समाचारं

अस्थिरविपण्ये किं क्रेतव्यम् ? "नियत-आय" उत्पादानाम् अनुसरणं यत् आक्रामकं रक्षात्मकं च भवति, निवेशस्य प्रथमः विकल्पः भवति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/Xue Yan, कम्पनी शोध कार्यालय

अस्मिन् वर्षे आरम्भात् यथा यथा शेयर-बजारस्य उतार-चढावः भवति तथा तथा सुरक्षित-आश्रय-निधिभिः बन्धक-विपण्यस्य अन्वेषणं कृतम् अस्ति । अस्मिन् काले यद्यपि अनेके सुधाराः अभवन् तथापि अन्ततः नष्टा भूमिः पुनः प्राप्ता ।

वस्तुतः स्टॉक-बण्ड्-विपण्येषु "सीसा-इफेक्ट्" सर्वदा एव अभवत् ।

अन्तिमेषु वर्षेषु ए-शेयराः दीर्घकालं यावत् शङ्घाई-समष्टिसूचकाङ्कस्य ३,००० बिन्दुस्तरस्य समीपे भ्रमन्ति, येन दुर्बलं अस्थिरं च प्रवृत्तिः दृश्यते विण्ड्-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य अगस्त-मासस्य ९ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं शङ्घाई-शेन्झेन्-३०० सूचकाङ्के अस्मिन् वर्षे -२.९% वृद्धिः न्यूनता वा अभवत्, परन्तु आयामः १७.३३% यावत् अधिकः अस्ति

इक्विटी मार्केट् इत्यस्य तीक्ष्णविपरीतरूपेण बाण्ड् मार्केट् अस्ति ।

स्पष्टतया, अन्तिमेषु वर्षेषु “ऋणवृषभः” निवेशकान् निवेशस्य अवसरान् प्रदत्तवान् ।

परन्तु अनेके निवेशकाः एकस्याः दुविधायाः सामनां कुर्वन्ति प्रथमं, ए-शेयराः सम्प्रति तुल्यकालिकरूपेण न्यूनस्तरस्य सन्ति, तथा च दीर्घकालीनविन्यासविण्डो इत्यस्य मूल्यं क्रमेण उद्भवति द्वितीयं, निवेशकाः वर्तमानं बन्धकविपण्यं न त्यक्तुम् इच्छन्ति

वर्तमान अस्थिरविपण्ये किं विपण्यां केचन उत्पादाः सन्ति ये निवेशकानां “उभयोः” “आवश्यकता” च निवेशस्य आवश्यकतां पूरयितुं शक्नुवन्ति?

उद्योगस्य अन्तःस्थानां मतं यत् "नियत-आय +" उत्पादानाम् अनुसरणं यत् आक्रामकं रक्षात्मकं च भवति, तत् अधिकं उपयुक्तं विकल्पं जातम्, विशेषतः ये स्थिर-आय + निधिः न्यून-अस्थिरतायुक्ताः, दृढ-दीर्घकालीन-चालनक्षमता च सन्ति, ते प्रथमः विकल्पः अभवन्