समाचारं

सुवर्णस्य परिवर्तनम् : उपभोगात् निवेशपर्यन्तं युवानः सुवर्णस्य सञ्चयार्थं समुपस्थिताः भवन्ति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्राचीनकालात् एव कठिनमुद्रारूपेण सुवर्णस्य महत्त्वपूर्णं परिवर्तनं भवति । विश्वस्वर्णपरिषदः नवीनतमाः आँकडा: दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे चीनदेशस्य सुवर्णस्य आभूषणानाम् उपभोगः वर्षे वर्षे १८% न्यूनः अभवत्, तथा च सुवर्णस्य दण्डानां, सुवर्णमुद्राणां च कुलमागधा वर्षे वर्षे ६५% वर्धिता । वर्ष। उपभोक्तृक्षेत्रात् निवेशविपण्यं प्रति सुवर्णं गच्छति इति तात्पर्यम् ।

अस्याः विपण्यप्रवृत्तेः अन्तर्गतं जेडी वित्तं, टेनसेण्ट् फाइनेंशियल मैनेजमेण्ट्, एण्ट् फॉर्च्यून् इत्यादयः मुख्यधारायां ऑनलाइनवित्तीयमञ्चाः निवेशकानां वर्धमानविविधतां प्राप्यमाणानां स्वर्णनिवेशस्य आवश्यकतानां पूर्तये ईटीएफ-सम्बद्धानि निधयः, संचयनिधिः अन्यसेवाः च प्रारम्भं कर्तुं स्पर्धां कुर्वन्ति तेषु जेडी फाइनेन्स, बृहत्तमः ऑनलाइन-सञ्चित-सुवर्ण-व्यापार-मञ्चः इति नाम्ना, मिन्शेङ्ग्-बैङ्क्, झेशाङ्ग-बैङ्क-इत्यादीभिः वित्तीय-संस्थाभिः सह निकटतया कार्यं करोति यत् न केवलं निधि-सुरक्षां सुनिश्चितं करोति, अपितु स्थिर-मूल्य-संरक्षणात् गतिशील-प्रशंसापर्यन्तं सुवर्ण-सम्पत्त्याः प्रचारं करोति

सुवर्णनिवेश-उत्पादानाम् दृष्ट्या ईटीएफ-लिङ्क्ड्-निधिः १ युआन्-मूल्येन आरभ्यते, प्रतिदिनं केवलं एकं समापनमूल्यं भवति, शुद्धमूल्याधारितं च व्यापारः भवति, यदा तु सञ्चितनिधिः बैंक-व्यवस्थायाः माध्यमेन क्रियते, विक्रीयते च, यत् सामान्यतया २४-घण्टानां समर्थनं करोति व्यापारः भवति तथा च तरलता दीर्घकालीनधारणा च भवति। नित्यं परिवर्तमानस्य विपण्यस्थितेः सम्मुखे निवेशकानां कृते विपण्यस्य निम्नतमं च ग्रहणं कृत्वा समये एव व्यापारः करणीयः इति महत्त्वपूर्णम् अस्ति । "ब्लैक सोमवासरे" इत्यत्र अद्यतनजलप्रपातस्य क्षयः तस्मिन् दिने ५४३.५ युआन् यावत् पतितः, यत् प्रायः २० युआन् इत्येव न्यूनमूल्येन क्रीतवान्, यदा च विपण्यं उत्थापितवान् तदा तेषां व्यापारः अभवत् वास्तविकसमये तथा क्रमेण लाभं कटयति, प्रतिग्रामं सर्वाधिकं मूल्यं शुद्धलाभं २६ युआन्।