समाचारं

"डिक्रिप्शन" रक्तक्षयः ! "Retrograde Life" एनिमेरूपेण विक्रेतुं न शक्नोति! चेन् सिचेङ्ग्, जू झेङ्ग् च बक्स् आफिस वेदीतः पतन्ति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Top Cinema तः Miss Understanding (Top Cinema द्वारा मूल, पुनर्मुद्रणं सख्तं निषिद्धम्)

(मैत्रीपूर्णं स्मारकम् : अस्मिन् लेखे केचन विध्वंसकाः सन्ति, यदि मनसि भवति तर्हि पूर्वमेव परिहरन्तु)

मम भयम् अस्ति यत् बहवः जनाः अस्य ग्रीष्मकालीनस्य चलच्चित्रस्य विषये न चिन्तयिष्यन्ति स्म -

जू झेङ्ग्, चेन् सिचेङ्ग इत्यादयः दश अरब-डॉलर्-मूल्यकाः बक्स् आफिस-निर्देशकाः एकत्र बक्स् आफिस-वेद्याः पतिताः सन्ति: अस्य ग्रीष्मकालीनचलच्चित्रस्य ऋतुस्य निर्देशनकार्यद्वयं जङ्घा-पातकं भवति।



अस्मिन् वर्षे ग्रीष्मकालीनचलच्चित्रस्य ऋतुः समाप्तः भवति, परन्तु स्पर्धा अधिकाधिकं तीव्रं भवति।

गतसप्ताहस्य समाप्तेः पूर्वं जू झेङ्ग इत्यनेन अभिनीतं "रेट्रोग्रेड् लाइफ्" इति चलच्चित्रं आधिकारिकतया प्रदर्शितम्, तथा च झू यिलोङ्ग इत्यनेन अभिनीतं "द नेगेटिव इज पॉजिटिव" इति रोमान्स् चलच्चित्रं चेन् सिचेङ्ग इत्यस्य "डिक्रिप्शन" इति चलच्चित्रमपि योजितम्, यत् एकसप्ताहाधिकं यावत् प्रदर्शितम् आसीत् , अद्यापि बक्स् आफिसस्य पतनस्य अनन्तरं जीवितुं संघर्षं कुर्वन् अस्ति ।







परन्तु शीर्षस्थाः चलच्चित्रनिर्मातृभिः गृहीतानाम् एतेषां अत्यन्तं उजागरितानां चलच्चित्रेषु प्रतिष्ठा, बक्स् आफिस च यथा अपेक्षितं तथा उत्तमम् नास्ति, यस्य बक्स् आफिसः दशकशः अरबः अस्ति, सः च द्विगुणः अभिनेता अस्ति, इदानीं कार्यं न करोति।



विशेषतः, जू झेङ्गस्य यथार्थवाद-विषयकं चलच्चित्रं "Retrograde Life", यस्य महती आशा अस्ति, Douban इत्यत्र 6.9 स्कोरं प्राप्तवान्, यत् Chen Sicheng इत्यस्य गुप्तचरचलच्चित्रस्य "Decryption" इत्यस्य पूर्वस्य Douban स्कोरस्य सदृशं भवति तथा च Shen Teng इत्यस्य अपेक्षया दूरं न्यूनम् अस्ति तथा च... मा ली हास्यप्रहसनं "कैच्ट्" "बेबी" इत्यनेन डौबन् इत्यत्र ७.५ स्कोरः प्राप्तः ।





२० कोटिरूप्यकाणां निवेशं कृत्वा "रेट्रोग्रेड् लाइफ्" इत्यस्य आरम्भः मध्यमः आसीत् ।

इयं प्रेरणादायका कथा एकस्य मध्यमवयस्कस्य बेरोजगारस्य प्रोग्रामरस्य कथां कथयति यः प्रसवबालकरूपेण स्वस्य करियरं परिवर्तयति, तस्य प्रकाशनात् पूर्वं अन्तर्जालस्य बहु नकारात्मकसमीक्षाः आसन्, न केवलं चलच्चित्रस्य कृते, अपितु उपभोगस्य कृते अपि तलवर्गस्य दुःखं, यत् चलच्चित्रस्य प्रतिष्ठायाः अत्यन्तं हानिकारकम् आसीत् ।



१५ अगस्तदिनाङ्के एकदिवसीयः बक्स् आफिस-विजेता अद्यापि शेन् टेङ्गस्य "कैच् ए बेबी" इति यत् प्रायः एकमासपर्यन्तं प्रदर्शितम् अस्ति



वर्तमान समये माओयनः भविष्यवाणीं करोति यत् "रेट्रोग्रेड् लाइफ्" तथा "डिक्रिप्शन" इत्येतयोः बक्स् आफिसः ५० कोटिभ्यः न्यूनः अस्ति, यत् "श्वेत सर्प: द फ्लोटिंग् लाइफ्" इत्यस्य प्रायः ६० कोटिभ्यः न्यूनम् अस्ति, यत् अद्यापि दूरम् अग्रे अस्ति, तथा ३ अर्बं अतिक्रमितुं प्रवृत्तः अस्ति, यत्र ३.५ अर्बं भविष्यति इति पूर्वानुमानम् अस्ति ।



चेन् सिचेङ्गस्य "Decryption" उत्तमं नास्ति, तथा च जू झेङ्गस्य "Retrograde Life" इत्येतत् किमपि यत् बहुजनाः अपेक्षितवन्तः न आसन् अन्ततः, ते द्वौ अपि निर्देशकौ स्तः ये दशकोटिरूप्यकाणां बक्स् आफिस चमत्कारं प्राप्तवन्तौ।



पूर्वं जू झेङ्गः "囧" इत्यस्य निर्देशनं कृत्वा अभिनयं कृत्वा प्रथमं घरेलुचलच्चित्रं जातम् दशकोटिषु ।



"ताङ्ग डिटेक्टिव" श्रृङ्खलायाम् चेन् सिचेङ्गः चीनीयचलच्चित्रेषु शीर्ष-१० बक्स्-ऑफिस-क्लबेषु कूर्दितवान् न केवलं सः चीनस्य प्रथमः निर्देशकः अभवत् यस्य बक्स्-ऑफिस-दशक-अर्ब-रूप्यकाणि प्राप्तवान्, अपितु सः अद्यापि कुल-बक्स्-ऑफिस-युक्तः तृतीयः निर्देशकः अस्ति प्रथमद्वयं त्सुई हार्कः झाङ्ग यिमोउ च ।



परन्तु इदानीं इदं प्रतीयते यत् चेन् सिचेङ्गः, यः सर्वदा "चलच्चित्रक्षेत्रे सर्वाधिकशक्तिशाली उत्पादप्रबन्धकः" इति प्रसिद्धः आसीत्, सः अस्मिन् समये "Decryption" इत्यनेन अधिकं दुःखदरूपेण हारितवान्

निर्माणव्ययः प्रारम्भे एव ५० कोटिरूपेण ऑनलाइन घोषितः आसीत् वाङ्ग बाओकियाङ्गः अपि पत्रकारसम्मेलने अवदत् यत् "चेन् सिचेङ्ग् इत्यनेन वर्षेभ्यः चलच्चित्रनिर्माणे यत् धनं प्राप्तं तत् सर्वं चलच्चित्रेषु व्ययितम्" इति ।



तस्मिन् समये परियोजनापुस्तके अनुमानितं बक्स् आफिस ३ तः ३.५ बिलियनपर्यन्तं आसीत् एतत् अनुमानितं बक्स् आफिस चेन् सिचेङ्ग् इत्यस्य कृते अत्यधिकं नासीत् ।

किन्तुइदानीं यदा "Decryption" ९ दिवसान् यावत् प्रदर्शितम् अस्ति, बक्स् आफिसः ३० कोटिभ्यः न्यूनः अस्ति, तथा च चलच्चित्रस्य कार्यक्रमः १०% तः न्यूनः अभवत्, तस्य धनहानिः नियतिः अस्ति



धनं कुत्र गतः ?

जॉन् कुसैक्, चेन् डाओमिङ्ग्, डैनियल वू इत्यादीनां ताराणां आमन्त्रणस्य अतिरिक्तं, तथैव माई-परिवारस्य प्रतिलिपिधर्मस्य क्रयणस्य अतिरिक्तं, चलच्चित्रे बहु महत् विशेषप्रभावाः सन्ति, अपि च विशेषः IMAX ब्लॉकबस्टरः, वियनानगरे सङ्गीतं निर्मातुं, तथा च शालक्रयणार्थं धनं व्यययन् Tou Shi गीतादिषु प्रतिलिपिधर्मः।

परन्तु एते भग्नस्वप्नाः येषां निर्माणार्थं चेन् सिचेङ्गः बहु धनं व्ययितवान्, ते तस्य नार्सिसिज्मः, इच्छाशक्तिः च अभवन् ।



प्रेक्षकाणां कृते "Declassified" इत्यस्य आलोचना कृता अस्ति यत् एतत् नोलनस्य अनुकरणं कृत्वा कौशलं दर्शयितुं शो-ऑफ् भवति तथा च अस्य कथानकं नास्ति यत् प्रेक्षकाः इच्छन्ति तथा च विवर्गीकरणम् ।





परन्तु चेन् सिचेङ्गः अद्यापि पराजयं स्वीकुर्वितुं न अस्वीकृतवान् ।



अस्मिन् समये "Retrograde Life" इत्यस्मिन् जू झेङ्गस्य समस्या अपि प्रकाशिता ।

मध्यजीवनसंकटपट्टिकायां सदैव ध्यानं दत्तवान् जू झेङ्गः अस्मिन् समये क्षीणमध्यमवर्गीयं अभिजातवर्गं लक्ष्यं करोति यस्य मूलतः उच्चा आयः, विशालं गृहं, पूर्णकालिकपत्नी, बालकः च आसीत् यः अन्तर्राष्ट्रीयविद्यालयं गतः सः दुःखदरूपेण परित्यक्तः, मूलतः सर्वं च अभवत्, अतः तस्य शरीरं स्थापयित्वा गृहीतुं गन्तुं अन्यः विकल्पः नासीत् ।





निम्नवर्गस्य दुःखस्य सेवनं कृत्वा आलोचना भवति इति एकं वस्तु, परन्तु कथायाः बृहत्तमः दोषः अस्ति यत् दुःखस्य प्रशंसार्थं यथार्थतः तलाकं प्राप्नोति——

समग्रं चलच्चित्रं यत् अकल्पनीयं करोति तत् अस्ति यत् एकः वितरणकर्ता यः स्वस्य बंधकऋणेन अभिभूतः भवितुम् उद्यतः आसीत्, सः कारदुर्घटने अभवत्, अन्तिमे क्षणे च मासिकशीर्षक्रमस्य २५०० युआन् पुरस्कारस्य स्पर्धां कर्तुं कारेन आहतः अभवत्, ततः च सः असामान्यरूपेण व्यवहारं कृतवान् : १.

प्रथमं यत् चिन्तितवान् तत् स्वस्य शरीरं न आसीत्, परन्तु तस्य चालकं प्रति "मम बीमा अस्ति" इति वदन् स्वस्य जीवनं मृत्युं च न कृत्वा सः २५०० युआन् कृते एतत् टेकआउट् आदेशं समाप्तुं आग्रहं कृतवान्?



न आश्चर्यं यत् केचन दर्शकाः "Retrograde Life" इत्यस्य विषये "असदृशम्" इति शिकायतुं प्रवृत्ताः आसन्:

परिच्छेदाः एतादृशाः न सन्ति, अन्नप्रसवः एतादृशः नास्ति, मानवस्वभावः एतादृशः नास्ति, पारिवारिकविग्रहाः एतादृशाः न सन्ति, मध्यजीवनस्य संकटः एतादृशः नास्ति, जीवनं च एतादृशं नास्ति।



अतिविश्वासः नार्सिसिज्मः दम्भः च, दुःखार्थं दुःखं कृत्वा वास्तविकं दुःखं न अवगच्छति।

अवश्यं शुद्धकलाचलच्चित्रेषु प्रेक्षकाणां, बक्स् आफिसस्य च अवहेलना कर्तुं शक्यते, परन्तु स्पष्टतया "डिक्रिप्शन" न "रेट्रोग्रेड् लाइफ्" कलाकृते कला नास्ति।

वयं घरेलुचलच्चित्रेषु, साहसिक-नवीन-चलच्चित्रेषु च समृद्धिं प्रतीक्षामहे, परन्तु प्रेक्षकाणां प्रति सम्मानः प्रथमा प्राथमिकता भविष्यति, प्रथमं ठोस-सत्य-कथा च कथ्यते इति अपि आशास्महे |.

तत् उक्त्वा अस्मिन् ग्रीष्मकाले भवतः प्रियाः चलच्चित्राः के सन्ति ?



उत्तमचलच्चित्रं, नाटकं, अभिनेतारं च अनुशंसितुं व्याख्यां च कर्तुं प्रथमः भवतु जीवनं "नम्बर वन सिनेमा" क्लिक् कृत्वा अनुसरणं कर्तुं स्वागतम्।