2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा यदा अहं गान्सु-नगरस्य उल्लेखं करोमि तदा तदा अहं विशालं गोबी-मरुभूमिं, भव्यं महाप्राचीरं, रहस्यमयं मोगाओ-ग्रोटो-इत्येतत् च चिन्तयामि । यात्राप्रियः इति नाम्ना गंसुः सर्वदा एव मम आकांक्षी स्थानं आसीत् । अतः, गंसुनगरं गन्तुं कदा उत्तमः मासः भवति ? ५ दिवसान् यावत् गंसुनगरं गन्तुं कियत् व्ययः भवति ? अद्य अहं भवद्भिः सह मम गंसु-यात्रायाः अनुभवं, धन-बचने-रणनीतिं च साझां करोमि यत् भवन्तः न त्यक्तुम् अर्हन्ति!
प्रथमं गंसु-यात्रायाः उत्तमसमयस्य विषये वदामः । गान्सुः विशालः प्रदेशः, विविधजलवायुः च अस्ति, प्रत्येकस्य ऋतुस्य स्वकीयं विशिष्टं आकर्षणं च अस्ति । वसन्तऋतौ (मार्चतः मेमासपर्यन्तं) गंसुनगरे सर्वं पुनः सजीवं भवति, पर्वतपुष्पाणि च पुष्पितानि भवन्ति पर्वताः तृणभूमिः च तापात् पलायनार्थं सम्यक् स्थानम् अस्ति the scenery of the Great Wall;