2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"टू प्वाइण्ट् हॉस्पिटल्" तथा "टू प्वाइण्ट् कैम्पस्" इत्येतयोः अनन्तरं टू प्वाइण्ट् स्टूडियो इत्यनेन अद्य आधिकारिकतया स्वस्य नूतनं क्रीडां "टू प्वाइण्ट् म्यूजियम" इति घोषितम् । स्टूडियोस्य डिजाइननिर्देशकः बेन् हस्किन्स् अद्यैव द गेमर् इत्यस्य साक्षात्कारं स्वीकृतवान्, तेषां कारणानि च साझां कृतवान् यत् ते संग्रहालयं विषयरूपेण चयनं कृतवन्तः ।
सम्प्रति विपण्यां कोऽपि वास्तविकः संग्रहालयस्य अनुकरणक्रीडा नास्ति इति भाति, यत् स्टूडियो इत्यनेन एतत् पटलं चयनं कर्तुं कारणेषु अन्यतमम् अस्ति यत् दलेन बहुविचाराः निर्दिष्टाः, अनेके भिन्नाः परिदृश्याः च विचारिताः, येषु केचन गतवन्तः “ quite in-depth” इति कृत्वा संग्रहालयानाम् चयनं कृत्वा समाप्तवान् ।
"सङ्ग्रहालयस्य विचारः महान् अस्ति यत्र वयं स्वकीयं अद्वितीयं मुद्रापत्रं स्थापयितुं शक्नुमः यतोहि बहिः अन्यत् किमपि नास्ति" इति सः अवदत् "तदेव वयं कर्तुम् इच्छामः। विशेषं अनुभवति इति द्विबिन्दुक्रीडां कुर्वन्तु ." "Two Point Museum" अपि श्रृङ्खलायाः आरामदायकं आनन्ददायकं च शैलीं निरन्तरं करिष्यति, दलस्य स्वकीयं शैलीं योजयिष्यति। चिरकालात् गतानां शुष्कजीवाश्मानां साधारणानां डायनासोर-अस्थीनां च स्थाने एकशृङ्ग-डायनासोर-अस्थयः, फ्लॉपी-डिस्क-प्रतिमाः अथवा जमेन गुहावासिनः इत्यादीनि नवीनतानि भविष्यन्ति
ब्रिटिश-स्टूडियो इति नाम्ना क्रीडकाः ब्रिटिश-सङ्ग्रहालयस्य संग्रहेषु अन्यदेशेभ्यः लुण्ठितैः सह क्रीडायाः संग्रहान् सम्बद्धं कर्तुं प्रलोभिताः भवितुम् अर्हन्ति
यदा संग्रहस्य उत्पत्तिस्थानस्य परिकल्पनायाः विषयः आगच्छति तदा हस्किन्स् इत्यनेन उक्तं यत्, दलं इदं सुनिश्चितं कर्तुम् इच्छति यत् प्रत्येकस्य कलाकृतेः अधिग्रहणं समुचितरीत्या परिकल्पितम् अस्ति, "वयं जनान् न इच्छामः यत् भवान् कुत्रापि तत् लुण्ठयति इव अनुभूयते" इति अन्यथा।