समाचारं

जर्मेनियम-गैलियम-योः अनन्तरं चीनस्य विभागद्वयेन एंटीमोन-निर्यातस्य नियन्त्रणार्थं अन्यत् घोषणां कृतम्, यत् अमेरिका-देशस्य कृते महत् आघातं जातम् ।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतवर्षे एव चीनस्य वाणिज्यमन्त्रालयेन सीमाशुल्कसामान्यप्रशासनेन च जर्मेनियम-गैलियम-इत्येतयोः दुर्लभधातुयोः निर्यातनियन्त्रणपरिपाटाः स्वीकृताः इति घोषितम् एतयोः दुर्लभधातुयोः उच्चप्रौद्योगिकक्षेत्रेषु, यथा अर्धचालक, प्रकाशिकब्रेजिंग्, सौरकोशिका इत्यादिषु व्यापकरूपेण उपयोगः भवति । चीनदेशेन जर्मेनियम-गैलियमयोः निर्यातनियन्त्रणस्य घोषणायाः अनन्तरं दुर्लभधातुद्वयस्य मूल्येषु वृद्धिः अभवत्, एकमासे तृतीयभागः वर्धितः । तदनन्तरं यत् अभवत् तत् अमेरिकी प्रकाशविद्युत् उद्योगं अधिकं दुर्गतिम् अभवत् । यतो हि अमेरिकी-प्रकाशविद्युत्-उद्योगः एव प्रतिस्पर्धां न करोति, कच्चामालस्य प्राप्तेः मूल्यं कठिनता च वर्धते, अतः अनेके अमेरिकी-प्रकाश-विद्युत्-कम्पनयः उत्पादनं स्थगयितुं वा दिवालियापनस्य मार्गे अपि भवितुं बाध्यन्ते

एतौ दुर्लभौ धातुौ अमेरिकीसैन्य-उद्योगाय अपि आव्हानं कुर्वतः, यतः एतौ दुर्लभौ धातुौ सैन्य-रडारेषु, प्रकाश-इलेक्ट्रॉनिक-प्रणालीषु, क्षेपणास्त्र-मार्गदर्शन-प्रणालीषु च बहुधा उपयुज्यन्ते, कच्चामाल-स्रोतानां अभावेन च बहूनां अमेरिकादेशे उच्चप्रौद्योगिकीयुक्तानि उत्पादनानि सैन्यशस्त्राणि एतादृशी स्थितिं सम्मुखीकुर्वन्ति यत्र कच्चामालः उपलब्धः नास्ति।

अस्मिन् वर्षे जुलैमासे अमेरिकी "टाइम्स्" इति वृत्तपत्रेण गतवर्षे अमेरिकीपञ्चकोणेन प्रकाशितस्य प्रतिवेदनस्य उद्धृत्य एकः स्तम्भः प्रकाशितः यत् अमेरिकीसैन्येन जर्मेनियम-गैलियम-सहितानाम् ६९ दुर्लभधातुनां अभावः वर्तते।

तदतिरिक्तं एतयोः दुर्लभधातुयोः चीनदेशस्य निर्यातप्रतिबन्धाः अमेरिकी-आर्थिक-उद्योगे मन्दतां जनयितुं शक्नुवन्ति इति अपि लेखेन बोधितम् । यथा यथा अमेरिकीपर्यावरणविदः अमेरिकादेशे एतेषां महत्त्वपूर्णखनिजानाम् विकासं अवरुद्धयन्ति तथा तथा अमेरिकी आर्थिक औद्योगिकशृङ्खला अधिकाधिकं नाजुकतां प्राप्नोति । अतः चीनदेशेन जर्मेनियम-गैलियमयोः निर्यातनियन्त्रणस्य घोषणायाः अनन्तरं अमेरिकीसैन्य-उद्योगः, बाइडेन्-प्रशासनेन वकालतानां भावि-उद्योगानाम् अपि कतिपयानां प्रतिबन्धानां प्रभावानां च अधीनता अभवत्