समाचारं

स्थानीयकृतयः स्वशक्तिं दर्शयन्ति, फ्रान्सस्य जुलैमासस्य बक्स् आफिसः १३ वर्षेषु सर्वोत्तमप्रहारं करोति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा समयः गच्छति तथा तथा महामारीकाले महतीं आहतं वैश्विकं चलच्चित्रविपण्यम् अन्ततः सामान्यं गतं, केषाञ्चन प्रदेशानां प्रदर्शनं महामारीपूर्वं अपि अतिक्रान्तम्

गतसप्ताहे फ्रांसदेशस्य राष्ट्रियचलच्चित्रकेन्द्रेण प्रकाशितस्य आँकडानुसारम् अस्मिन् वर्षे जुलैमासे फ्रांसदेशस्य नाट्यगृहस्य उपस्थितिः २०११ तमस्य वर्षस्य जुलैमासे चरमपर्यन्तं सर्वोत्तमप्रदर्शनं कृतवती, विगत १३ वर्षेषु सर्वाधिकं चलच्चित्रप्रेक्षकाणां मासः अभवत् जुलैमासस्य अन्तः अपि ओलम्पिकक्रीडायाः उद्घाटनेन सह सङ्गच्छते इति विचार्य एतत् प्रदर्शनम् अधिकं असाधारणम् अस्ति । अपि च, प्रेक्षकाणां मध्ये लोकप्रियाः चलच्चित्राः अपि विविधाः सन्ति


"द काउण्ट् आफ् मोंटे क्रिस्टो" इत्यस्य नूतनं संस्करणं जुलैमासे फ्रांसदेशस्य बक्स् आफिस चॅम्पियनशिपं प्राप्तवान् ।

२०११ तमस्य वर्षस्य जुलैमासे फ्रांसदेशस्य जनाः एकस्मिन् मासे २०.१ मिलियनं चलच्चित्रप्रेक्षकाणां अभिलेखं स्थापितवन्तः । तस्मिन् समये फ्रान्सदेशस्य कुलजनसंख्या प्रायः ६५ मिलियनं आसीत्, यस्य अर्थः अस्ति यत् तस्मिन् मासे त्रयाणां जनानां मध्ये एकः चलच्चित्रं द्रष्टुं नाट्यगृहं गच्छति स्म । अस्मिन् वर्षे जुलैमासे चलच्चित्रदर्शकानां कुलसंख्या तावत् अधिका नासीत्, केवलं १८.७ मिलियनं फ्रान्सदेशस्य वर्तमानजनसंख्यायाः तुलने प्रायः चतुर्णां जनानां मध्ये एकः सिनेमागृहं गतः परन्तु एषः आँकडा अगस्त २०११ तः सर्वोत्तमः परिणामः अस्ति ।गतवर्षस्य समानकालस्य अर्थात् २०२३ तमस्य वर्षस्य जुलैमासे यदा "बार्बी" "ओपेनहाइमर" च पूर्णतया फ्रान्स्देशे प्रदर्शितौ तदा २.२% वृद्धिः अभवत्

अस्मिन् वर्षे जुलैमासे फ्रान्स्देशे सर्वाधिकं धनं प्राप्तवान् चलच्चित्रं "द काउण्ट् आफ् मोंटे क्रिस्टो" इति घरेलुचलच्चित्रम् आसीत् । मासपर्यन्तं प्रदर्शितानां कुल ५२ चलच्चित्रेभ्यः अयं विशिष्टः अभवत्, मासिकं बक्स् आफिस-विजेता च अभवत् । अलेक्जेण्डर् ड्यूमास् इत्यनेन लिखितस्य अस्यैव नामस्य क्लासिकस्य चलच्चित्रस्य रूपान्तरणं कृतम् अस्ति यद्यपि निर्देशकदलः अलेक्जेण्डर् डी ला बार्टेलिएर्, मैथ्यू डी ला पोर्टे च बहु प्रचुराणि न सन्ति तथापि तेषां पूर्वकृतयः "द नेम्" "द बेस्ट येट् येट्" आगमनम्" च । सर्वेषां समीक्षाः उत्तमाः सन्ति। "द काउण्ट् आफ् मोंटे क्रिस्टो" इत्यस्य अस्य नूतनसंस्करणस्य मीडिया-अङ्कः ३.६, प्रेक्षकाङ्कः च ४.५ (५ मध्ये) अस्ति, फ्रेंच-चलच्चित्र-रेटिंग्-जालस्थले AlloCiné-इत्यत्र, यत् तस्य लोकप्रियतां दर्शयति किं च, "द काउण्ट् आफ् मोंटे क्रिस्टो" इत्यस्य कथा बहुवारं पर्दायां स्थापिता (१९७९ तमे वर्षे निर्मितस्य संस्करणस्य निर्देशकः अलेक्जेण्डर् डी ला बार्ट्लियरस्य पिता डेनिस् डी ला बार्ट्लियरः आसीत् यत् एतादृशं उत्तमं परिणामं प्राप्तुं वास्तवमेव दुर्लभम् अस्ति)। .

"द काउण्ट् आफ् मोंटे क्रिस्टो" इत्यस्य पश्चात् बक्स् आफिस इत्यत्र हॉलीवुड् एनिमेटेड् चलच्चित्रं "इन्साइड् आउट् २" "डेस्पिकेल् मी ४" च सन्ति । चतुर्थस्थाने मार्वेल् सुपरहीरो चलच्चित्रं "डेड्पूल् एण्ड् वुल्वरिन्" अस्ति । मेमासस्य आरम्भे एव प्रदर्शितं स्थानीयं निर्माणं "ए लिटिल् मोर्" इत्येतत् अद्यापि जुलैमासे अनेकेषां प्रेक्षकाणां अनुकूलम् आसीत्, पञ्चमस्थानं प्राप्तवान् । अस्मिन् चलच्चित्रे एकस्य पितुः पुत्रस्य च लुटेरस्य कथा अस्ति ये पुलिसं परिहरितुं विकलाङ्गानाम् समूहस्य उपयोगं कुर्वन्ति ।


"किञ्चित् अधिकं" पोस्टरम्

समग्रतया अस्मिन् वर्षे जुलैमासे फ्रांसीसीदर्शकाः येषां चलच्चित्रेषु मूल्यं दातुं चयनं कृतवन्तः तेषु स्थानीयचलच्चित्रेषु ४५.४%, अमेरिकनचलच्चित्रेषु ३५.६% च फ्रेंच-अमेरिकन-चलच्चित्रेभ्यः अतिरिक्तं अन्येषां कृतीनां विषये अद्यापि ते फ्रेंच-प्रेक्षकाणां मध्ये तुल्यकालिकरूपेण अलोकप्रियाः सन्ति । चीनदेशस्य "द मिस्टेक् ऑन द रिवर" इति चलच्चित्रं जुलैमासस्य बक्स् आफिससूचौ २४ तमे स्थानं प्राप्तवान्, अमेरिकादेशात् बहिः विदेशेषु सर्वाधिकं धनं प्राप्तवान् इति चलच्चित्रं पूर्वमेव अस्ति


"द मिस्टेक् बाइ द रिवर" इति पोस्टरम्