समाचारं

सम्मानेन गृहं प्रत्यागच्छ ! ओलम्पिक-रजतपदकविजेता याङ्ग वेन्लु स्वस्य गृहनगरं हेज्-नगरं प्रत्यागच्छति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:04
Qilu.com·Lightning News इत्यनेन अगस्तमासस्य १६ दिनाङ्के प्रकाशितं यत् पेरिस् ओलम्पिकक्रीडायाः महिलानां ६० किलोग्रामस्य मुक्केबाजी अन्तिमस्पर्धायां चीनदेशस्य खिलाडी याङ्ग वेन्लु उपविजेता अभवत्, चीनीयप्रतिनिधिमण्डलस्य कृते रजतपदकं च प्राप्तवती। अस्मिन् ओलम्पिकक्रीडायां चीनदेशस्य मुक्केबाजीदलस्य प्रथमं पदकम् अस्ति । १५ दिनाङ्के सायंकाले याङ्ग वेन्लुः दीर्घकालं यावत् अनुपस्थित्य स्वगृहनगरं प्रत्यागतवती ।
१५ अगस्तदिनाङ्के १९:५६ वादने याङ्ग वेन्लु उच्चगतिरेलयानेन पुनः स्वस्य गृहनगरं जुये, हेजे, गत्वा उच्चगतिरेलस्थानके अभिवादनाय आगतानां स्वपरिवारमित्रैः सह आलिंगनं कृत्वा उत्सवं कृतवती पुष्पाणि, तालीवादनानि, जयजयकाराः च एकत्र मिश्रिताः अभवन् । "पुनः स्वगृहनगरं प्रति आगन्तुं शक्नुवन् अहं बहु उत्साहितः अस्मि" इति याङ्ग वेन्लुः पत्रकारैः अवदत् यत्, "मम गृहनगरस्य जनाः अपि मम कृते उष्णस्वागतसमारोहं कृतवन्तः। अहं बहु प्रसन्नः अस्मि।
"वर्षद्वयाधिकं यावत्, कुलम् ७०० दिवसाभ्यधिकं यावत्, वयं एकसप्ताहात् अधिकं न एकत्र अस्मत्।" हृदयं निश्चिन्तम् अभवत् ।
जुये काउण्टी इत्यस्मिन् वेन्युआन् मध्यविद्यालये याङ्ग वेन्लुः स्वपरिवारेण सह स्वस्य अल्मा मेटरं प्रति प्रत्यागतवती । स्वमूर्तिं दृष्ट्वा कनिष्ठछात्राः तस्य स्वागतार्थं हस्तेषु रक्तध्वजान् क्षोभयन्ति स्म । याङ्ग वेन्लु अपि स्वस्य स्पर्धायाः अनुभवं भावनां च सर्वैः सह साझां कृतवती, छात्रान् च स्वयमेव आव्हानं कर्तुं, परिश्रमं कर्तुं, भविष्ये अध्ययने जीवने च स्वं अतिक्रमितुं च प्रोत्साहयति स्म “वरिष्ठ याङ्ग वेन्लु मातृभूमि कृते महत् सम्मानं प्राप्तुं अहं बहु उत्साहितः अभवम् अहं तस्याः उद्यमशीलस्य, परिश्रमिणः, निरन्तरं सुधारितस्य च भावनायाः कृते शिक्षितुं इच्छामि यत् मम अग्रिमे अध्ययने मां प्रोत्साहयितुं मम स्वप्नानां साकारीकरणं निरन्तरं कर्तुं च इच्छामि " इति ली अवदत् जुये काउण्टी इत्यस्मिन् वेन्युआन् मध्यविद्यालये छात्रः रुओशुई ।
अस्य संक्षिप्तसमागमस्य अनन्तरं याङ्ग वेन्लुः पुनः यात्रां प्रारभ्य अग्रिमस्य आयोजनस्य सज्जतायै प्रशिक्षणशिबिरं प्रति आगमिष्यति इति अवगम्यते। "यदि देशस्य मम आवश्यकता अस्ति तर्हि अहं अविचलितरूपेण देशस्य सम्मानार्थं युद्धं करिष्यामि, मम गृहनगरस्य, मम गृहनगरस्य जनानां च अधिकसम्मानार्थं युद्धं करिष्यामि।
लाइटनिंग न्यूजस्य संवाददाता वु मेङ्गटोङ्ग् जुये तैतियनः जुये ताइउ इत्यस्य प्रथमक्रमाङ्कस्य शाओ हेजे इत्यस्य अभिषेकं कृतवान् इति वृत्तान्तः
प्रतिवेदन/प्रतिक्रिया