2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १६ दिनाङ्के प्रातःकाले बीजिंगसमये शीर्षस्थाने अन्तर्राष्ट्रीयशैक्षणिकपत्रिका "विज्ञानम्" एकं नवीनतमं पत्रं प्रकाशितवती, यस्मिन् सामूहिकविलुप्तीकरणघटनायाः शङ्कितस्य "दोषी" चिक्सुलुब् उल्कापिण्डस्य स्रोतः प्रकृतिः च प्रकाशिता
नवप्रकाशिते पत्रे शोधकर्तारः क्रीटेशस-पैलियोजीनसीमातः (K-Pg) संगृहीतानाम् नमूनानां मूल्याङ्कनं कृत्वा ६६ मिलियनवर्षपूर्वं सामूहिकविलुप्ततां जनयन्त्याः क्षुद्रग्रहस्य उत्पत्तिं रचनां च निर्धारयन्ति स्म, ततः ज्ञातं यत् बृहस्पतितः परं दुर्लभकार्बनयुक्तेभ्यः क्षुद्रग्रहेभ्यः अयं क्षुद्रग्रहः आगतः .
तस्मिन् एव काले तेषां शोधपरिणामाः दर्शयन्ति यत् विगत ५४१ मिलियनवर्षेषु अन्येषु पञ्चसु क्षुद्रग्रहप्रभावघटनासु उल्कापिण्डाः आन्तरिकसौरमण्डले निर्मितानाम् एस-प्रकारस्य क्षुद्रग्रहात् आगताः, सर्वे च अकार्बोनेजयुक्ताः उल्कापिण्डाः सन्ति
निष्कर्षाः चिक्क्सुलुब् उल्कापिण्डस्य प्रकृतिविषये दीर्घकालीनविमर्शस्य समाधानं कर्तुं साहाय्यं कुर्वन्ति, पृथिव्याः इतिहासस्य विषये अस्माकं अवगमनं पुनः आकारयन्ति, तया सह टकरावं कृतवन्तः विदेशीयशिलाः च
पत्रस्य तत्सम्बद्धः लेखकः जर्मनीदेशस्य कोलोन् विश्वविद्यालयस्य डॉ. मारियो फिशर-गौड् इत्यनेन उक्तं यत् "अस्माकं भविष्यस्य कार्यं पूर्वक्षुद्रग्रहप्रभावघटनासु रुथेनियमसमस्थानिकहस्ताक्षरस्य अध्ययनं भविष्यति, यत् क्रीटेशस-पैलियोसीन-कालः भवितुम् अर्हति । कारणानि के-पीजी सीमातः पूर्वं कृतानां सामूहिकविलुप्तिघटनानां” इति ।
सामूहिक विलुप्तता घटना
दीर्घकालीन इतिहासे पृथिव्याः अनेकाः बृहत्प्रमाणेन जैविकविलुप्ततायाः घटनाः अभवन् ।
अद्यतनतमः सामूहिकविलुप्तः ६६ मिलियनवर्षपूर्वं क्रीटेशस-पैलियोजीनसीमायां जातः, यस्य परिणामेण पृथिव्यां प्रायः ६०% प्रजातीनां हानिः अभवत्, यत्र अपक्षीयडायनासोराः अपि सन्ति
अधुना मेक्सिको-खाते पृथिव्याः सह टकरावयुक्तः विशालः क्षुद्रग्रहः चिक्क्सुलुब्-उल्कापिण्डः अस्मिन् विलुप्त-घटनायां प्रमुखा भूमिकां निर्वहति इति मन्यते
चिक्क्सुलुब् उल्कापिण्डप्रहारस्य दक्कनबेसाल्टजलप्रलयविस्फोटस्य च एकस्मिन् समये विलुप्ततायाः "दोषी" कः अस्ति ? अथवा उभयोः अपि विलुप्ततायाः योगदानम् अभवत् ? एषः विवादास्पदः विषयः अस्ति ।
मारिओ फिशर्-गोड्डे द पेपर इत्यस्य साक्षात्कारे अवदत् यत् “व्यक्तिगतरूपेण अहं मन्ये यत् यदा सामूहिकविलुप्तता भवति तथा च विशालः क्षुद्रग्रहः पृथिव्यां प्रहारं करोति तदा सम्भवतः संयोगः न भविष्यति
क्रीटेशस-पैलियोजीन (K-Pg) सीमा मृत्तिकास्तरयोः प्लैटिनमसमूहतत्त्वस्य (PGE) सान्द्रता अधिका भवति । एते तत्त्वानि पृथिव्याः पपड़ीशिलासु दुर्लभानि सन्ति किन्तु कतिपयेषु प्रकारेषु क्षुद्रग्रहेषु अधिकसान्द्रतायां दृश्यन्ते ।
पूर्वाध्ययनेषु पीजीई-दत्तांशैः सूचितं यत् चिक्सुलुब्-उल्कापिण्डः कोण्ड्राइट्-उल्कापिण्डानां सदृशरचनायुक्तः क्षुद्रग्रहः अस्ति । परन्तु चिक्सुलुब् उल्कापिण्डस्य प्रकृतेः विषये अल्पं ज्ञायते-तस्य रचना, अलौकिकोत्पत्तिः च ।
प्लैटिनमसमूहतत्त्वानि अलौकिकउल्कापिण्डानां परिचयं कुर्वन्ति
मारियो फिशर-गोल्ड् इत्यनेन सहकारिभिः प्लैटिनमसमूहतत्त्वस्य रुथेनियमस्य (Ru) समस्थानिकसंरचनायाः उपयोगः कृतः यत् अलौकिकप्रभावकर्तृणां प्रकृतेः अध्ययनं कृतम् । तुलनायै, के-पीजी सीमातः नमूनानां विश्लेषणस्य अतिरिक्तं, तेषां विगत ५४१ मिलियन वर्षेषु अन्येषां पञ्चानां क्षुद्रग्रहप्रहारानाम् नमूनानां विश्लेषणं कृतम्, आर्कियन इओन् (३५०-३२० मिलियन वर्षपूर्वं) इत्यस्य प्रभावसम्बद्धानां गोलानां नमूनानां विश्लेषणं कृतम् ग्रेनुलोस्फीयर, तथा च द्वयोः कार्बनयुक्तयोः उल्कापिण्डयोः ।
रुथेनियमस्य चयनं कृतम् यतोहि एतत् भिन्न-भिन्न-उल्कापिण्ड-प्रकारयोः मध्ये भेदं प्रदर्शयति येषु रुथेनियम-समस्थानिक-संरचना अपि पृथिव्यां विद्यमानानाम् अपेक्षया भिन्ना भवति, अतः रुथेनियमस्य उपयोगेन आघात-शिलासु अलौकिक-घटकानाम् उत्पत्तिं निर्धारयितुं शक्यते
उल्कापिण्डानां रुथेनियमसमस्थानिकहस्ताक्षरं तेषां मातापितृक्षुद्रग्रहस्य सूर्यकेन्द्रीयदूरेण (सूर्यात् दूरी) सह भिद्यते यदा सौरमण्डलस्य प्रारम्भे निर्माणं जातम् विभिन्नतत्त्वानां समस्थानिकसंरचनायाः भेदानाम् अनुसारं उल्कापिण्डानां प्रमुखवर्गद्वये विभक्तुं शक्यते : कार्बनयुक्ताः कोण्ड्राइट् (CC) उल्कापिण्डाः, गैर-कार्बोनियसः (NC) उल्कापिण्डाः च तस्य विपरीतम् कार्बनयुक्ताः कोण्ड्राइट्स् कार्बनयुक्तेभ्यः (C-प्रकारस्य) क्षुद्रग्रहेभ्यः आगच्छन्ति ये अधिकेषु सूर्यकेन्द्रीयदूरे, बृहस्पतिस्य कक्षायाः परे निर्मिताः आसन् अनेकाः अकार्बोनसयुक्ताः उल्कापिण्डाः सिलिकायुक्तानां (S-प्रकारस्य) क्षुद्रग्रहाणां खण्डाः सन्ति ये आन्तरिकसौरमण्डले निर्मिताः ।
Mario Fischer-Gold इत्यनेन सहकारिभिः ज्ञातं यत् Chicxulub उल्कापिण्डः यः K-Pg सीमां उत्पादितवान् तथा च प्राचीनाः Archean chondrule नमूनाः सर्वेषु पृथिव्याः अपेक्षया भिन्नाः ruthenium समस्थानिकसंरचनाः सन्ति, तथा च कार्बनेन सह सम्बद्धाः सन्ति Chondrites इत्यस्य ruthenium isotope compositions overlap अस्य अर्थः अस्ति यत् चिक्क्सुलुब् उल्कापिण्डः कार्बनयुक्तचॉण्ड्रुलसंरचनायाः वस्तुनः आगतः, यत् तस्य उत्पत्तिः बाह्यसौरमण्डले सूचयति आर्कियन-चॉन्ड्रुल्-स्तरस्य कृते कार्बनयुक्त-चॉन्ड्रुल्-संरचना कार्बनयुक्त-क्षुद्रग्रह-सामग्रीतः आगन्तुं शक्नोति यत् ग्रहरूपेण अभिवृद्धेः अन्तिम-पदे पृथिव्यां प्रभावं कृतवान्
एतेन क्रीटेशस-पैलियोजीन-सीमा-मृत्तिका-स्तरस्य उन्नत-प्लैटिनम-समूह-तत्त्वानां उत्पत्तिः डेक्कन्-बृहत्-आग्नेय-प्रान्ते ज्वालामुखी-विस्फोटात् अभवत्, तथैव पूर्व-संशोधकैः प्रस्तावितस्य चिक्सुलुब्-उल्कापिण्डस्य धूमकेतु-उत्पत्तेः सम्भावना अपि बहिष्कृता अस्ति