चीन-ऑस्ट्रेलिया-देशयोः उच्चस्तरीयसंवादस्य अष्टमः समागमः एडिलेड्-नगरे अभवत्
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, एडिलेड्, १६ अगस्त (सम्वादकः गु शिहोङ्ग) चीनीजनविदेशसंस्थायाः, आस्ट्रेलिया-चीनसम्बन्धानां राष्ट्रियप्रतिष्ठानेन च संयुक्तरूपेण आयोजितस्य चीन-ऑस्ट्रेलिया-उच्चस्तरीयसंवादस्य अष्टम-समागमः एडिलेड्-नगरे आयोजितः , ऑस्ट्रेलिया दिनाङ्के १६ तमे दिनाङ्के आयोजितः।
अगस्तमासस्य १६ दिनाङ्के स्थानीयसमये चीनीजनविदेशकार्याणां संस्थायाः, आस्ट्रेलिया-चीनसम्बन्धानां राष्ट्रियप्रतिष्ठानेन च संयुक्तरूपेण आयोजितस्य चीन-ऑस्ट्रेलिया-उच्चस्तरीय-संवादस्य अष्टम-समागमः १६ दिनाङ्के एडिलेड्-नगरे अभवत् चीन न्यूज सर्विस इत्यस्य संवाददाता गु शिहोङ्ग इत्यस्य चित्रम्
अस्मिन् सत्रे १८ प्रतिनिधिः उपस्थिताः, येषु चीनीयप्रतिनिधिमण्डलस्य कार्यकारीनेता विदेशकार्याणां संस्थायाः अध्यक्षः वाङ्ग चाओ, आस्ट्रेलियादेशे चीनदेशस्य राजदूतः जिओ कियान्, केन्द्रीयसमितेः विदेशकार्यालयस्य पूर्वकार्यकारीउपनिदेशकः किउ युआनपिङ्गः च सन्ति चीनस्य साम्यवादीदलस्य, विदेशकार्याणां संस्थायाः परिषदः सल्लाहकारः विदेशमन्त्रालयस्य पूर्वोपमन्त्री च कुई तियानकाई च
कार्यकारीनेतारूपेण वाङ्ग चाओ चीनीयप्रतिनिधिमण्डलस्य प्रमुखस्य विदेशकार्याणां संस्थायाः मानदाध्यक्षस्य च ली झाओक्सिङ्गस्य उद्घाटनभाषणं पठितवान् ली झाओक्सिङ्ग् इत्यनेन स्वभाषणे उक्तं यत् विगतवर्षे वा द्वयोः देशयोः नेतारणाम् सामरिकमार्गदर्शने चीन-ऑस्ट्रेलिया-सम्बन्धाः सम्यक् मार्गे पुनः आगत्य विकासस्य सकारात्मकं गतिं दर्शितवन्तः। स्तरीयसंवादतन्त्रस्य अपि अस्मिन् विषये सकारात्मका भूमिका अस्ति।
चीन-ऑस्ट्रेलिया-सम्बन्धानां विषये ली झाओक्सिङ्ग् इत्यस्य मतं यत्, सर्वप्रथमं चीन-ऑस्ट्रेलिया-देशयोः मध्ये सर्वाधिकं मूलभूतं सहमतिः "साझेदाराः भवितुम्" इति । चीन-ऑस्ट्रेलिया-देशयोः बहवः साधारणाः हिताः सन्ति तथा च अवश्यमेव बहु सहमतिः अस्ति, यस्य मूलभूततमं यत् पक्षद्वयं प्रतिद्वन्द्वी वा शत्रुः वा न, अपितु मित्राणि भागिनानि च सन्ति विगत ५० वर्षेभ्यः वा चीन-ऑस्ट्रेलिया-सम्बन्धः अधिकांशकालं यावत् पाश्चात्यविकसितदेशैः सह चीनस्य सम्बन्धे अग्रणीः अस्ति, येन उभयदेशानां जनानां महत् लाभः भवति चीन-ऑस्ट्रेलिया-देशयोः मध्ये मालस्य व्यापारस्य परिमाणं १९७२ तमे वर्षे ११३ मिलियन-ऑस्ट्रेलिया-डॉलर्-रूप्यकाणां कृते वर्धितम् अस्ति चीनदेशेन सह २० वर्षाणाम् अधिकं यावत् क्रमशः व्यापाराधिशेषः अभवत् ।
द्वितीयं चीन-ऑस्ट्रेलिया-देशयोः मध्ये महत्त्वपूर्णः अन्तरः “चीनस्य दृष्टिकोणः” अस्ति । चीन-ऑस्ट्रेलिया-देशयोः भेदाः द्वयोः देशयोः भिन्न-भिन्न-इतिहास-संस्कृतेः, राजनैतिक-व्यवस्थायाः, विकासस्य च चरणेभ्यः उद्भूताः सन्ति । विभिन्नेषु भेदानाम् असहमतिषु च सर्वाधिकं महत्त्वपूर्णं यत् आस्ट्रेलियादेशस्य "चीनविषये दृष्टिकोणस्य" वास्तविकचीनस्य च मध्ये अन्तरं वर्तते वयं यत् अधिकं कर्तुम् इच्छामः तत् अन्येषां पारिवारिककार्येषु हस्तक्षेपं कर्तुं न अपितु स्वस्य पारिवारिककार्यस्य पालनं करणीयम् । चीनदेशः स्वस्य सार्वभौमत्वस्य, सुरक्षायाः, विकासहितस्य च दृढतया रक्षणं करिष्यति। एतेषु विषयेषु उभयपक्षस्य कृते स्वभेदानाम् सम्यक् निवारणं मूलभूतं आवश्यकता अस्ति, परन्तु एतत् पर्याप्तं नास्ति, यतः भेदानाम् अतिक्रमणेन एव वयं भेदाः द्वयोः देशयोः सम्बन्धं परिभाषितुं यथार्थतया परिहर्तुं शक्नुमः
तृतीयम्, चीन-ऑस्ट्रेलिया-देशयोः मध्ये बाह्यकारकाः मुद्दा न भवेयुः । अन्ततः विश्वं बहुध्रुवीयतां वैश्वीकरणं च प्रति गमिष्यति इति वयम् आशास्महे यत् आस्ट्रेलिया इतिहासस्य दक्षिणपक्षे तिष्ठति, बहुपक्षीयतायाः व्यापारोदारीकरणस्य च पालनं करिष्यति, समूहराजनीतेः विरोधं करिष्यति, पक्षस्य चयनं परिहरति, नूतनस्य विरोधे च अन्तर्राष्ट्रीयसमुदायस्य बहुमतेन सह सम्मिलितः भविष्यति शीतयुद्धं विश्वशान्तिविकासाय अधिकं योगदानं कुर्वन्तु।
ऑस्ट्रेलिया-देशस्य प्रतिनिधिमण्डलस्य प्रमुखः तथा च पूर्वव्यापारमन्त्री क्रेग् एमर्सन्, आस्ट्रेलिया-देशस्य विदेश-व्यापार-विभागस्य महासचिवः तथा च चीन-देशे पूर्वराजदूतः अन्सिजी, चीन-देशे आस्ट्रेलिया-देशस्य राजदूतः गिस्ट्, आस्ट्रेलिया-देशस्य राष्ट्रिय-विश्वविद्यालयस्य कुलपतिः, पूर्व-विदेशमन्त्री च बिशप २० जनाः सभायां उपस्थिताः भवेयुः इति प्रतीक्ष्यताम्।
तस्मिन् दिने आयोजिते मध्याह्नभोजने आस्ट्रेलियादेशस्य विदेशमन्त्री हुआङ्ग यिंग्क्सियनः मध्याह्नभोजने भाषणं कृतवान् । सा अवदत् यत् एतत् संवादं कृत्वा आस्ट्रेलिया-चीन-सम्बन्धानां स्थिरीकरणाय अन्यत् सोपानम् अस्ति यत् चीन-देशेन सह स्थिर-सम्बन्धं स्थापयितुं न केवलं आस्ट्रेलिया-देशस्य हिताय, अपितु उभयोः देशयोः हिताय अपि अस्ति |. (उपरि)