2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा यथा नेशनल् एसोसिएशन आफ् फाइनेन्शियल मार्केट इन्स्टिट्यूशनल इन्वेस्टर्स् इत्यनेन व्यक्तिगतसंस्थाभ्यः स्वनियामकजागृतिः आरभ्यत इति आह्वानं कृतम्, तथैव बाण्ड् मार्केट् अचानकं शीतलं जातम्, महत्त्वपूर्ण उतार-चढावः च अभवत्
अस्मिन् परिस्थितौ २०२२ तमस्य वर्षस्य अन्ते वित्तीयप्रबन्धने "नकारात्मकप्रतिक्रिया" इत्यस्य पुनरावृत्तिः इति विषये मार्केट् चिन्तितः अस्ति तथापि वर्तमानदृष्ट्या वित्तीयप्रबन्धनबाजारः तुल्यकालिकरूपेण शान्तः अस्ति परन्तु स्थिर-आय-सम्पत्त्याः आवंटनस्य उच्च-अनुपातयुक्ताः बन्धक-निधिः केवलं अगस्त-मासात् आरभ्य निधि-सटीकतां वर्धयितुं ४ निधिभिः घोषणाः जारीकृताः ।
वित्तीयउत्पादानाम् अद्यापि “नकारात्मकप्रतिक्रिया” न प्राप्ता ।
7 अगस्त दिनाङ्के वित्तीयबाजार संस्थागतनिवेशकानां राष्ट्रीयसङ्घः एकां घोषणां जारीकृतवती यत् निगरानीयतायां ज्ञातं यत् जियांगसु चांगशु ग्रामीण वाणिज्यिक बैंक कं, लिमिटेड, जियांगसु जियांगना ग्रामीण वाणिज्यिक बैंक कं, लिमिटेड, जियांगसू कुंशान ग्रामीण वाणिज्यिक बैंक कं, लिमिटेड, तथा जियांगसू सूझौ ग्रामीण वाणिज्यिक बैंक कं, लिमिटेड कम्पनी बाजारमूल्येषु हेरफेरं कृत्वा सरकारी बाण्ड् इत्यस्य माध्यमिकबाजारव्यवहारेषु हितस्य स्थानान्तरणस्य शङ्का आसीत्, तथा च उपर्युक्तचतुर्णां संस्थानां विरुद्धं स्वअनुशासनात्मकं अन्वेषणं प्रारब्धवती। एतेन प्रभावितः १० वर्षीयसक्रियसरकारीबन्धनानां उपजः ८ अगस्तदिनाङ्के २.१४% तः २.१७५% यावत् ३.५bp वर्धितः, अगस्तमासस्य ९ दिनाङ्के च उपजः २.५bp वर्धमानः
बन्धकविपण्ये प्रमुखाः आघाताः अभवन् । १० वर्षीयं कोषागारबन्धनस्य उपजः विगतसप्ताहे अधिकतमं प्रायः १७bp इत्येव वर्धितः अस्ति, १० वर्षीयस्य कोषागारबन्धनस्य अपि महत्त्वपूर्णं गभीरं छिद्रं दृष्टम्। अल्पकाले एव एतादृशेन विशालेन समायोजनेन निवेशकाः २०२२ तमस्य वर्षस्य चतुर्थे त्रैमासिके वित्तीयप्रबन्धने अन्यस्य “नकारात्मकप्रतिक्रिया” इत्यस्य सम्भावनायाः विषये चिन्तिताः अभवन्
अस्मिन् वर्षे निक्षेपाणां स्थानान्तरणस्य प्रभावेण बैंकवित्तीयप्रबन्धनस्य परिमाणं निरन्तरं वर्धमानम् अस्ति । CITIC Securities इत्यस्य आँकडानुसारं जुलाईमासस्य अन्ते वित्तीयप्रबन्धनबाजारस्य परिमाणं २९.९४ खरब युआन् यावत् अभवत्, यत् जूनमासस्य अन्ते प्रायः १.४२ खरब युआन् इत्येव वृद्धिः अभवत्, यत्र मासिकवृद्धिः प्रायः ४.९९% अभवत्
विपण्यं चिन्तितः अस्ति यत् बन्धकविपण्ये सुधारः उत्पादानाम् शुद्धमूल्ये न्यूनतां जनयिष्यति, येन मोचनस्य तरङ्गः, अग्रे न्यूनता च भविष्यति परन्तु "अयं समयः किञ्चित् भिन्नः" इति विश्लेषकाः मन्यन्ते । सूचोव सिक्योरिटीज इत्यस्य स्थिर-आयस्य मुख्यविश्लेषकः ली योङ्गः अवदत् यत् २०२२ तमस्य वर्षस्य तुलने वित्तीयप्रबन्धनस्य वर्तमानसंरचना परिवर्तिता अस्ति।
ली योङ्गः अवदत् यत् बैंकवित्तीयप्रबन्धनस्य त्रैमासिकप्रतिवेदनदत्तांशस्य अनुसारं एतत् ज्ञातुं कठिनं नास्ति यत् यतः २०२२ तमस्य वर्षस्य चतुर्थे त्रैमासिके मोचनतरङ्गः अभवत्, तस्मात् वित्तीयप्रबन्धनेन स्थिर-आय-सम्पत्त्याः आवंटन-अनुपातः महत्त्वपूर्णतया न्यूनीकृतः, ८८.७७% तः २०२२ तः २०२४ पर्यन्तं चतुर्थे त्रैमासिके प्रथमत्रिमासे ६१.२४%, येन नगदस्य, बैंकनिक्षेपस्य च अनुपातः वर्धितः, २०२२ तमस्य वर्षस्य चतुर्थे त्रैमासिके ४.३६% तः २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके २६.६% यावत् वर्धितः
ली योङ्ग् इत्यनेन विश्लेषितं यत् अस्य परिवर्तनस्य कारणात् वित्तीयप्रबन्धन-उत्पादानाम् बन्धक-बाजार-जोखिमानां प्रतिरोधस्य क्षमता महत्त्वपूर्णतया वर्धिता अस्ति, तथा च वित्तीय-प्रबन्धन-निवेशकाः क्रमेण उत्पादानाम् शुद्धमूल्यानां अनन्तरं उतार-चढावस्य अनुकूलतां प्राप्तवन्तः, निवेशव्यवहारः अपि भविष्यति इति अपेक्षा अस्ति अधिकं तर्कशीलाः भवन्ति। तदतिरिक्तं, ६ मासानां धारणाकालस्य डम्बल-आकारस्य विभागस्य हानि-सीमा, यस्य वर्धमान-उत्पादनस्य न्यूनतम-सहिष्णुता भवति, सः २०bp भवति, यत् १०-वर्षीय-कोष-बन्धन-उपजस्य प्रायः २.३%, वांछित-परिधिस्य च अनुरूपं भवति दीर्घकालीनकोषबन्धनस्य उपजस्य कृते २.५% %-३%, परन्तु उपजस्य अत्यन्तं तीव्रवृद्धिः प्रणालीगतजोखिमान् अपि प्रेरयिष्यति अतः अपेक्षा अस्ति यत् १० वर्षीयं सर्वकारीयबन्धकउत्पादनं २.२% परिधिमध्ये उतार-चढावः भविष्यति । -2.3% उदयानन्तरं, "नकारात्मकप्रतिक्रियास्तरं" जनयिष्यति इति स्तरं न प्राप्य।
झोङ्गताई सिक्योरिटीजस्य स्थिर-आयस्य मुख्यविश्लेषकः जिओ यू अपि अवदत् यत् अस्मिन् वर्षे आरम्भात् एव बाण्ड्-विपण्यं उत्तमं जातम्, वित्तीय-उत्पादानाम् परिमाणं महतीं वर्धितम्, उपज-प्रदर्शनम् अपि उत्तमम् अभवत् अगस्तमासस्य ४ दिनाङ्के वित्तीयप्रबन्धन-उत्पादानाम् परिमाणं प्रायः २९.७७ खरब-युआन् आसीत्, यत् २०२३ तमस्य वर्षस्य अन्ते ३.४७ खरब-युआन्-रूप्यकाणां वृद्धिः अभवत् ।वर्षस्य आरम्भात् मासिकवार्षिक-प्रतिफलनस्य औसत-दरः ३.४% अपि च अधिकः अस्ति यथा केन्द्रीयबैङ्कः दीर्घकालीनऋणस्य जोखिमानां विषये चेतावनीम् अददात्, तथैव प्रमुखबैङ्काः गतसप्ताहे व्याजदरबाण्ड्-विक्रयं कृतवन्तः, येन बाण्ड्-विपण्ये केचन समायोजनानि अभवन्, धन-प्रबन्धन-उत्पादानाम् उपजस्य महती न्यूनता च अभवत् अगस्तमासस्य ११ दिनाङ्के विगतसप्तदिनेषु वित्तीयउत्पादानाम् औसतवार्षिकप्रतिफलनदरः २.४% आसीत्, यत् गतसप्ताहस्य अपेक्षया १९३बीपी न्यूनम् अस्ति । प्रकाराणां दृष्ट्या नगदप्रबन्धनप्रकारः १.७५%, मासे मासे ३बीपी न्यूनता, नियत-आय-प्रकारः ३.०५%, मासे मासे १४७बीपी न्यूनता, यस्मिन् शुद्ध-नियत-आय-प्रकारः ३.४५ आसीत् %, मासे मासे ८५bp न्यूनता, तथा च नियत आयः + प्रकारः २.८१% आसीत्, मासे मासे १७८bp न्यूनता।
"एतस्मिन् परिस्थितौ मार्केट् चिन्तितः अस्ति यत् किं बन्धकविपण्ये 'बृहत् खिलाडयः' - वित्तीयप्रबन्धनम्, मोचनदबावस्य कारणेन 'नकारात्मकप्रतिक्रियाम्' तीव्रं करिष्यन्ति वा। गतसप्ताहस्य आँकडानां आधारेण वित्तीयप्रबन्धनस्य परिमाणं स्थिरं वर्तते। अगस्त ११ दिनाङ्के वित्तीयप्रबन्धनउत्पादाः निरन्तरं स्केलः प्रायः २९.७७ खरब युआन् अस्ति, यत् गतसप्ताहस्य अपेक्षया २.२ अरब युआन् अधिकम् अस्ति," इति जिओ यू अवदत्।
अनेके बन्धकनिधिषु महत् मोचनं जातम्
परन्तु वित्तीय-उत्पादानाम् तुलने ऋण-निधिः तावत् भाग्यशाली न भवति । 13 अगस्त दिनाङ्के GF Fund इत्यनेन घोषितं यत् GF Jingyuan Pure Bond Securities Investment Fund (अतः GF Jingyuan Pure Bond D इति उच्यते) इत्यस्य Class D fund shares इत्यस्य बृहत् मोचनं 12 August 2024 दिनाङ्के अभवत् इकाईधारकाणां हितं एककस्य शुद्धमूल्येन दशमलवबिन्दुसटीकतायाः प्रतिकूलरूपेण प्रभावितं न भविष्यति 12 अगस्त 2024 तः आरभ्य निधि-एककस्य शुद्धमूल्यं 8 दशमलवस्थानपर्यन्तं वर्धितं भविष्यति, तथा च 9तमं स्थानम् दशमलवस्थानं गोलं भविष्यति।
व्यक्तिगतनिधिषु बृहत् मोचनं बन्धकनिधिषु भवति यत्र एकः संस्थागतधारकः असमानुपातिकरूपेण उच्चानुपातं धारयति एतादृशः कोषः परिमाणेन विशालः नास्ति किन्तु एकसंस्थाधारकाणां अनुपातः तुल्यकालिकरूपेण अधिकः भवति । अतः यदा संस्थागतनिवेशकः केनचित् कारणेन कोषस्य भागानां मोचनं कर्तुं चयनं करोति, यद्यपि मोचनस्य राशिः अधिका न भवेत् तथापि तस्य परिणामः कोषस्य कृते महती मोचनं भविष्यति, यस्य कारणेन शुद्धमूल्ये असामान्यं उतार-चढावः भवितुं शक्नोति निधि ।
आँकडा दर्शयति यत् GF Jingyuan इत्यस्य शुद्धबाण्ड् D यूनिट् भागस्य शुद्धमूल्यं 12 अगस्त दिनाङ्के 1.0868 इति ज्ञातम्, यत् एकस्मिन् दिने -0.13% न्यूनम् अस्ति।
संयोगवशं झेशाङ्ग् कोषः अपि घोषितवान् यत् झेशाङ्ग हुइजिन् चाइनाबॉण्ड् ०-३ वर्षनीतिः वित्तीयबन्धनसूचकाङ्कप्रतिभूतिनिवेशकोषस्य ९ अगस्तदिनाङ्के बृहत् मोचनं जातम्। निधिधारकाणां हितं भागानां शुद्धमूल्यानां दशमलवबिन्दुधारणस्य सटीकतायां प्रतिकूलरूपेण प्रभावितं न भवति इति सुनिश्चित्य कम्पनी निधिसंरक्षकश्च सहमतिम् अवाप्तवन्तौ, निधिस्य शुद्धमूल्यं सटीकतां वर्धयितुं च निश्चयं कृतवन्तौ षट् दशमलवस्थानपर्यन्तं तथा च अगस्त ९ तः आरभ्य सप्तमदशमलवस्थानं यावत् Bit rounding.
अद्यतनकाले अनेके बन्धकनिधिषु एतादृशी घोषणाः कृताः सन्ति । Tonghuashun आँकडा दर्शयति यत् अगस्तमासे 4 ऋणनिधिभिः समायोजनसटीकतायाः घोषणा कृता अस्ति यदि समयः जुलाईपर्यन्तं विस्तारितः भवति तर्हि संख्या 38 यावत् वर्धते, येषु 35 ऋणनिधिः सन्ति, येषु Zheshang, Xinao, Yongying, Shenwanling Fund कम्पनयः सन्ति यथा Xinxin, Caitong , फेङ्गचाओ इति च ।
जुरोङ्ग एसेट् रिसर्च इत्यस्य निदेशकः फेङ्ग हाओ इत्यनेन पत्रकारैः सह साक्षात्कारे उक्तं यत् ग्राहकैः मोचनस्य कारणानि विविधानि भवितुम् अर्हन्ति, यथा तेषां स्वकीयाः तरलतायाः आवश्यकताः, तदनन्तरं बन्धकविपण्ये दृष्टिकोणेषु परिवर्तनं, उत्पादस्य शुद्धमूल्यं पुनः अनुसन्धानं, जोखिमात् अधिकं हानिः सहिष्णुता इत्यादि । बन्धकविपण्यं अद्यतनकाले समायोजनं निरन्तरं कुर्वन् अस्ति, तथा च बन्धकउत्पादानाम् शुद्धमूल्यानां निरन्तरं पुनः अनुसन्धानं ग्राहकमोचनानां मुख्यकारणं भवितुम् अर्हति तदतिरिक्तं, बैंकवित्तीयउत्पादानाम् विपरीतम्, बन्धकप्रकारस्य सार्वजनिकनिधिषु अधिकांशग्राहकाः सशक्तव्यवहारसङ्गतियुक्ताः संस्थागतनिवेशकाः भवन्ति यदा बाजारः तीव्रगत्या समायोजनं करोति तदा निधिकम्पनीषु एकाग्रमोचनं बृहत्मोचनं च अधिकतया सम्मुखीभवति
सार्वजनिकप्रस्ताव उत्पादविभागस्य एकः व्यक्तिः अवदत् यत् यदा लघुनिधिः बृहत् मोचनं सम्मुखीभवति तदा ते उच्चप्रभावव्ययम् आनयिष्यन्ति, निवेशकानां कृते शुद्धसम्पत्त्याः सटीकतायां सुधारं कृत्वा जोखिमानां स्मरणं करणीयम्। निवेशकानां कृते यावत् निधिमूल्यांकनपद्धतयः न सुधरन्ति तावत् यावत् ते यथासम्भवं संस्थागतधारणानां उच्चानुपातेन मोचनस्य उच्चसंभावनायुक्तेभ्यः निधिभ्यः दूरं तिष्ठेयुः
परन्तु अधिकांशसंस्थानां मतं यत् बन्धकविपण्ये वर्तमानसमायोजनं मूलतः समाप्तम् अभवत् । हुआन सिक्योरिटीजस्य मुख्यः स्थिर-आय-विश्लेषकः यान-जिकी इत्यनेन उक्तं यत्, प्रमुख-बैङ्कानां बाण्ड्-विक्रयणं निरन्तरं कृत्वा, प्रमुख-बैङ्कानां "इन्वेण्ट्री"-इत्येतत् व्यक्तिगत-बाण्ड्-स्थानात् समतलं जातम् with a 10-year term may have been reduced. अद्यतनकाले धनस्य मार्जिनं शुद्धविक्रयणं प्रति गतं, यदा तु दलालीसम्पत्त्याः प्रबन्धनस्य अन्येषां उत्पादानाम् व्यवहारः अद्यापि व्याजदरेषु परिवर्तनस्य प्रति संवेदनशीलः नास्ति। अपरपक्षे ऐतिहासिकरूपेण अगस्तमासे बन्धकविपण्यं सावधानं भवितुमर्हति यत् व्याजदरस्य मोक्षबिन्दुस्य पृष्ठभूमिः प्रायः "नीतिप्रवर्तनम् + आपूर्तित्वरणं + पूंजीकठिनीकरणम्" इति for this, तथापि, लाभ-ग्रहण-भावनायाः प्रभावेण, तस्य सीमान्त-परिवर्तनानि बन्धक-विपण्यस्य समग्र-अस्थिरतां तीव्रं कर्तुं शक्नुवन्ति, अल्पकालीनरूपेण, वयं वक्र-सपाटीकरणस्य, समायोजनस्य च अवसरं गृहीत्वा समुचितरूपेण स्थानानि योजयितुं शक्नुमः |.