समाचारं

पूर्व ओलम्पिकविजेता "पुनः नियोजितः"।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस् ओलम्पिकस्य लोकप्रियतायाः कारणात् दीर्घकालं यावत् मौनम् आसीत् झाङ्ग जिके पुनः जनदृष्ट्या आविर्भूतः, तस्य नूतना परिचयः च अभवत् - टेबलटेनिस् प्रशिक्षकः

अधुना एव झाङ्ग जिके इत्यस्य नामधेयेन "झाङ्ग गाइडिंग् टेबल टेनिस् सुपरस्टार स्टेडियम" इत्यस्य डौयिन् खातेन ५ वर्गाणां कृते १९९ युआन् मूल्येन लाइव् शिक्षणं प्रशिक्षणं च कक्षाः आरब्धाः सन्ति अगस्तमासस्य १५ दिनाङ्के यदा संवाददाता उपभोक्तृरूपेण परामर्शं कृतवान् तदा सः ज्ञातवान् यत् लाइव प्रसारणवर्गः विक्रीतवान् इति ।

निवृत्तेः अनन्तरं जीवने चौराहे स्थिताः पूर्व-ओलम्पिक-विजेतारः अपि पुनः व्यावसायिक-पट्टिकायाः ​​चयनस्य आव्हानस्य सामनां कुर्वन्ति । झाङ्ग जिके इत्यस्य अतिरिक्तं पेरिस् ओलम्पिकस्य माध्यमेन प्रसिद्धः अभवत् लियू क्षियाङ्गः यिली, बावाङ्गचा जी, जिओहोङ्गशु इत्यनेन सह क्रमशः सहकार्यं कृतवान् तस्य व्यापारिकक्षमता सक्रियक्रीडकानां पूर्वविश्वतैरणविजेतृणां सिड्नी ओलम्पिकस्य अपेक्षया न्यूना नास्ति पुरुषाणां एकलस्य १० मीटर् मञ्चस्य गोताखोरीविजेता तियान लिआङ्गः, "गोताखोरीयाः राज्ञी" वू मिन्क्सिया इत्यादयः लाइवप्रसारणस्य लघुविडियोस्य च अवसरं गृहीत्वा "पुनःरोजगारस्य" नूतनमार्गं उद्घाटितवन्तः

(झाङ्ग जिके निङ्गबो दैनिकक्रीडामेजटेनिसक्लबस्य अफलाइनतकनीकीमार्गदर्शनरूपेण कार्यं करोति ।विडियो स्क्रीनशॉट्) २.

ओलम्पिक-क्रीडायाः समये झाङ्ग-जिके-इत्यस्य लोकप्रियता वर्धिता, प्रायः ३० लक्षं जनाः लाइव्-प्रसारण-कक्षे सङ्कीर्णाः अभवन्

बैडु सूचकाङ्कवक्रस्य प्रवृत्तितः न्याय्यं चेत्, झाङ्ग जिके इत्यस्य लोकप्रियता एप्रिलमासात् जुलैमासपर्यन्तं “सरासरी” आसीत्, जुलैमासस्य अन्ते तस्य लोकप्रियता च उतार-चढावरूपेण वर्धिता अगस्तमासस्य ४ दिनाङ्के झाङ्ग जिके इत्यनेन पेरिस-ओलम्पिक-क्रीडायां पुरुषाणां एकल-मेज-टेनिस्-स्वर्णपदकं प्राप्तस्य प्रशंसक-झेण्डोङ्ग-इत्यस्य अभिनन्दनार्थं वेइबो-इत्यत्र "प्रथमं बलं, पूरकरूपेण भविष्यवाणी, ग्राण्डस्लैम् प्लस् एकः, पेरिसस्य स्वप्नः" इति पोस्ट् कृतम् comments, 90 इदं 10,000 वारं अधिकं पसन्दं जातम्, Baidu Index लोकप्रियता 100,000 अतिक्रान्तवती;

एतस्य लोकप्रियतायाः लाभं गृहीत्वा अधिकाः जनाः पुनः झाङ्ग जिके इत्यस्य परिचयं प्राप्तवन्तः, तस्य Douyin खातेः "Zhang Guiding Table Tennis Super Arena" इति प्रति यातायातस्य झुकावः अभवत् । केवलं १० दिवसेषु अस्य खातेः अनुयायिनां संख्या द्रुतगत्या प्रायः २,८०,००० यावत् वर्धिता । प्रतिदिनं प्रायः १९:०० वादने झाङ्ग जिके छात्रान् Douyin लाइव प्रसारणकक्षे कन्दुकं ग्रहणं क्षेपणं च अभ्यासं कर्तुं नेष्यति। फेइगुआ-दत्तांशैः ज्ञायते यत् अगस्तमासस्य ६ दिनाङ्के सायं लाइव-प्रसारण-दर्शकानां संख्या २९.१३ मिलियनं यावत् अभवत्, खाता-प्रशंसकानां संख्या च प्रायः ७६,००० इत्येव वर्धिता

अगस्तमासस्य १६ दिनाङ्के पुनः ग्राहकसेवाम् उपभोक्तृत्वेन आहूतवान् संवाददाता । रिपोर्ट्-अनुसारं १९९ युआन्-रूप्यकाणां कृते ५-सत्र-पाठ्यक्रमः सैद्धान्तिक-पाठ्यक्रमः अस्ति style."

"सजीवप्रसारणस्य समये झाङ्ग जिके इत्यनेन यत् साझां कृतम् तत् प्रतियोगितायाः प्रशिक्षणप्रक्रियायां च तस्य अनुभवः आसीत्, यः टेबलटेनिस्-उत्साहिनां कृते अतीव उपयोगी अस्ति, ये जनाः स्पर्धासु भागं ग्रहीतुं इच्छन्ति स्म, सा पाठ्यक्रमं क्रीतवती वाङ्ग-महोदयायाः उल्लेखः कृतः यत् नेटिजनाः लाइव प्रसारणस्य समये झाङ्ग जिके इत्यनेन सह संवादं कर्तुं शक्नोति स्म, "वातावरणं ठीकम्" इति ।

"गाइड झाङ्ग टेबल टेनिस सुपरस्टार स्टेडियम" इत्यस्य Douyin खाता प्रमाणीकरणकम्पनी "Ningbo Haishu Superstar Yang Cultural and Creative Studio" अस्ति । तियान्यान्चा दर्शयति यत् स्टूडियो ३० अप्रैल २०२४ दिनाङ्के स्थापितः आसीत् ।सञ्चालकः लाभार्थी च झाङ्ग जिके अस्ति ।

किमर्थं स्टूडियो स्थापयित्वा लाइव प्रसारणं आरभ्यते ? "केचन बालकाः १२ वा १३ वर्षीयाः सन्तः राष्ट्रियदले प्रवेशं कर्तुं न शक्नुवन्ति, अतः ते स्वविशेषतां क्षिपन्ति यतोहि उत्तमं प्रशिक्षणवातावरणं नास्ति, उत्तमं प्रशिक्षणमार्गदर्शनं च एकदा झाङ्ग जिके इत्यनेन सार्वजनिकरूपेण प्रतिक्रिया दत्ता, तत् आशां कुर्वन् बालकाः स्वविशेषतां स्वैः सह आनेतुं शक्नुवन्ति , तकनीकी-सांस्कृतिकपाठ्यक्रमस्य स्कोरं, उत्तमविश्वविद्यालये प्रवेशं च प्राप्तुं शक्नुवन्ति।

लाइव प्रसारणस्य अतिरिक्तं झाङ्ग जिके निङ्गबो दैनिकक्रीडामेज टेनिस् क्लबस्य अफलाइन तकनीकीमार्गदर्शनरूपेण अपि कार्यं करोति । क्लबः "दीर्घकालीनप्रशिक्षणवर्गः" उद्घाटितवान् यत् ते प्रत्येकं मंगलवासरतः रविवासरपर्यन्तं, प्रतिदिनं ५.५ घण्टाः प्रशिक्षणं कुर्वन्ति, प्रतिमासं ४,९८० युआन् शुल्कं गृह्णन्ति। मे १ दिनाङ्कात् पूर्वं झाङ्ग जिके इत्यनेन टेबलटेनिस-अभ्यर्थीनां कृते उन्नतः पाठ्यक्रमः उद्घाटितः आसीत्, यस्मिन् प्रतिमासं ९८०० युआन् शुल्कं गृहीतम् आसीत् ।

"एकस्मिन् कक्षायां ५० बालकाः सन्ति। प्रशिक्षकः झाङ्गः लक्षितप्रशिक्षणयोजनानि करिष्यति। कक्षायाः समये सः सर्वेषां प्रशिक्षणस्य स्थितिं अवलोकयितुं सम्पूर्णं स्थानं गस्तं करिष्यति। कक्षायाः अनन्तरं सः क्रमेण बालकानां कृते एकैकं प्रशिक्षणं दास्यति in the class to solve problems "Xinxin इत्यस्य माता, या स्वसन्ततिं प्रशिक्षणार्थं "दीर्घप्रशिक्षणवर्गं" प्रेषितवती, सा अवदत् यत् शिक्षणविधिः व्यावसायिकदलप्रशिक्षणस्य सदृशः अस्ति, यत्र स्पैरिंग् मुख्यं केन्द्रबिन्दुः अस्ति and coaching as the supplement "मम बालकाः व्यावसायिकक्रीडकानां मार्गं ग्रहीतुं सज्जाः सन्ति। निदेशकः झाङ्गः जनवरीमासे अत्र आगतः ततः परं वयं तत्र स्मः।”

झाङ्ग जिके इत्यस्य पुनरागमनस्य विषये नेटिजन्स् इत्यस्य मतं मिश्रितम् अस्ति । केचन नेटिजनाः टिप्पणीं कृतवन्तः यत् "अस्य प्रौद्योगिक्याः कृते ९,८०० युआन् इत्येव उपयुक्तम् अस्ति" "ओलम्पिक-विजेता, इतिहासस्य द्रुततमः ग्राण्डस्लैम्-विजेता, 'ओवरलॉर्ड स्क्रूइंग' स्टन्ट् इत्यादिभिः उपाधिभिः सह अहं मम बालकान् तत्र प्रेषयितुम् इच्छामि यत् ९,८०० युआन् अतिशयेन अस्ति ।

(तियान लिआङ्गः तस्य पत्नी ये यिकियान् च एफिल-गोपुरस्य अधः मालस्य लाइव-स्ट्रीमिंग् कृतवन्तः । विडियोस्य स्क्रीनशॉट्)

मालविक्रयणार्थं, समर्थनं प्राप्तुं... पूर्वस्य ओलम्पिकविजेतुः "पुनःरोजगारस्य" मार्गः इति लाइवप्रसारणम्

चीनीयक्रीडकानां "पुनःरोजगारस्य" सर्वाधिकं विशिष्टं प्रकरणं दृष्ट्वा, निःसंदेहं "जिम्नास्टिकस्य राजकुमारः" ली निंग् इत्यनेन "ली-निङ्ग" ब्राण्डस्य स्थापना अस्ति २०२३ तमे वर्षे "ली निङ्ग" इति विश्वस्य शीर्षदशसु बहुमूल्यं वस्त्रब्राण्ड्-मध्ये चयनं जातम्, यस्य ब्राण्ड्-मूल्यं ३.०६५ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि आसीत् ।

परन्तु ली निङ्ग् इत्यस्य सफलता एकः व्यक्तिगतः प्रकरणः अस्ति यस्य प्रतिकृतिः कर्तुं कठिनम् अस्ति । सीमापारं करियरपरिवर्तनं, लाइव स्ट्रीमिंग्, समर्थनं, ब्राण्ड्-इन्क्यूबेशनं... संवाददातृभिः ज्ञातं यत् सम्प्रति, बहवः पूर्वविश्वविजेतारः पूर्वओलम्पिकविजेतारः च विविधं "पुनःरोजगार"मार्गं प्रारब्धवन्तः।

द्रुततमा "सीमापारं" खिलाडी चीनदेशस्य हाङ्गकाङ्गस्य एथलीट् जियांग् मिन्क्सी अस्ति, सा पेरिस् ओलम्पिकक्रीडायां महिलानां व्यक्तिगत epee चॅम्पियनशिपं जित्वा आर्धमासात् अपि न्यूनकालं यावत्, सा आधिकारिकतया हाङ्गकाङ्गजॉकी क्लबे सम्मिलितवती, प्रचारस्य च उत्तरदायी अस्ति युवाविकासः, क्रीडाविकासः, समाजकल्याणं च।

सेवानिवृत्तानां क्रीडकानां कृते "पुनः नियोक्तुं" लाइव स्ट्रीमिंग् महान् विकल्पः अस्ति । यथा, पेरिस् ओलम्पिकक्रीडायाः समये तियान लिआङ्ग् एफिल्-गोपुरस्य अधः मालम् आहति स्म, तस्य विक्रयः २३.४ मिलियन युआन् यावत् अभवत्, यत् अतीव प्रभावशाली आसीत् । २५ तमे ट्रैम्पोलिन-विश्वचैम्पियनशिपस्य ट्रैम्पोलिन-दलस्य विजेता, हुनान्-प्रान्तीय-ट्रैम्पोलिन-दलस्य मुख्यप्रशिक्षकः च लुओ दानः निवृत्तेः अनन्तरं लाइव्-प्रसारण-कक्षे एरोबिक्स-प्रदर्शनार्थं प्रमुखैः नेटिजनैः ७२०,००० प्रशंसकान् प्राप्तवान् led a total of 11 games, with the highest number of views तत्र १५९,००० आगन्तुकाः आसन्, यत्र सर्वाधिकं विक्रयः प्रतिक्रीडायां प्रायः ८०,००० युआन् यावत् अभवत् द्विवारं विश्वविक्रमं भङ्गं कृतवान् विकलाङ्गः सायकलचालकः ली युआन्युआन् निवृत्तेः अनन्तरं स्वस्य गृहनगरस्य लियान्युङ्गाङ्गतः समुद्रीभोजनस्य विक्रयं लाइव-स्ट्रीम कृतवान् न केवलं सः ३,००,००० युआन् अधिकं विदेशीयऋणं अददात्, अपितु सः अपि अवदत् यत् "Douyin is the second track of मम जीवनम्।"

"2024 Douyin Retired Athletes Data Report" दर्शयति यत् 2023 तमे वर्षे Douyin इत्यस्मात् आयं अर्जयन्तः सेवानिवृत्ताः क्रीडकाः वर्षे वर्षे 54% वर्धन्ते, तथा च मालस्य आदेशानां संख्यायां वर्षे वर्षे 368% वृद्धिः भविष्यति , ४.३२ मिलियनतः अधिकानि घरेलुपदार्थानि विक्रेतुं साहाय्यं कृतवन्तः । २५०० तः अधिकाः सेवानिवृत्ताः एथलीट् डौयिन् इत्यत्र सक्रियरूपेण सन्ति, क्रीडाज्ञानं प्रदातुं, घटनानां गहनविश्लेषणं, कौशलं शिक्षणं च साझां कर्तुं, क्रीडाक्षतिसंरक्षणज्ञानं लोकप्रियं कर्तुं, दैनिकक्रीडायाः सजीवरूपेण अभिलेखनं च इत्यादीनां सामग्रीनिर्माणद्वारा प्रेक्षकैः सह सक्रियरूपेण संवादं कुर्वन्ति

अपि बहवः जनाः सन्ति ये “बॉस्” इति परिणमिताः सन्ति । "टेबल टेनिस्-क्रीडायां बृहत् शैतानः" डेङ्ग यापिङ्गः सेवानिवृत्तेः अनन्तरं व्यापारजगति सम्मिलितवती yuan.चीनदेशे एषः प्रथमः कोषः अस्ति यस्य नामकरणं एकस्य क्रीडकस्य नामधेयेन कृतम् अस्ति । विश्वस्य बैडमिण्टनस्य इतिहासे प्रथमः ग्राण्डस्लैम्-क्रीडकः लिन् दानः निवृत्तेः अनन्तरं स्वस्य अण्डरवेयर-ब्राण्ड्-संस्थां स्थापितवान्, अपि च स्वस्य व्यापारक्षेत्रस्य विस्तारार्थं कॉफी-शृङ्खला-ब्राण्ड्-सहकार्यं कृतवान् सिड्नी ओलम्पिकक्रीडायाः महिलानां जिम्नास्टिकस्य संतुलनबीमविजेता लियू ज़ुआन् इत्यनेन निवृत्तेः अनन्तरं बहुविधब्राण्ड्-संस्थाः स्थापिताः इति दर्शयति यत् लियू ज़ुआन् इत्यस्य ७ सम्बद्धाः कम्पनयः सन्ति, येषु १ कानूनी संस्था, ६ इक्विटी-हिताः च सन्ति

"प्रसिद्धानां (क्रीडकानां) जनस्य स्मृतिः अपि जनस्य अवचेतनसमीक्षा अस्ति यत् कस्यापि सामाजिकघटनायाः अथवा कस्यचित् उष्णव्यक्तिस्य सम्बद्धानां दृश्यानां, ततः तेषां यौवनवर्षेषु पश्चात्तापः भवति। , अध्यक्षः झाङ्ग किङ्ग् इत्यनेन मीडिया इत्यनेन सह साक्षात्कारे उक्तं यत् लियू क्षियाङ्गस्य उपलब्धयः कथाश्च, उदाहरणार्थं, राष्ट्रियपरिचयस्य देशभक्तेः च अनुरूपाः सन्ति, येन अधिकान् जनान् स्वयमेव चुनौतीं दातुं, उत्कृष्टतां साधयितुं, व्यक्तिगतस्वप्नानां, राष्ट्रियस्य च साकारीकरणे योगदानं दातुं प्रेरयति कायाकल्पः ।

उद्योगस्य अन्तःस्थजनाः विश्लेषयन्ति यत् क्रीडा-उद्योग-शृङ्खलायाः विस्तारः, लाइव-लघु-वीडियो इत्यादीनां नूतन-माध्यमानां उदयः, ब्राण्ड्-प्रेक्षकाणां कृते क्रीडकानां सहिष्णुता, प्रासंगिक-नीतीनां समर्थनं च सेवानिवृत्त-क्रीडकानां कृते "पुनः-रोजगारस्य" अधिकसंभावनाः प्रदत्तवन्तः "" ।

(पेरिस् ओलम्पिकस्य माध्यमेन प्रसिद्धः अभवत् लियू क्षियाङ्गः जिओहोङ्गशु इत्यनेन सह सहकार्यं कृतवान्, तस्य व्यापारिकक्षमता सक्रियक्रीडकानां अपेक्षया न्यूना नास्ति। चित्रस्रोतजालम्)

प्रतिवेदन/प्रतिक्रिया