एषः विषयः - यदि मम विश्वविद्यालयस्य डिप्लोमा, उपाधिप्रमाणपत्रं च नष्टं भवति वा क्षतिग्रस्तं वा भवति तर्हि मया तानि पुनः निर्गन्तुं अनुमतिः भवितुमर्हति वा?
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना विश्वविद्यालयस्य स्नातकप्रमाणपत्राणि, उपाधिप्रमाणपत्राणि च पुनः निर्गन्तुं अनुमन्यन्ते वा इति विषये उष्णचर्चा अभवत् ।
चीनविश्वविद्यालयस्य विज्ञान-अकादमीयाः स्नातकः तदा आरब्धः यदा तस्य स्नातकोत्तर-उपाधि-प्रमाणपत्रं, उपाधि-प्रमाणपत्रं च आकस्मिकतया कूरियरेन विदीर्णम् इति अन्तर्जाल-माध्यमेन प्रकाशितम् तदनन्तरं स्नातकप्रमाणपत्राणि उपाधिप्रमाणपत्राणि च पुनः निर्गन्तुं शक्यन्ते वा इति प्रश्नस्य विषये चीनीयविज्ञानविश्वविद्यालयस्य कर्मचारिणः मीडियायाः समक्षं प्रतिक्रियां दत्तवन्तः यत् मूलप्रमाणपत्राणि क्षतिग्रस्तानि सन्ति, पुनः निर्गन्तुं न शक्यन्ते इति समान वैधता।
एषा घटना नूतना चर्चां प्रेरितवती यत् परिचयपत्रं पुनः निर्गन्तुं शक्यते चेदपि स्नातकप्रमाणपत्रं उपाधिप्रमाणपत्रं च किमर्थं पुनः निर्गन्तुं न शक्यते ? किं विद्यालयेषु अस्य नियमस्य परिवर्तनस्य विवेकः भवितुम् अर्हति ? ये स्नातकाः कार्यानुरोधाय प्रासंगिकप्रमाणपत्राणां उपयोगं कुर्वन्ति, तेषां नियोक्तृणां प्रश्नः अङ्गीकृतः च भवितुम् अर्हति, अस्माभिः एतस्याः समस्यायाः समाधानं कथं कर्तव्यम्?
१३ अगस्तदिनाङ्के चीनीयविज्ञानविश्वविद्यालयस्य पार्टी-सरकारीकार्यालयस्य एकः कर्मचारी द पेपर-पत्रिकायाः प्रतिक्रियां दत्त्वा अवदत् यत्, “प्रासंगिकप्रमाणपत्राणि पुनः निर्गन्तुं सामान्यः कार्यप्रवाहः अस्ति, स्नातकानाम् केवलं आवेदनस्य आवश्यकता वर्तते” इति for whether there are any concerns about re-indiesing original diplomas and degree certificates, the विद्यालयः यथायोग्यं परिवर्तनं भविष्यति वा? उपर्युक्तः कर्मचारी अवदत् यत् तेषां उत्तरं दातुं पूर्वं प्रासंगिकस्थितेः पुष्टिः करणीयः, विद्यालयेन सह अधिकं संवादः करणीयः।
"साधारणमहाविद्यालयेषु विश्वविद्यालयेषु च छात्राणां प्रबन्धनविनियमानाम्" अनुच्छेदस्य ३८ ("विनियमाः" इति उच्यते) इत्यस्य अनुसारं: यदि शैक्षणिकप्रमाणपत्राणि उपाधिप्रमाणपत्राणि च नष्टानि वा क्षतिग्रस्ताः वा भवन्ति तर्हि आवेदकस्य आवेदनेन विद्यालयः निर्गतं करिष्यति सत्यापनानन्तरं तत्सम्बद्धं प्रमाणपत्रम्। प्रमाणपत्रस्य वैधता मूलप्रमाणपत्रस्य समाना भवति ।
Jingheng (Shanghai) Law Firm इत्यस्य वकीलः Wang Luchun इत्यनेन The Paper इत्यस्य साक्षात्कारे व्याख्यातं यत् वर्तमानः "सामान्यमहाविद्यालयेषु विश्वविद्यालयेषु च छात्राणां प्रबन्धनस्य नियमाः" शिक्षामन्त्रालयस्य आदेशः (2017) क्रमाङ्कः 41. From a कानूनीदृष्टिकोणेन अयं नियमः विभागीयः नियमः अस्ति यत् एतत् प्रबन्धयति उच्चशिक्षणस्य विभिन्नसंस्थानां कृते उद्योगे कठोरः नियमः अस्ति । शैक्षणिकयोग्यतायाः उपाधिप्रमाणपत्राणां च हानिः अथवा क्षतिः इति विषये "विनियमानाम्" अनुच्छेदः ३८ स्पष्टाः प्रावधानाः सन्ति येषां अनुसरणं करणीयम् शैक्षणिकयोग्यताः उपाधिप्रमाणपत्राणि च पुनः निर्गन्तुं अस्य प्रावधानस्य उल्लङ्घनं अवश्यमेव गैरकानूनी अस्ति।
वाङ्ग लुचुन् इत्यनेन अग्रे विश्लेषणं कृतं यत् विद्यालयस्य दृष्ट्या "विनियमानाम्" अनुच्छेदः १ स्थापितः विधायी उद्देश्यः उच्चशिक्षणस्य साधारणसंस्थासु छात्राणां प्रबन्धनव्यवहारस्य नियमनं, साधारणसंस्थासु शिक्षायाः, शिक्षणस्य, जीवनस्य च सामान्यक्रमं निर्वाहयितुम् अस्ति उच्चशिक्षणस्य, छात्राणां वैधाधिकारस्य हितस्य च रक्षणं च। अस्मात् दृष्ट्या विद्यालयः "विनियमस्य" प्रबन्धनस्य विषयः अस्ति, न तु "विनियमस्य" विधायकः "विनियमानाम्" उल्लङ्घनेन शैक्षणिकयोग्यताः उपाधिप्रमाणपत्राणि च , अनुमोदनव्यवहारः, अन्यथा अवैधकार्यम् अस्ति।
यथा स्नातकाः स्वस्य शैक्षणिकप्रमाणपत्राणि, डिग्रीप्रमाणपत्राणि च नष्टानि वा क्षतिग्रस्ताः वा भवन्ति ततः परं शैक्षणिकप्रमाणीकरणस्य समस्यायाः समाधानं कथं कर्तुं शक्नुवन्ति इति विषये वाङ्ग लुचुन् इत्यस्य मतं यत् शैक्षणिकयोग्यताः उपाधिप्रमाणपत्राणि च व्यक्तिगतशिक्षणस्य अनुभवस्य, सामग्रीयाः, परिणामस्य च व्यापकं प्रमाणं भवति, तथा च तेषां व्यक्तिगतगुणाः सशक्ताः सन्ति। ते अपि व्यक्तिगतसम्पत्त्याः सन्ति, एतेषां प्रमाणपत्राणां सम्यक् पालनं धारकस्य व्यक्तिगतं दायित्वम् अस्ति । अप्रत्याशितबलस्य कारणेन हानिः क्षतिः च इत्यादीनां परिस्थितीनां कृते अधुना समाजस्य व्यक्तिगत-आवश्यकतानां पूर्तये Xuexin.com इत्यादि-जाल-प्रणालीनां माध्यमेन इलेक्ट्रॉनिक-प्रमाणपत्रं, संजाल-सत्यापन-कार्यं च कार्यान्वितम् अस्ति यथार्थतः तृतीयपक्षसत्यापनद्वारा शैक्षणिकयोग्यतायाः उपाधिनां च सत्यापनस्य सामाजिकव्ययः शैक्षणिकयोग्यतायाः उपाधिप्रमाणपत्रस्य च प्रामाणिकतायां पहिचानाय भर्ती-एककस्य स्वस्य प्रयत्नानाम् अपेक्षया बहु न्यूनः भवति
चीनी शैक्षिकविज्ञानस्य अकादमीयाः शोधकर्त्ता चू झाओहुई इत्यस्य मतं यत् "सामान्यमहाविद्यालयेषु विश्वविद्यालयेषु च छात्राणां प्रबन्धनविषये नियमाः" सप्तवर्षपूर्वं घोषिताः आसन्, प्रमाणपत्राणि पुनः निर्गन्तुं शक्यन्ते वा इति नियमनं उत्पादनप्रौद्योगिक्या सीमितम् आसीत् तत्कालीनाः प्रक्रियाः च । वर्तमानवास्तविकतायाः नूतनानां तकनीकीस्थितीनां च आधारेण विद्यमानकायदानानां विनियमानाञ्च अधिकं सुधारं वा परिवर्तनं वा कृत्वा शैक्षणिकयोग्यतायाः उपाधिप्रमाणपत्राणां च पुनः निर्गमनस्य समस्यायाः व्यावहारिकरूपेण समाधानं कर्तुं शक्यते।
चू झाओहुई इत्यनेन विश्लेषितं यत् अद्यत्वे शैक्षणिकयोग्यताः उपाधिप्रमाणपत्राणि च ऑनलाइन परीक्षितुं शक्यन्ते तथा च तृतीयपक्षैः सत्यापितुं शक्यन्ते, अतः विद्यालयाः लचीलाः भवितुम् अर्हन्ति यावत् मूलप्रमाणपत्रं नष्टं जातम् अस्ति वा नष्टः भवति चेत् पुनः आवेदनार्थं आवेदनं कुर्वन्तः स्नातकाः यथासम्भवं दातुं विचारणीयाः। परन्तु तत्सम्बद्धाः नियमाः शिक्षाधिकारिभिः निर्धारिताः भवन्ति, वर्तमानकाले विद्यालयैः नियमानुसारं तान् कार्यान्वितव्यम् । यद्यपि एतत् प्रावधानं परिवर्तनं न कृतम्, तथापि नियोक्तृभिः प्रासंगिकसंस्थाभिः च प्रमाणपत्राणां प्रमाणपत्राणां च समानः प्रभावः इति स्वीकारणीयम्, तथा च पक्षाः इलेक्ट्रॉनिकप्रमाणपत्रैः अन्यैः साधनैः वा सम्बन्धितसमस्यानां समाधानं कर्तुं शक्नुवन्ति।