थाक्सिनस्य पुत्री थाईलैण्डस्य नूतनप्रधानमन्त्री निर्वाचिता सा किमर्थम्।
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [China News Network] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
थाईलैण्ड्देशस्य हाउस् आफ् कॉमन्स् इत्यनेन १६ तमे दिनाङ्के फेउ थाई पार्टी इत्यस्य नेता पेथोन्थन् चाइनावाट् इत्यस्य थाईलैण्ड्देशस्य नूतनप्रधानमन्त्रीरूपेण निर्वाचितः ।
३७ वर्षीयः पेथोन्थन् थाईलैण्ड्देशस्य पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रा इत्यस्य कनिष्ठा पुत्री अस्ति, तस्याः मातुलः पूर्वथाईलैण्ड्देशस्य प्रथमा महिलाप्रधानमन्त्री यिंगलुक् शिनावात्रा अस्ति पूर्ववार्तासु सूचितं यत् यदि पेथोण्टन् निर्वाचिता भवति तर्हि सा थाईलैण्ड्-देशस्य इतिहासे द्वितीया महिलाप्रधानमन्त्री भविष्यति, कनिष्ठतमः प्रधानमन्त्री च भविष्यति।
पेथोन्थन् थाईलैण्ड्देशस्य प्रतिष्ठितचुलालोङ्गकोर्न् विश्वविद्यालयात् राजनीतिशास्त्रे मुख्यशिक्षणं प्राप्तवान्, ततः होटेलप्रबन्धने स्नातकोत्तरपदवीं प्राप्त्वा सः परिवारस्य होटेल-अचल-सम्पत्-व्यापारं स्वीकुर्वितुं आरब्धवान्
सिङ्गापुरस्य "स्ट्रेट्स् टाइम्स्" इति प्रतिवेदनानुसारं पेटोङ्ग् तान् सम्प्रति सूचीकृतस्य अचलसम्पत्कम्पन्योः बृहत्तमः भागधारकः अस्ति, यस्य २८.५% भागाः सन्ति सा होटेलव्यापारसमूहस्य मुख्यकार्यकारी अपि अस्ति । परन्तु थाई-देशस्य कानूनानुसारं पेथोन्थन्-महोदयस्य प्रधानमन्त्रीत्वात् पूर्वं स्वस्य व्यापारिकभूमिकां त्यक्त्वा प्रासंगिक-शेयर-स्वामित्व-नियमानाम् अनुपालनस्य आवश्यकता वर्तते ।
व्यावसायिक-अनुभवस्य तुलने पेटुन्टनस्य राजनैतिक-अनुभवः अल्पः अस्ति, केनचित् माध्यमेन "राजनैतिक-नवागामिनी" इति अपि उच्यते तथापि बाल्यकालात् एव सा राजनीति-सम्बद्धा इति सा अवदत्
"यदा अहं ८ वर्षीयः आसम् तदा मम पिता राजनीतिं प्रविष्टवान् । तस्मात् दिवसात् आरभ्य मम जीवनम् अपि राजनीतिना सह सम्बद्धम् आसीत् ।"
२०२१ तमे वर्षे पेथोन्थान् आधिकारिकतया थाईराजनीत्यां प्रवेशं कृत्वा फेउ थाई पार्टी इत्यस्य राजनैतिकपरामर्शदाता अभवत् । २०२२ तमे वर्षे मार्चमासे फेउ थाई दलेन पेथोण्टान् इत्यस्य "फेउ थाई परिवारस्य" नेता इति नियुक्तिः घोषिता । ततः परं सा प्रायः विभिन्नेषु राजनैतिकक्रियाकलापेषु प्रचारसभासु च उच्चस्तरीयं उपस्थितिम् अकरोत्, २०२३ तमे वर्षे सामान्यनिर्वाचने फेउ थाई-पक्षस्य प्रधानमन्त्रिपदस्य उम्मीदवारानाम् एकः इति मतदानार्थं वीथिषु अपि प्रविष्टा अस्ति
२०२३ तमे वर्षे मेमासे हाउस् आफ् कॉमन्स् इत्यस्य निर्वाचने फेउ थाई पार्टी द्वितीयस्थानं प्राप्तवान् । परन्तु प्रमुखस्य सुदूरप्रगतिदलस्य नेता फी थीटा थीटा इत्यस्य राष्ट्रसभायाः अनुमोदनं न कृतम् इति कारणतः नूतनसर्वकारस्य निर्माणस्य उपक्रमः फेउ थाई दलस्य कृते दत्तः तदनन्तरं पेथोन्थान् फेउ थाई-पक्षस्य नेता अभवत्, "फेउ थाई-पक्षः जनानां आजीविकायाः उन्नयनस्य महत्त्वपूर्णं कार्यं निरन्तरं करिष्यति" इति अवदत्
२०२४ तमे वर्षे अगस्तमासे थाईटा-प्रधानमन्त्री थाएटा-इत्यस्य असंवैधानिकत्वेन निर्णयः कृतः, निष्कासितः च ततः परं पेथोन्थान् पुनः फेउ थाई-पक्षस्य प्रधानमन्त्रीपदस्य उम्मीदवारत्वेन नामाङ्कितः अभवत्, अगस्तमासस्य १६ दिनाङ्के विशेषसभामतदानं च जित्वा
“पेटन्टिन् सामाजिकमाध्यमयुगस्य राजनेता अस्ति” इति टाइम् पत्रिका लिखितवती । सामाजिकमञ्चे इन्स्टाग्रामे तस्याः ६७०,००० तः अधिकाः अनुयायिनः सन्ति । तत्र पेटोण्टनः स्वस्य कार्यस्य जीवनस्य च क्षणानाम् अभिलेखनं करोति स्म, तस्य पिता थाक्सिन् च समये समये छायाचित्रेषु दृश्यते स्म ।
"व्यक्तिगतकरिश्मायाः दृष्ट्या यद्यपि तस्याः राजनैतिकः अनुभवः नास्ति तथापि सा राजनैतिकप्रस्तुतिषु सुसज्जा, उदारः, आत्मविश्वासयुक्तः, लचीलः च दृश्यते। प्रचारकार्यक्रमेषु सा जनानां सह सामञ्जस्यं करोति, पृथिव्यां च भवति। थाईलैण्ड्देशस्य कुआलालम्पुरविश्वविद्यालयस्य राजनैतिकसञ्चारविद्यालयस्य डीनः एकदा नन्ताना इत्यनेन सूचितम्।
पूर्वसमागमेषु पेटुन्टिन् "चिन्तयितुं, कर्तुं, सर्वात्मना जनानां सेवां कर्तुं च साहसं कुरुत" इति नाराम् अग्रे कृतवान् आसीत् । "टाइम" पत्रिकायाः एकदा उक्तं यत्, "पेटोङ्गथान्-नगरस्य महत्त्वाकांक्षिणः विचाराः सन्ति यथा थाईलैण्ड्-देशस्य सामर्थ्यं पुनः सजीवीकरणं, दक्षिणपूर्व-एशियायाः द्वितीय-बृहत्तम-अर्थव्यवस्थायाः स्थितिं पुनः स्थापयितुं च" इति
"टाइम्स्" पत्रिकायाः कथनमस्ति यत् फेउ थाई पार्टी इत्यनेन पूर्वं दैनिकन्यूनतमवेतनं वर्धयितुं, चिकित्साबीमाकवरेजं विस्तारयितुं, सार्वजनिकयानस्य अनुदानं दातुं च प्रतिबद्धताः कृताः, पेथोन्टन् इत्यनेन कृषकाणां रक्षणार्थं उच्चगतिरेलमार्गस्य जलभण्डारस्य च आधारभूतसंरचनायाः निर्माणस्य अपि साहसेन प्रतिज्ञा कृता अस्ति आवधिक अनावृष्ट्या जलप्लावनेन च प्रभावितः ।
स्ट्रेट्स् टाइम्स् इति पत्रिकायाः मतं यत् पेटोण्टन् सेटा-सर्वकारेण अनुसृतानि नीतयः निरन्तरं कर्तुं शक्नोति तथा च शिथिलवित्तनीतिभिः आर्थिकवृद्धिं वर्धयितुं उच्चजीवनव्ययः इत्यादिभिः विषयैः सह निबद्धुं च केन्द्रीक्रियितुं शक्नोति।
फेउ थाई-पक्षस्य, विभिन्नानां गठबन्धनदलानां च प्रधानमन्त्रिपदस्य उम्मीदवारत्वेन नामाङ्कनं स्वीकृत्य पेथोन्टन् इत्यनेन उक्तं यत् सः एतत् पदं स्वीकुर्वितुं सज्जः अस्ति "अहं देशस्य आर्थिकसंकटात् बहिः नेतुम् यथाशक्ति प्रयत्नः करिष्यामि" इति