्रता" अभवत् । परन्तु यथा यथा युक्रेन-सेना कुर्स्क-नगरे आक्रमणं कृतवती तथा तथा शान्तिवार्तायाः विषये कथयन् रूसदेशः अधिकाधिकं कठोरः अभवत् । रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् १२ दिनाङ्के अवदत् यत् - "वयं कथं जनानां सह वार्तालापं कर्तुं शक्नुमः ये जनाः अन्धविवेकीरूपेण आक्रमणं कुर्वन्ति?" पक्षद्वयस्य शान्तिवार्तायाः दीर्घकालीननिलम्बनम्।
रूसस्य "वेडोमोस्टी" इत्यनेन उक्तं यत् क्रेमलिनस्य रूसीकूटनीतिकसमुदायस्य च सम्प्रति मतं यत् जूनमासे पुटिन् इत्यनेन प्रस्ताविताः शान्तिवार्ताशर्ताः अधुना प्रयोज्यः न सन्ति, यत्र युक्रेनस्य नाटो-सङ्घटनं न भविष्यति इति प्रतिज्ञा, लुहानस्क-सिस्क-नगरयोः युक्रेन-सैनिकानाम् पूर्णनिवृत्तिः च अस्ति , खेरसोन् ज़ापोरोझ्ये इत्यादयः । रूसः दबावेन संवादं न करिष्यति न्यूनातिन्यूनं कुर्स्कक्षेत्रे कार्यवाही समाप्तस्य अनन्तरं पक्षद्वयं वार्तायां पुनः आगन्तुं शक्नोति।
रूसीस्वतन्त्रमाध्यमेन १४ तमे दिनाङ्के प्रकाशितस्य साक्षात्कारस्य अनुसारं युक्रेनराष्ट्रपतिकार्यालयस्य मुख्यसल्लाहकारः पोडोलाक् इत्यनेन उक्तं यत् कुर्स्क्-नगरे आक्रमणे युक्रेन-सेनायाः चत्वारि महत्त्वपूर्णानि राजनैतिक-लक्ष्याणि सन्ति, यथा - रक्षात्मकं युद्धं आरभ्य युक्रेन-जनानाम् रक्षणं च रूसी तोपखाना-प्रहारः रूसस्य रसद-मार्गान् कटयति, सैन्य-सुविधाः च नष्टं करोति यत् युद्धस्य कारणेन क्रमेण वर्धमानानाम् आन्तरिक-जोखिमानां नियन्त्रणं कर्तुं न शक्नोति, रूस-देशे च गम्भीराः सामाजिकाः परिणामाः आनेतुं शक्नुवन्ति .
शान्तिवार्तायाः विषये रूसस्य नवीनतमस्य वृत्तेः विषये वदन् पोडोलाक् अवदत् यत्, "पुटिन् इत्यनेन सह कोऽपि पुटिन् इत्यस्य शर्तैः सह वार्तालापं न करिष्यति" इति । युक्रेनदेशस्य मतं यत् यदा रूसदेशः युद्धस्य व्ययः वर्धमानः इति अवगच्छति तदा एव रूसदेशेन सह वार्ताप्रक्रिया आरभ्यतुं शक्यते इति। सः अपि अवदत् यत् केवलं कुर्स्क्-नगरे युद्धेन रूस-देशः वार्ता-प्रारम्भं कर्तुं न प्रेरयिष्यति, परन्तु यदि युक्रेन-देशे अधिकानि शस्त्राणि सन्ति, अन्येषु मोर्चेषु रूस-देशस्य हानिः भवति, रूस-अर्थव्यवस्थायाः महती हानिः भवति, तर्हि एते कारकाः संयुक्तरूपेण शान्ति-वार्ता-प्रवर्तनं करिष्यन्ति |.
"मास्को टाइम्स्" इति प्रतिवेदनानुसारं युक्रेनस्य वर्खोव्ना राडा इत्यस्मिन् मानवअधिकारस्य आयुक्तः द्मिट्रो लुबिनेट्स् इत्यनेन १४ तमे स्थानीयसमये सायंकाले उक्तं यत् रूस-युक्रेन-देशयोः युद्धबन्दीनां आदान-प्रदानस्य विषये संवादः आरब्धः। युक्रेनदेशेन कुर्स्क-कार्यक्रमे गृहीतानाम् रूसीसैनिकानाम् कुलसंख्या न घोषिता, परन्तु तत्र "शतशः" इति प्रकाशितम् । युक्रेनदेशस्य गुप्तचरविभागेन १५ दिनाङ्के घोषितं यत् रूसी ४८८ तमे मोटरयुक्तराइफलरेजिमेण्टस्य चेचेन्-देशस्य "अखमत्"-एककस्य च १०२ सैनिकाः गृहीताः, एतत् "एकस्मिन् कार्ये गृहीतानाम् शत्रून् सर्वाधिकं संख्या" इति उक्तवान्
द पेपर रिपोर्टरः होउ दानवेई तथा प्रशिक्षुः झान् हुइजुआन्
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)