2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
संक्षेपः:
अन्तिमेषु वर्षेषु मम देशस्य अर्थव्यवस्थायाः तीव्रविकासेन जनानां जीवनस्तरस्य निरन्तरसुधारेन च पर्यटन-उद्योगस्य प्रबलतया विकासः जातः, आन्तरिकपर्यटन-विपण्यं च निरन्तरं तापितं वर्तते |. अयं लेखः विपण्यपरिमाणस्य, संरचनात्मकलक्षणस्य, विकासप्रवृत्तेः इत्यादीनां पक्षेभ्यः घरेलुपर्यटनस्य वर्तमानस्थितेः विश्लेषणं करोति, विद्यमानसमस्यानां सूचनं करोति, अन्ते च घरेलुपर्यटनस्य उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं प्रतिकारपरिहारं सुझावं च अग्रे स्थापयति
कीवर्ड्स : घरेलुपर्यटनं, वर्तमानस्थितिः, समस्याः, प्रतिकाराः
1. घरेलुपर्यटनविकासस्य वर्तमानस्थितिः
(१) विपण्यपरिमाणस्य विस्तारः निरन्तरं भवति
अन्तिमेषु वर्षेषु आन्तरिकपर्यटकानाम् संख्यायां, आयस्य च तीव्रवृद्धिः अभवत् । संस्कृतिपर्यटनमन्त्रालयस्य आँकडानुसारं २०१९ तमे वर्षे घरेलुपर्यटकानाम् संख्या ६ अरबं अतिक्रान्तवती, घरेलुपर्यटनराजस्वं ५.७ खरबयुआन् अतिक्रान्तम्, पर्यटनउद्योगस्य सकलराष्ट्रीयउत्पादस्य व्यापकं योगदानं ११% अधिकं च अभवत् एतेन ज्ञायते यत् आन्तरिकपर्यटनविपण्यस्य विशालक्षमता वर्तते, राष्ट्रिय अर्थव्यवस्थायाः महत्त्वपूर्णः स्तम्भोद्योगः च अभवत् ।
(2) संरचनात्मकलक्षणं निरन्तरं अनुकूलितं भवति
1. अधिकाधिकं प्रचुरं उत्पादस्य आपूर्तिः : दर्शनीयस्थलभ्रमणात् अवकाशावकाशभ्रमणपर्यन्तं विषयगतअनुभवभ्रमणं च, लालपर्यटनं, ग्रामीणपर्यटनं, अध्ययनभ्रमणं च इत्यादीनि नूतनानि प्रारूपाणि निरन्तरं उद्भवन्ति, येन जनानां विविधाः व्यक्तिगताः च यात्रायाः आवश्यकताः पूर्यन्ते।
2. उपभोक्तृसमूहाः युवानः भवन्ति : "90-दशकोत्तरम्" "00-दशकोत्तरम्" इत्यादयः युवानः पीढयः क्रमेण पर्यटन-उपभोगे मुख्यशक्तिः अभवन्, यात्रा-अनुभवे व्यक्तिगत-अभिव्यक्तौ च अधिकं ध्यानं दत्तवन्तः, पर्यटनस्य उन्नयनस्य च प्रचारं कुर्वन्ति उपभोग।