2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विकप्रदायस्य ५०% अधिकं समर्थनं कृत्वा २०% भण्डारः गैलियम-जर्मेनियम-योः अनन्तरं मम देशेन सामरिकधातुभिः नूतन ऊर्जागुणैः च युक्तस्य धातुस्य एंटीमोन (tī) इत्यस्य निर्यातनियन्त्रणं कार्यान्वितुं निर्णयः कृतः
01
एंटीमोनादिवस्तूनाम् निर्यातनियन्त्रणानि
वाणिज्यमन्त्रालयेन सीमाशुल्कसामान्यप्रशासनेन च संयुक्तरूपेण १५ दिनाङ्के घोषणा जारीकृता, यत्र एंटीमोन-सुपरहार्ड-सामग्रीभिः सह सम्बद्धेषु केषुचित् वस्तूषु निर्यातनियन्त्रणं कार्यान्वितुं निर्णयः कृतः
घोषणायाम् स्पष्टं भवति यत् घोषणायाम् सूचीकृतानां वस्तूनाम् निर्यातः येषां राष्ट्रियसुरक्षायां महत्त्वपूर्णः प्रभावः भवति, तेषां निर्यातः चीनराज्यपरिषदः समक्षं वाणिज्यमन्त्रालयेन सम्बन्धितविभागैः सह मिलित्वा अनुमोदनार्थं प्रस्तुतः भविष्यति। यदि समीक्षायाः अनन्तरं अनुज्ञापत्रं अनुमोदितं भवति तर्हि वाणिज्यमन्त्रालयः द्वैधप्रयोगवस्तूनाम् प्रौद्योगिकीनां च निर्यातस्य अनुज्ञापत्रं निर्गमिष्यति।
अस्मिन् वर्षे सेप्टेम्बर्-मासस्य १५ दिनाङ्कात् आरभ्य नूतनाः नियमाः कार्यान्विताः भविष्यन्ति ।
चीनस्य वाणिज्यमन्त्रालयस्य प्रवक्ता अवदत् यत् एंटीमोन-सुपरहार्ड-सामग्रीभिः सम्बद्धेषु वस्तूषु निर्यातनियन्त्रणं कार्यान्वितुं सामान्या अन्तर्राष्ट्रीयप्रथा अस्ति। चीनदेशः अन्तर्राष्ट्रीयप्रथानां आकर्षणं करोति, स्वकीयानां आवश्यकतानां आधारेण प्रासंगिकवस्तूनाम् निर्यातनियन्त्रणं च कार्यान्वयति, यस्य उद्देश्यं राष्ट्रियसुरक्षायाः उत्तमरीत्या, अप्रसारादिना अन्तर्राष्ट्रीयदायित्वस्य पूर्तये च भवति प्रासंगिकनीतयः कस्यापि विशिष्टस्य देशस्य वा प्रदेशस्य वा लक्ष्यं न कुर्वन्ति । यदि निर्यातः प्रासंगिकविनियमानाम् अनुपालनं करोति तर्हि तस्य अनुमतिः भविष्यति।