समाचारं

रूस-युक्रेन-युद्धक्षेत्रे परिवर्तनं जातम् रूसस्य बृहत्तमस्य भाडेकर्तृसमूहस्य "वैग्नर्" इत्यस्य नेता मास्को-नगरं कब्जितवान् ।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सहसा रूसी-युक्रेन-युद्धक्षेत्रं परिवर्तत, सटीकं वक्तुं शक्यते यत् रूसदेशः नागरिकविवादे आसीत् ।

रूसस्य बृहत्तमस्य भाडेकर्तृसमूहस्य "वैग्नर्" इत्यस्य नेता प्रिगोझिन् पूर्वं रक्षामन्त्रालयं शस्त्रं गोलाबारूदं च न प्रदत्तवान् इति ताडितवान् आसीत्, अतः सः रूसी-युक्रेन-युद्धक्षेत्रात् स्वस्य सर्वान् कर्मचारिणः निष्कासितवान्

पश्चात् प्रिगोझिन् रूसी रक्षासेनायाः उपरि आरोपं कृतवान् यत् ते वैग्नर् इत्यस्य सैन्यशिबिरे क्षेपणास्त्रैः आक्रमणं कृतवन्तः, येन बहवः जनाः मृताः ।

तदनन्तरं तत्क्षणमेव वैग्नर्-सशस्त्रसेनाः उत्तरदिशि सर्वं मार्गं गतवन्तः, प्रथमं रोस्टोव्-नगरं कब्जाय, अधुना ते वोरोनेज्-नगरीयक्षेत्रं जप्तवन्तः, "व्याख्यानं याचयितुम्" मास्को-नगरं प्रति वाहनद्वारा गन्तुं सज्जाः सन्ति

रोस्तोव-नगरं युक्रेन-विरुद्धस्य युद्धस्य कमाण्ड-केन्द्रं, रसद-आधारं च अस्ति, यदा तु वोरोनेज्-नगरे परमाणु-शस्त्र-शस्त्रागारः अस्ति, यत् मास्को-नगरं प्रत्यक्षतया खतरान् जनयति!

रोस्टोव्-नगरं कब्जयित्वा प्रिगो रूसस्य रक्षामन्त्री, जनरल् स्टाफ्-प्रमुखं च तत्र आगन्तुं अनुमतिं दत्तवान् यदि ते न आगच्छन्ति तर्हि वैग्नर्-सैनिकाः तान् अन्वेष्टुं मास्को-नगरं गमिष्यन्ति स्म ।

पुटिन् इत्यनेन तत्कालं दूरदर्शनेन भाषणं कृतम् यत् रूसदेशः विभाजने न पतति इति, वैग्नरस्य कार्याणि विद्रोहरूपेण च लक्षणं दत्तवान्