समाचारं

एसीएल अध्यक्षः - एसीएल एआइ सम्मेलनं नास्ति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मशीन हृदय रिपोर्ट

मशीन हृदय सम्पादकीय विभाग

अलार्मं ध्वनयन्तु वा समापनं प्रति गच्छन्तु वा?

"एसीएल एआइ सम्मेलनं नास्ति (एसीएल एआइ सम्मेलनं नास्ति)", थाईलैण्ड्देशस्य बैंकॉक्नगरे आयोजिते एसीएल २०२४ इत्यस्मिन् अस्मिन् वर्षे एसीएल-अध्यक्षः एमिली एम. बेण्डर् अतीव विवादास्पदं निष्कर्षं कृतवती



एसीएल सम्मेलनं कम्प्यूटेशनल भाषाविज्ञानस्य प्राकृतिकभाषाप्रक्रियाकरणस्य च क्षेत्रे शीर्षस्थाने अन्तर्राष्ट्रीयसम्मेलनम् अस्ति अस्य आयोजनं अन्तर्राष्ट्रीयगणनाभाषाविज्ञानसङ्घेन भवति, प्रतिवर्षं च आयोजितम् अस्ति । एनएलपी-क्षेत्रे शैक्षणिकप्रभावे एसीएल-सम्मेलनं सर्वदा प्रथमस्थानं प्राप्तवान् अस्ति, तथा च एतत् सीसीएफ-ए-अनुशंसितं सम्मेलनम् अपि अस्ति ।

अन्तिमेषु वर्षेषु यथा यथा गहनशिक्षणम् अन्ये च पद्धतयः एनएलपी-संशोधनस्य मुख्यधारा अभवन्, अधिकाधिकाः जनाः एतत् सम्मेलनं एआइ-सम्मेलनरूपेण मन्यन्ते, अधिकांशं च प्रस्तुतीकरणं एआइ-सम्बद्धं भवति एमिली एम. बेण्डर् अस्याः प्रवृत्तेः केचन दुष्परिणामान् पश्यति इव ।

स्वभाषणे सा एसीएल-सङ्घटनस्य वार्षिकसभा इति बोधितवती यत् अस्य मूलं कृत्रिमबुद्धिः नास्ति, अपितु भाषाप्रौद्योगिक्याः कम्प्यूटेशनलभाषाविज्ञानस्य च विषये अधिकं केन्द्रितम् अस्ति



बेण्डर् इत्यनेन स्पष्टं कृतं यत् सा एम.एल.(यन्त्रशिक्षणस्य) पर्यायरूपेण एआइ (कृत्रिमबुद्धिः) इत्यस्य उपयोगं न करोति । सा मन्यते यत् यन्त्रशिक्षणं (गहनशिक्षणसहितं) भाषाप्रौद्योगिक्याः कम्प्यूटेशनल्भाषाविज्ञानस्य च कृते बहवः उपयोगिनो तकनीकाः प्रदाति, परन्तु यदा एआइ-इत्यत्र ध्यानं गच्छति तदा समस्याः उत्पद्यन्ते



कम्प्यूटेशनल भाषाविज्ञानं प्राकृतिकभाषासंसाधनं च (CL/NLP) भाषासादृश्यं/अन्तरं, भाषायां सूचनायाः प्रतिनिधित्वं कथं भवति, विभिन्नभाषासु प्रतिलेखनं, अनुवादं, सारांशीकरणं, सूचनाप्राप्तिः इत्यादिषु सहायतां कर्तुं प्रौद्योगिक्याः निर्माणं कथं करणीयम्, मूल्याङ्कनं कथं करणीयम् इति विषये केन्द्रितं भवति एतानि तकनीकानि, एतेषां तकनीकानां कृते काः मध्यवर्तीप्रतिपादनानि उपयोगिनो भवन्ति, भिन्नकार्यस्य कृते भिन्नाः एमएल-तकनीकाः कियत् प्रभाविणः सन्ति, तथा च भाषा-तकनीकाः विद्यमान-शक्ति-प्रणालीभिः सह कथं अन्तरक्रियां कुर्वन्ति



एआइ-क्षेत्रे समस्याः सन्ति यत् मानवसदृशं तर्कं कर्तुं शक्नुवन्तः चिन्तनयन्त्राणि कथं निर्मातव्यानि, एतानि यन्त्राणि संज्ञानात्मककार्य्येषु मनुष्यान् कथं अतिक्रमयितव्यानि, वैज्ञानिकपद्धतीनां स्वचालितीकरणं कथं करणीयम्, सृजनात्मककार्यं कथं स्वचालितं कर्तव्यम् इति च



एआइ-क्षेत्रं केचन विचारान् अपि उत्थापयति, यथा मानवतायाः भाग्यं यन्त्रैः सह विलयः अलौकिकः भवितुम्, एकलत्वस्य आगमनं अपरिहार्यम्, एआइ (वास्तवतः कृत्रिमपाठयन्त्राणि) अस्माभिः प्रत्येकस्मै प्रदत्तानां सेवानां स्थाने स्थातुं शक्नोति इति अन्य ( शिक्षा, चिकित्सा, कानूनी प्रतिनिधित्व)।



एआइ-क्षेत्रे उद्यमपुञ्जस्य अरबपतिनां च तीव्ररुचिः सहितं बहुविधाः समस्याः सन्ति ।



बेण्डर् इत्यनेन एआइ-क्षेत्रे केषाञ्चन दुष्टानां शोधप्रथानां आलोचना अपि कृता, यथा बेन्चमार्कस्य अनुचितप्रयोगः, सोटा-बन्दप्रतिमानैः सह तुलनात्मकमूल्यांकनस्य आवश्यकताः, अत्यधिकविशालदत्तांशसमूहाः च येषां परिणामेण अवशिष्टदत्तांशस्य अभावः अभवत् बेण्डर् अवदत् यत् यदि भवतः शोधप्रश्नः "मम यन्त्रं बुद्धिमान् इति कथं सिद्धं करोमि" इति विषये केन्द्रितः अस्ति तर्हि एतत् ध्यानं शोधप्रथां विकृतुं शक्नोति।



सा अपि अवलोकितवती यत् एआइ-विषये केन्द्रीकरणेन समीक्षा-प्रथाः दुर्बलाः अभवन्, यथा ये पत्राणि बृहत्भाषा-प्रतिमानानाम् (LLMs) उपयोगं न कुर्वन्ति अथवा SOTA-आकारस्य LLM-परिणामान् न ददति, ते अरुचिकराः इति गणयितुं शक्यन्ते



एआई क्षेत्रे दुर्व्यवहारस्य विपरीतम्, सीएल/एनएलपी क्षेत्रे शोधस्य उत्तमप्रथाः प्रौद्योगिक्याः प्रयोज्यता, मानवभाषाव्यवहारस्य अवगमनं, सुनिर्दिष्टमूल्यांकनं, आन्तरिकं बाह्यं च मूल्याङ्कनं, ठोस आधाररेखाः, अवशिष्टाः परीक्षणदत्तांशः विस्तृताः च सन्ति त्रुटिविश्लेषणम् ।





बेण्डर् इत्यनेन उक्तं यत् सीएल/एनएलपी-संशोधनं दत्तांशस्य अवगमने निर्मितं भवति, यत्र भाषा कथं कार्यं करोति (अर्थात् भाषाविज्ञानम्) इति ज्ञानं, आँकडासमूहस्य दस्तावेजीकरणं च समाविष्टम् अस्ति



प्रतिकृतिक्षमतायाः, पुनरुत्पादनक्षमतायाः च दृष्ट्या बेण्डर् इत्यनेन विज्ञानं पूर्वसंशोधनस्य निर्माणस्य विषयः, न केवलं तत्र गन्तुं प्रयत्नः इति बोधितम् ।



सामाजिकप्रभावस्य दृष्ट्या सीएल/एनएलपी-संशोधनं समाजे स्वस्य प्रौद्योगिक्याः प्रभावे केन्द्रितं भवति, यत्र नैतिकता एनएलपी-संशोधनस्य इतिहासः च सन्ति, तथैव कस्य भाषायाः प्रौद्योगिक्याः च उपयोगः कस्य, कस्य कृते, कस्य कृते च भविष्यति, तथा च ये बहिष्कृताः भवेयुः Including and being hamed.



बेण्डर् इत्यस्य मतं यत् एसीएल एकं स्थानं भवितुम् अर्हति यत् भाषाप्रौद्योगिक्यां केन्द्रितं भवति, एकः समुदायः यः अन्तरविषयसंशोधनं प्रवर्धयति, एकः शोधक्षेत्रः यः भाषासमुदायस्य चिन्तां करोति, तथा च एकः स्थानं यत्र वयं समाजे अस्माकं शोधस्य प्रौद्योगिक्याः च प्रभावस्य विषये तर्कसंगतरूपेण चर्चां कर्तुं शक्नुमः।



एतत् मतं सामाजिकमञ्चेषु महतीं विवादं जनयति।

केचन तर्कयन्ति यत् एतत् पर्याप्तं समावेशीत्वस्य लक्षणम् अस्ति यदा “एनएलपी-इतिहासस्य सर्वोत्तमाः क्षणाः तदा अभवन् यदा जनाः अन्यविषयाणां विचाराणां कृते मुक्ताः आसन्: भाषासंशोधकानां कृते सांख्यिकीयपद्धतयः शिक्षितुं, सामाजिकवैज्ञानिकानां कृते कथं चिन्तनीयम् इति। एतानि स्लाइड्स् मां चिन्तयन्ति यत् केचन जनाः अस्मान् पिधातुम् इच्छन्ति।"





अन्ये मन्यन्ते यत् एतत् पृथक्त्वं सर्वथा अनावश्यकं यतः द्वयोः जैविकरूपेण एकीकरणं कृतम् अस्ति ।



परन्तु केचन जनाः स्वसमझं प्रकटितवन्तः सर्वथा एआइ अतीव लोकप्रियः अस्ति एकदा एआइ-पत्रैः सम्मेलनं "अनुबन्धेन" कृतं चेत् अन्येषु क्षेत्रेषु संशोधनं अनिवार्यतया त्यक्तं भविष्यति, येन सम्मेलनस्य मूलरुचिः नष्टा भविष्यति





अस्मिन् भाषणेन प्रेषितस्य संकेतस्य विषये सर्वे अनुमानं कर्तुं आरब्धवन्तः यत् किं एसीएल एआइ-पत्राणां स्वागतं न करोति इति?



अस्मिन् विषये भवतः किं मतम् ?

सन्दर्भलिङ्कः https://faculty.washington.edu/ebender/papers/ACL_2024_राष्ट्रपति_पता.pdf