समाचारं

नाटो-संस्था स्वस्य विस्तारं त्वरयति, अन्यः तटस्थः देशः अपि कम्पितः अस्ति, अस्मिन् समये, अद्यापि स्वस्य सुवर्णचिह्नं भ्रष्टम् अकरोत् ।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-देशयोः मध्ये द्वन्द्वेन पश्चिमस्य यथार्थं मुखं प्रकाशितम् अस्ति ।

अद्यैव स्विस "पर्यवेक्षक" इत्यनेन प्रकटितं यत् देशस्य सर्वकारः स्विट्ज़र्ल्याण्ड्-देशस्य रक्षाक्षमतासु सुधारं कर्तुं स्वसुरक्षानीतिं संशोधितुं नाटो-सहकार्यं सुदृढं कर्तुं च विचारयति अस्य अर्थः अस्ति यत् स्विट्ज़र्ल्याण्ड् तटस्थदेशत्वेन स्वस्य स्थितिं परिवर्तयिष्यति।

रोचकं तत् अस्ति यत् नाटो सैन्यगठबन्धनम् अस्ति, स्विस-संविधानेन देशः "तटस्थः" एव तिष्ठितव्यः इति नियमः अस्ति, यत्र युद्धेषु सहभागितायाः निषेधः, युद्धक्षेत्रेषु शस्त्राणां परिवहनं च अन्तर्भवति एकदा स्विट्ज़र्ल्याण्ड् नाटो-सङ्घस्य सदस्यतां प्राप्नोति चेत्, तस्य संस्थायाः "परस्पररक्षाखण्डस्य" पालनम् अवश्यं कर्तव्यम्, अर्थात् एकस्मिन् देशे आक्रमणं सर्वेषां सदस्यराज्यानां आक्रमणस्य बराबरम् अस्ति, स्विट्ज़र्ल्याण्ड्-देशः स्वस्य रक्षाक्षमतां सैन्यनिर्माणं च सुदृढं कर्तुं अर्हति, आवश्यकतायां च सैन्यसमर्थनं दातव्यम् नाटो।सैन्यकार्यक्रमेषु भागं ग्रहीतुं सैनिकानाम् प्रेषणं सहितम्।

अन्तिमेषु वर्षेषु स्विट्ज़र्ल्याण्ड्-देशः "तटस्थदेशः" इति स्वर्णनामस्य कारणेन विश्वे उच्चं प्रतिष्ठां प्राप्तवान् ।

वस्तुतः रूसविरुद्धप्रतिबन्धानां नाटकस्य, पुनः पुनः "तटस्थतावक्तव्यस्य" च मध्ये स्विट्ज़र्ल्याण्ड्देशस्य तटस्थस्थितिः विश्वसनीयता च दीर्घकालं यावत् "सम्राटस्य नवीनवस्त्रम्" इति यावत् न्यूनीकृता अस्ति